पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहस्रार्थे तुलादीनि कोशमल्पेऽपि कारयेत् । पञ्चाशद्दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् || नारदः दिव्यशपथयोर्विषयाः - दिव्यमातृका ॥ यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तत्र दिव्यैः परीक्षेत शपथैर्वा पृथग्विधैः || युक्तिष्वप्य समर्थासु शपथैरेनमर्दयेत् । देशकालबलापेक्षमग्न्यम्बुसुकृतादिभिः (१) यदा युक्तिभिरभियुक्ताभिः न संप्रतिपत्तिमाग- च्छति ऋणी, तदा तमग्न्यम्बुसुकृतादिभिः शपथैरर्दयेत् पीडयेदिति । एतच्च देशकालवलापेक्षं कुर्यात्, यादृशं देशकालयोर्बलं विभाव्यते, तद्वलापेक्षं साधनं कार्यमिति । अभा. ७२-७३ (२) अर्थापेक्षं सिपाधयिपितार्थाल्पत्वमहत्वानुरूप मित्यर्थः । स्मृच.९६ (३) अस्यार्थः यदा युक्तिरप्यसमर्था भवति, तदा शपथैरेव निर्णयः कर्तव्यः । स च निर्णयोऽर्थकाल- बलापेक्षया करणीयः । एतेनैतदुक्तं भवति, अर्थस्य विवाद- विषयस्य परिमाण बहुत्वाल्पत्वं कालस्य च पुण्यापुण्य- त्वमभियुक्तस्य धर्मानुकूलादिकृतं चलवत्त्वाबलवत्त्वम- पेक्ष्यानुरूपं दिव्यं दातव्यम् । न हि संभवत्यल्पवस्तुनिमित्तं पुण्यकाले कुलधर्मार्चादियुक्तोऽसत्यमपि वदति । तेन तस्य तदनुरूपमेव दिव्यम् । एवमन्यत्रापीति । अग्न्य- म्बुसुकृतादिभिरिति । अत्राग्निशब्देनाग्निमें नोपशाम्यति ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे (पृ. २१९ ) द्रष्टव्य: ।

(१) अपु. २५५/३१ कार (दाप) पञ्चाशद् (शतार्थं); विश्व. २।१०१. प्रमाण मूलस्मृतिपुस्तके नोपलभ्यते । (२) नासं. २ | २१५) नास्मृ. ४ | २३९; शुनी.४/७२५ शपथैरेन (दिव्यैरेनं वि) पृ.; अभा. ७२; अप. २९५ र्दथे (न्विया) देश ( अर्थ ); व्यक. ७६; स्मृच. ७२ रेनमर्द (रेव निर्ण) देश (अर्थ) पेक्षम (पेक्षैर) : ९६ रेनमर्द ( रेव निर्ण) देश (अर्थ); पमा. ९२ देश (अर्थ) कात्यायन: : ५७१ (=) रेन ( रेव) पू.; स्मृसा. ११३ पमावत् ; व्यचि. ७९ पमावत् ;नृप्र. ८; व्यत. २२७ समर्था ( वसन्ना) देश (अर्थ); दित. ५७५ समर्था (बसन्ना) थैरेन (थेनैन) पू.; चन्द्र. १५९ व्यतवत् ; ब्यसौ. ७१ पमावत् ; व्यप्र. १६८ पू. : १७० पमावत् : ५६४ पू.) प्रका.३३ स्मृच. ५२ वत्; समु. २६ स्मृच.९६ वत्. ब्य. का. ५७ ४४९ जलं समाकर्षिष्यतीत्यग्निजल योर्हस्तप्रक्षेपः । सुकृतशब्देन सकलं सुकृतं मे नङ्ख्यतीति चाभिधानमपेक्षितम् । न त्वग्निजलपरीक्षणम् । तयोर्महाभियोगविषयत्वेन सुकृत समभिव्याहारासंभवात् । तथा आदिशब्देनान्येऽपि शपथाः परिगृहीताः ।

  • स्मृसा. ११३- ११४

(४) एनं विचार्यमाणमर्थम् । अर्दयेत् पीडयेत् निर्णयेदित्यर्थः। सुकृतादिभिरित्यादिना दूर्वासत्याभ्युप ग्रहः । ' + व्यत. २२७.२२८ (५) संप्रति तृतीय उपाय: शपथ इत्युक्तम् । स विशेष्यते – युक्तिष्वपि युक्तिलेशेष्वप्यसमर्थेषु शपथैरेन- मर्दयेत् । शपथो विशेष्यते – देशकालबलापेक्षम् । देशश्च कालश्च बलं च देशकालबलं तदपेक्षमिति देश- कालबलापेक्षम् । देशाद्यानुरूप्येणार्दयेदिति संबन्धः । अग्न्यम्बुसुकृतादिभिः ग्रीष्मवर्षहेमन्तेषु । कालापेक्षया च क्वचिदग्निना क्वचिदुदकेन क्वचित् सुकृतहिरण्यपुत्र- दारादिभिः । नाभा. २।२१५ (६) अर्दयेत् पीडयेत् पराजयेदिति यावत् । ÷व्यप्र. १६८ तंत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुपेयीं न लेख्यं वा प्रयोजयेत् ॥ अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया || तोरयत्यभिशापान्तं किल्बिपी स्याद्विपर्यये || स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि । एष एव विधिरृष्टः सर्वार्थापह्नवेष्वपि X ॥ उपरिष्टात्तु वक्ष्यामि दिव्यानां च यथाविधि | चतुर्णां तु विशेषेण मनुना परिकीर्तितम् ॥ दीप्तो यं न दहत्यग्निरापोऽन्तर्धारयन्ति यम् ।

  • चन्द्र. स्मृसागतम् | + शेपं स्मृसागतम् । शेपं स्मृचवत् |

x व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे (पु. २१९) ४ द्रष्टव्यः । (१) मिता. २१९६; दित. ५८० पेयीं (पन्तु) वा (तु); सत्रि. १७० स्थितो (स्थिरो) तु (च); व्यउ.५३; विता. २०३० (२) Vulg. ना. ४२४१ इत्यस्यानन्तरमयं लोकः । (३) Vulg. नास्मृ. ४२४२ इत्यस्यानन्तरमयं श्लोकः । (४) नासं. २।२१६; ना.४२४० ( यमतरयन्त्यापो दीप्तोऽभिर्न दुइत्येव । शापयत्यभिशापं तं किस्बिपी स्यादतोऽ