पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका अनेन श्लोकत्रयेण स्त्रीबालादीनां सहेतुको निषेधः कृतः स्पष्टार्थ एव । अतो धर्मदेवता धर्मश्रावणा भवति । अभा. ७९ ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु || साधारण: समस्तानां कोशः प्रोक्तो मनीषिभिः । विषवर्ज ब्राह्मणस्य सर्वेषां वा तुला स्मृता || अनित्या चेयं व्यवस्था | यदाह कात्यायन:- -'सर्वेषु सर्वदिव्यं वा विषवर्ज द्विजोत्तम' । स्मृच.१०३ ने ब्राह्मणे विषं दद्यान्न लोहं क्षत्रियो हरेत् । कोशान्तानि तुलादीनि गुरुष्वर्थेषु दापयेत् । शतार्ध दापयेच्छुद्धावशुद्धो दण्डभाग्भवेत् || कोशमल्पेऽपि दापयेत् । कात्यायनः; व्यचि.८७ चापि साध ( वापि हार ); स्मृचि. ५१ पू., कात्यायनः; व्यसौ. ७४ व्यकवत् ; वीमि. २।९८ साथ (हार) षेण वि (पे परि); व्यप्र. १७८ प्याग (नाग) साध (हार); व्यम. २१ व्यकवत् ; विता. २११-२१२ व्यकवत् ; बाल. २१९९ व्यकवत् ; प्रका.६५ साध (हार) विशोध (न शोध); समु.५४ व्यकवत् . (१) नास्मृ. ४ ३३४ स्य दुताशन: ( स्याग्निरुच्यते ) पू.: ४|३३५ ( वैश्ये तु सलिलं देयं विषं शूदे प्रदापयेत् ) उत्त; अप. २९८ (वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ); व्यक.७९; स्मृच. १०३; पमा. १५९; दीक. ४० तु (च); स्मृसा. ११७ कात्यायनः; व्यचि.८६ तु (च); स्मृचि. ५११ दित ५७७ तु (च); सवि. १७१ बृहस्पतिः; व्यसौ ७३ तु (च); वीमि. २१९८तु (च); व्यप्र. १७७; राकौ.४१०; प्रका. ६४; समु. ५३; विव्य.८. (२) अप. २१९८ सर्वे... ता ( सर्वाण्येतेषु च त्रिषु ) पितामहः; व्यक. ७९; स्मृच. १०३ पू.; पमा. १५९ पू दीक.४० वा (तु); स्मृसा. ११७ कात्यायनः; व्यचि.८६; स्मृचि.५१ विष' ( विषं ) वा ( च ); दित ५७७ दीकवत् ; सवि. १७१ पू., बृहस्पतिः; व्यसौ ७३:८७ पू.; वीमि. २।९८ स्तानां (ग्राणां); व्यप्र. १७७ विपवर्ज (विषं विना ); विता. २०७ वा (च) शेषं व्यप्रवत् ; राकौ ४११ पवर्ज (घं विना) पितामहः; प्रका. ६४ पू.; समु.५३ पू.; विव्य.८ ण: (णं) स्तानां (ग्राणां). नास्मृ. ४ | ३३५-३३६; (३) अभा.८१. (४) मिता.२।९५ स्मरणम् ; अप. २१९९; पमा १५१ (=); सुबो २ ९६ ( =); सवि. १६८:२०९ इपि (त) स्मरणम्; समु. ५१ स्मरणम्. ४५३ महापराघे निर्धर्मे कृतघ्ने कीबकुत्सिते । नास्तिकत्रात्यदासेषु कोशपानं विवर्जयेत् ॥ (१) महापराधो महापातकी इत्यादयो दासपर्यन्ताः सर्वावस्थ निर्देवत्याः कोशयोग्या न भवन्ति । अभा.८० (२) महापराधे पूर्वसिद्ध महापराधशालिनीत्यर्थः । एवं च क्लीवस्याग्न्यादिवत् कोशोऽपि वर्ज्य इत्यनु- संधेयम् । स्मृच. १०३ दिव्यकर्तारः शीर्षकवर्तनं च शिरोवर्ती यदा न स्यात्तदा दिव्यं न दीयते । कारणैः सहितं प्रोक्तं न दिव्यं चार्थिनां नृणाम् || (१) यदेतद्दिव्यं नाम एतदभिशापादिकारणं विना न भवति । अतोऽभिशापाऽभियोगयोर्दाता शिरोपस्थायी यावत्र भूतः तावद्दिव्यं न दीयत इति । अभा.७४ (२) ' शिरोवर्ती यदा न स्यात्' अभियोक्तेति शेषः । स्मृच. ९६ अभियोक्ता शिरःस्थाने सर्वत्रैव प्रकल्पितः । इच्छया त्वितरः कुर्यादितरो वर्तयेच्छिरः ।। (१) सर्वत्र शिरोवति दिव्यपञ्चक इत्यर्थः । अभि- युक्तस्य शिरोवर्तनमनपलापदार्थ ख्यापनार्थम् । अत (१) नास्मृ. ४ | ३३२; अभा.८०; अप. २९८ (नास्तिके दृष्टदोषे च कोशवानं विवर्जयेत् ): २१११२ कृतघ्ने ( कितवे ) ; व्यक.८० अपवत् ; स्मृच. १०३ अपवत् : स्मृचि. ५१६ (दिष्टे) शेपं अपवत् ; सवि. १७३ लीव (शील) शेपं अपवत् ; व्यसौ.७४ धर्म (दोपे) शेषं अपवत्; व्यप्र. १७९ अपवत् ; त्रिता. २१५ अपवत् ; बाल. २९९ अपवत् ; प्रका. ६५ अपवत्; समु. ५४ अपवत्. (२) नास्मृ. ४ | २५७ नृणा (ऋणा); अभा. ७४; शुनी ४ । ७४१ पू.; स्मृच.९६ (कारणे महति प्रोक्तं दिव्यं वादार्थिनां नृणाम् ); पमा १५२ शिरोवर्ती (शीर्षकस्थो) पू. स्मृसा. ११४ वर्ती (वार्द।) (कारणे महति प्रोक्तं दिव्यं नामार्थिनां नृणाम् ) ; नृप्र. १२ पृ.; व्यप्र. १७१ पू.; प्रका. ६२ स्मृचवत् ; समु. ५०२मृचवत् . (३) शुनी. ४।७४३ उत्त.; स्मृच. ९६; पमा. १५३ अभि (परि) त्रैव (त्रैक: ) इच्छया त्वि (इतरानि ); नृम. १२ त्रैव (त्रैकः); व्यत. २२८ र स्थाने (रोवर्ती ) कल्पि (कीर्ति ) त्वित (इन्यतः); चन्द्र. १५९ ( = ) व्यतवत् ; व्यप्र. १७२ त्रैव (त्रैकः); समु. ५० त्वितरः (वितरे).