पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५३ ( १ ) यद्यपि दिव्यशब्देन सर्वदिव्यमुच्यते, तथाप्य त्रानन्तरोक्तविधिप्रतिषेध इति । सव्रताः दीक्षिताः । तेषामग्निदिव्यमेव निषिद्धम् । अभा.७४ (२) एतदग्न्यम्बुविषयम् । घटकोशादीनामपि प्रतिषेधे पूर्वोक्तवचनविरोधात् । एवं च क्लीबादीनामग्न्यम्बु विषवर्ज्यानि दिव्यानि भवन्तीत्यनुसंधेयम्। +स्मृच.१०३ (३) इति स्यादीनां दिव्यं निषिद्धं तण्डुलेतरविषय- मिति शूलपाणिः । दित.५७७ व्यवहारकाण्डम् (४) तुलेतरविषयं तदिति केचित् । तदयुक्तं, 'धटकोशादिभिस्तासामन्तस्तत्वं विचारयेत्' इति पूर्वोदा- हृतनारदवचनेन स्त्रीणां कोशादिविधानात् । Xव्यप्र. १७९ 'क्कीबातुरान् सत्त्वहीनान् परितापार्दितान्नरान् । बालवृद्धातुरादींश्च परीक्षेत धटे सदा ॥ लिङ्गसामर्थ्याभाववयोभ्योऽपि व्यवस्थामाह नारदः --क्लीचातुरानिति । नित्या त्वियं व्यवस्था । सदेत्य- भिधानात् । घटग्रहणमग्न्यम्युविषाणां परिसंख्यानार्थम् । न पुनः कोशादेरपि । यदाह स एव -- स्त्रीणामिति । 9 स्मृच.१०३ 'स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । तु + पमा स्मृचवत् | X व्यउ व्यप्रवत् । वीमि. २१९८; विता. २०७ मितावत् ; समु.५४ भृशार्ता (कृशाङ्गा) व्याधितानां (बालवृद्ध) च (तु). (१) व्यक. ७९; स्मृच. १०३ सत्व ( सत्य ) तापा ( तश्चा) द्धातुरादींश्च (द्धस्त्रयन्धकांश्च ); पमा. १५९ तुरान् (न्दीनान् ) परितापा (पतितांश्चा) बाल... श्च (बालवृद्धस्त्रियोऽ- | न्धांश्च); स्मृसा. ११७ परितापा (पतितांश्चा) दींश्च (स्त्रीश्च) कात्यायनः; व्यचि.८६; सवि. १७३ सत्व ( सत्य ) तापा (तश्चा) बाल... श्च (स्त्रीबालवृद्धांश्चान्धांश्च); व्यसौ. ७३ परि- तापा (पतितांश्चा) रादींश्च (रस्त्रीश्च); वीमि. २१९८; व्यप्र. १७७ तापा (तश्चा) रादींश्च (रांस्त्रीश्च ); व्यम. २१ तुरान् ( नरान् ) तापा (तश्चा) नरान् (न्तरान् ) दींश्च (स्त्रीश्च ); विता. २०८ पूर्वार्धे ( कातरान् स्वबलैर्हीनान् परितश्चार्दितान्तरान्) दींश्च (स्त्रीश्च); बाल. २८९८ व्यमवत् ; प्रका. ६४ स्मृचवत् ; समु. ५४ स्मृचवत्

(२) मिता. २१९८ तु (च); स्मृच. १०३; पमा. १५९; स्मृचि.५१ चापि (वापि) पितामहः; द्वित, ५७८ ( = ) मन्त घटकोशादिभिस्तासामन्तस्तत्वं विचारयेत् # || घटकोशादिभिरिति वदन्नन्मेरपि प्रतिषेधं दर्शयति । स्मृच.१०३ ने मज्जनीयं स्त्रीबालं धर्मशास्त्रविशारदैः । . रोगिणश्चापि वृद्धाश्च पुमांसो ये च दुर्बलाः || निरुत्साहान् व्याधिक्लिष्टान्नातस्तो ये निमज्जयेत् । सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः ॥ साहसेऽप्यागतानेतान्नैव तोये निमज्जयेत् । न चापि साधयेदग्निं न विषेण विशोधयेत् ||

  • मिताव्याख्यानं 'तुला स्त्रीबाले' याज्ञवल्क्यवचने (पृ.

४४७) द्रष्टव्यम् । दित, सवि. मितागतम् । (मत); सवि. १७२ ( = ) ; व्यप्र. १७७ स्मृचिवत्: १७९ उत्त.; व्यउ. ५४ (= ) ; व्यम. २१; विता. २०८; प्रका. ६४-६५; समु.५४. (१) नास्मृ. ४ | ३१३; अभा. ७९ श्चापि (श्चाति); अप. २१९८ शारदै: (चक्षणैः) रोगि...श्च (रोगिणो ये च वृद्धाः स्युः); व्यक.८० यं (यौ) लं (लौ) शेषं अपवत् ; स्मृच. १०३ अपवत् ; पमा. १५९ नीयं ( नीया ) बालं (बाला) शेपं अपवत्; स्मृसा. ११७ रोगि...श्च (रोगिणो ये च वृद्धाः स्युः) क्रमेण कात्यायनः; व्यचि.८६-८७ स्मृसा- वत्; स्मृचि.५१ स्मृसावत्, कात्यायन:; दित ५७९ नीयं स्त्रीबालं (नं स्त्रीबालयोः) पू., कात्यायन: ; चन्द्र. १६३ (=) स्मृसावत् ; व्यसौ. ७३ स्मृसावत् ; वीमि. २१९८ यं (या:) लं (ला:) शेषं स्मृसावत् ; व्यप्र. १७८ यं (या:)लं (ला) शेषं अपवत् ; व्यम. २१ व्यप्रवत् ; विता. २११ व्यप्रवत् ; बाल. २।९९ व्यप्रवत् ; प्रका. ६५ अपवत् ; समु.५४ अपवत्. ८० (२) नास्मृ. ४ | ३१४ व्या ... स्तोये (रुजा किष्टानातश्च न); अभा. ७९ हि ते स्मृताः ( हिमात्यये ) शेषं नास्मृवत् ; व्यक. क्रिष्टा (कृशा); स्मृसा. ११७ व्यकवत्, क्रमेण कात्यायनः; व्यचि. ८७ किष्टा ( दुष्टा ); स्मृचि. ५१ कात्यायन:; दित. ५७९ व्यकवत् पू., कात्यायन:; व्यसौ. ७३ ७४ व्यचिवत् ; त्रीमि. २।९८ किष्टा (जुष्टा) स्मृता: ( नरा:); व्यप्र.१७८; व्यम. २१; विता. २११ किष्टान् (तांश्च); बाल. २८९९ कि... स्तोये ( किष्टांस्तांस्तोये न ); समु. ५४ किष्टा ( युक्ता ) : ५४ ( स्त्रीबालवृद्धरोगार्तनिरुत्साहातिदुर्बलाः । न मज्जनीयास्तोयेषु स्वल्पप्राणा हि ते स्मृताः ॥ ). (३) नास्ट. ४।३१५ प्याग (नाग); अभा.७९ प्याग (नाग) चापि (वापि); व्यक.८० साध (हार); स्मृच. १०३ व्यक- वत्; पमा. १६० व्यकवत् ; स्मृसा. ११७ व्यकवत् क्रमेण