पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका ४५१ ने शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् | | शस्तलने' ॥ न प्रावृषि विपं दद्यात्मवाते न तुलां नृपः || (१) एतेषां तोयादिदिव्यानामेते काला विरुद्धत्वात् निषिद्धाः । अभा. ७४ | (२) 'न शीते तोयशुद्धि: स्यादि'त्यत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधनमि'- त्यत्रोणकालशब्देन ग्रीष्मशरदोर्विधानलब्धस्यापि पुनर्निषेध आदरार्थः । Xदित. ५७६-५७७ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी || (१) कोशग्रहणं तण्डुलप्रभृतीनां प्रदर्शनार्थमित्युक्तं व्याख्यातृभिः । तेनाग्न्यम्बुविषाणामेवर्तुतो व्यवस्था | स्मृच. १०४ विता. २०५ पमा. १६३ एतेपामेतानि दिव्यान्यपथ्यरूपत्वादसामर्थ्याच्च निषि- शनि अभा.७४ (२) कोश: सर्वशपथपरः । अदेशकालदत्तानि बहिर्वासकृतानि च । Xमिता. २।९७ व्यभिचारं सदाऽर्थेषु कुर्वन्तीह न संशयः ॥ (३) वर्षासु विषनिषेधः चतुर्थवातिरिक्तविषनिषेधपरः ( १ ) वासो निवासो ग्राम इत्येकोऽर्थः । अप. २१९७ 'वर्षासु चतुरो यवानिति वक्ष्यमाणनारदवचनात् । (२) वासो जननिवासः । तस्माद्बहिनिर्जने प्रदेश तण्डुलादीनां तु विशेषकालान भिधानात् सार्वकालिक इति यावत् । त्वम् । अत्र विषे विशेषतो वर्षानिषेधात्, वक्ष्यमाणवचनेन नार्तानां तोयशुद्धिः स्यान्न विषं पित्तरोगिणाम् । सिंहस्थरवावेव परीक्षामात्रनिषेधाच दिव्यान्तरं सिंहेतर : श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते ॥ वर्षास्वपि कुर्वीत । अतो - 'याम्यायने हरौ सुप्तं सर्व- कर्माणि वर्जयेत्' इत्यस्य न विषयः । ज्योतिषे 'सिंहस्थे मकरस्थे च जीवे चास्तमुपागते । मलमासे न कर्तव्या परीक्षा जयकाङ्क्षिणा || रविशुद्धौ गुरौ चैव न शुक्रेऽस्तं गते पुनः । सिंहस्थे च रखौ नैव परीक्षा शस्यते बुधैः ॥ नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे । न परीक्षा विवाहश्च शनिभौमदिने भवेत् ' ॥ रविशुद्धौ गुरौ चैवेत्यत्र शस्यत इति शेषः । तथा च दीपकलिकायाम् – 'नो शुक्रास्ते (?) गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ । विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारामु चाथ ॥ नाडीनक्षत्रहीने गुरुरविरजनीनाथ- ताराविशुद्धौ । प्रात: कार्या परीक्षा द्वितनुचरगृहांशोदये सव्रतानां भृशातीनां व्याधितानां तपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्ववेक्षते ॥ , x व्यचि., वीमि., विता. पदार्थों मितावत् । (१) नास्मृ. ४ | २५९ प: (णाम् ); अभा.७४ पः (णाम्); मिता. २१९ ७ ( = ) शुद्धि: ( सिद्धिः ) नृपः (तथा); अप. २। ९ ७ तोय ( जल ) पितामहः; व्यक. ७९ शुद्धि: ( सिद्धिः ); स्मृच. १०४ व्यकवत् ; पमा १६२ व्यकवत् ; स्मृसा. ११७ व्यचि. ८६; स्मृचि. ५१ पितामहः; दित. ५७६; सवि. १७१ ( = ) ते तोय ( ततोये ) नृपः ( तथा ); चन्द्र. १६३ नोष्णकाले (न्न ग्रीष्म चा) प्रवाते न (वाते वाति); वीमि. २ | ९७; व्यप्र. १८१ मितावत् ; व्यउ ५४ ( = ) तुलां नृपः (तुला तथा ); विता. २०५ नृपः (तथा); राकौ.४१२ प्रवातेन तुलां नृपः (न प्रवाते वै तुला यथा); प्रका.६५ पू., पिता- महः; समु. ५४. i x शेषं मितागतम् |

  • मिताव्याख्यानं 'तुला स्त्रीवाले'ति याज्ञवल्क्यवचने (१.४४७)

द्रष्टव्यम् । रमृतिचन्द्रिका दिग्रन्थेषु पितामहस्येदं वचनम् । परंतु सौकर्यार्थं तेषामपि व्याख्यानानि अत्रेवोलिखितानि । (१) स्मृच. १०४ शः (शं) देय: (देयं ) ; व्यम. २२; विता. २०४; राकौ. ४१२ स्मृचवत् ; समु. ५४. (२) अप. २।९७ (= ); पमा. १६३ काल (काले) तीह (न्ति हि); ब्यप्र.१८२ रं सदा (रे सद ); व्यम.२२ र्वास ( र्वादि ); विता. २१६ कुर्व... यः ( कुर्दिव्यान्यसंशयम् ); बाल. २९९ व्यमवत् नारद बृहस्पतिकात्यायनाः. कात्यायनः; (३) नास्मृ. ४ | २५५ खादीनां (खीनां च ) कर्म (शुद्धि:); अभा. ७४ नास्मृवत्; व्यक.७९; स्मृसा. १९१७ क्रमेण व्यचि. ८६ कर्म (कार्य); स्मृचि. ५१ कात्यायनः; दित. ५७९ उत्त, कात्यायन:; चन्द्र. १६३ () विव्य (चित्रा); व्यसौ. ७३; वीमि. २१९८; व्यप्र. १७७; व्यम. २१ व्यचिवत् ; विता. २११ कर्म ( शुद्धि: ); बाल.२।९९; समु. ५४ कात्यायन:. (४) नास्मृ.४।२५६; अभा. ७४ भृशा ( कृशा); मिता. २।९८ ( = ) वेचते (पेक्षित :); व्यक.८० अभावत् ; व्यचि. ८७ सन (सव ) भृशा ( कृशा ); दिन. ५७७ मिताबत् ; व्यसौ.७४ सत्र ... र्तानां (व्रतिनां च कृशाङ्गानां ) च (तु);