पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४५० स तरत्यभिशापं तं किल्बिषी स्याद्विपर्यये || (१) यं पुरुषमुदकदिव्यविधिनिक्षिप्तमाप अन्तर्धार- यन्ति मनमेव धारयन्ति पञ्चदिव्याधिश्रावणाय । हस्तगृहीतो दीप्तोऽग्निर्न दहेत् । शपयत्यभिशापं तमन्यथा किल्पिी पापी भवति । अभा. ७३ (२) दीप्तोऽभिर्य न दहति प्रविष्टं, तप्तं वा लोहं हरन्तं, यमापोऽन्तर्धारयन्ति न चोन्मज्जयन्ति, उभयत्र लौकिकः क्रियमाणो विधिद्रष्टव्यः इह च वक्ष्यति, स तरति तमभिशापमभियोगम् । यो न दग्धो नोन्मग्नश्च, स जयति । यो दह्यते उन्मज्जति च, स हीयते । नाभा. २।२१६ महापराधे दिव्यानि दापयेत्तु महीपतिः । अल्पेषु तु नृपश्रेष्ठः शपथै: श्रावयेन्नरम् || एवमस्मिन् श्लोकद्वयेऽपि (४।२४९-५०) शपथदिव्य- योर्विषयविभागो दर्शितः । अभा.७४ दिव्यप्रकाराः "संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः । दैवं पञ्चविधं ज्ञेयमित्याह भगवान् मनुः || येषां महति संदेहार्थेऽभियोगो भवति विशेषतः प्रच्छन्नेऽथें तेषां पञ्चप्रकारं दैवमिति दिव्यं विशोधनं ज्ञेयम् । इति भगवान्मनुराह । अभा.७४ घैटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः । उक्तान्येतानि दिव्यानि विशुद्धयर्थं महात्मभिः ॥ यदुक्तं पञ्चविधं दैवं तान्येतानि पञ्च दिव्यानि नामतः कीर्तितानीति । अभा.७४ ४

  • संदिग्धेऽर्थेऽभियुक्तानां विशुद्धयर्थं दुरात्मनाम् ।

न्यथा ॥); अभा. ७३ पूर्वार्धे ( यमन्तर्द्धारयन्त्यापो दीप्तो- इग्निर्न दहेच्च माम् ) उत्तरार्ध नास्मृवत्. (१) नास्मृ. ४।२४९; अभा. ७४ येत (येत). (२) नास्मृ. ४२५१; अभा. ७४; नृप्र. १२ दैवं (दिव्यं). (३) नास्मृ. ४ | २५२ भि: (नाम्); अभा. ७४ भि: (नाम् ) ; अप. २१९५; व्यक. ७६ भिः (नाम्); व्यचि.७९ न्ये (नि); स्मृचि. ५०; ब्यसौ. ७१ शश्च (पस्तु); व्यप्र. १७० शश्च (शस्तु), (४) नास्मृ. ४ | २५३; अभा. ७४ ऽभि (नि) नाम् (न:); ध्यक.७६ उत्त.; भ्यचि.७९ (व) विशु... नाम् (परी- प्रोक्तानि नारदेनेह सत्यानृतविशुद्धये ॥ दुरात्मत्वादिविशुद्धयर्थ सत्यानृतपरीक्षया तान्येतानि पञ्चापि दिव्यानि नारदमहर्षिणा प्रोक्तानीति । अभा. ७४ दिव्यविशेषाणां देशकालजात्याद्यधिकारिविशेषनियमाः वैर्षासु वह्निरित्युक्तः शिशिरे तु धटः स्मृतः । ग्रीष्मे सलिलमित्युक्तं विषं काले तु शीतले # ॥ एतानि दिव्यानि एतेष्वेव कालेषु प्रयोक्तव्यानि । न पुनर्वैपरीत्येनेति । अभा.७४

  1. Vulg. नास्मृ. ४ | २५४-५९ एतेषां स्थाने अधस्तान्निर्दिष्टाः

सप्त लोका दृश्यन्ते - घटादयो ये मुनिभिः समयाः परिकीर्तिताः । वादिनोऽनुमते चेतान् कारयेन्नान्यथा नृपः ॥ अन्यथा क्रियमाणेषु प्राप्तः स्याच्चौरकिल्विपम् । वर्षासु शपथे वह्निः शिशिरे तु घटः स्मृतः ॥ ग्रीष्मे तु सलिलं प्रोक्तं विषं काले सुशीले । ब्राह्मणस्य वटो देयः क्षत्रियस्याग्निरुच्यते || वैश्ये तु सलिलं देयं विषं शूद्रे प्रदापयेत् । न ब्राह्मणे विपं दद्यान्न लौहं क्षत्रियो हरेत् ॥ अग्नौ तोये विषे चैव परीक्षेतो- जितान्नरान् | बालवृद्धातुरांश्चैव परीक्षेत घंटे सदा न शति जलशुद्धिः स्थान्नोप्कालेऽग्निशोधनम् | न प्रावृषि विषं दद्यात् न घटं नातिमारुते || कुठिनां वर्जयेदमि सलिल श्वासकासि नाम् । पित्तश्लेष्मवतां चैव विषं तु परिवजयेत्' । क्षार्थं महात्मनाम् ); स्मृचि. ५० विशु... नाम् ( परीक्षार्थी महात्मनाम्); व्यसौ.७१ ( संदिग्धेऽयें विशुद्धानां परीक्षार्थ महात्मनाम् ); व्यप्र. १७० २मृचिवत्. (१) नास्मृ. ४२५४ : ४३३४ सलिलमित्यु (तु सलिलं प्रो ) तु (सु) उत्त.; अभा. ७४; मिता. २१९७ (--) (अग्ने: शिशिरहेमन्तौ वर्षाश्चैव प्रकीर्तिताः । शरदूग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ।।) ; व्यक. ७९ ( वर्षासु समये वह्नि- हेमन्ते शिशिरे तथा); पमा १६२ ( अग्निः शिशिरहेमन्त वर्षासु प्ररिकीर्तितः । शरदूग्रीष्मे तु सलिलं हेमन्ते शिशिरे विपम् ॥ ) ; सुबो. २९८ (= ) मितावत् ; स्मृसा. ११७ (वर्षासु समये वह्निर्हेमन्तशिशिरे तथा); स्मृचि. ५१ पूर्वार्ध व्यकवत्, पिता- महः; नृप्र. १२; सवि. १७०-१७१ पूर्वार्धे मितावत्, उत्त- राधे (शरग्रीष्मे तु सलिलं हेमन्तशिशिरे विषम् ) हारीतः; व्यसौ. ७३ स्मृसावत् ; व्यप्र. १८१ स्मृसावत् ; व्यड. ५४ ( = ) मितावत् ; विता. २०४ (अने: शिशिर हेमन्तवर्षाश्चैव प्रकीर्तिताः) उत्तरार्ध पमावत् ; बाल. २१९७ पूर्वार्ध व्यकवत.