पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका शुक्लपक्षे शुभदिने कृतनित्यक्रियः सोपवासो यजमानः विषस्य यवा उक्तपरिमाणाः | सतैव शूद्रस्य शोधनार्थ प्रथमं ब्राह्मणान् स्वस्तिवाच्य प्राडूविवाकमध्वर्युवद् भवन्ति । ब्राह्मणस्य तुलाविधानात्, शूद्रस्य यवाः सप्त वृणुयात् । वृतश्च प्राडूविवाकस्तडागोत्सर्गविधिना विषस्य वेति विपविधानादग्निर्जलं वेति क्षत्रियवैश्य- कृवाधिवासनयागः सोपवासः परेछुः कृतनित्यक्रियो रवि | विषयमुक्तम् । एतदेव सष्टीकृतं पितामहेन – 'ब्राह्मणस्य वारेण --- 'एह्येहि भगवन् धर्म दिव्यमेतत्समाविश । घटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं सहितो लोकपालैस्त्वं स्वादित्यमरुद्गणैः ॥ इति विषं शूद्रस्य दापयेत्' इति ॥ यत्तु स्यादीनां पठेत् । तत्र आर्द्रवासा दिव्यकर्ता यथाविहितं दिव्यं कुर्यात् । त्रिरात्रोभ्वासश्चात्र शक्तस्य दिव्यकर्तुरिति विशेषः ।

  • वीमि

3 दिव्याभावस्मरणम् -- 'सव्रतानां भृशार्तानां व्याधि- तानां तपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्व- पेक्षितः' इति ॥ तद् 'रुच्या वाऽन्यतरः कुर्यात्' इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति, अवष्टम्भाभियोगेषु स्त्र्यादीनामभित्रोक्तृत्वेऽभियोज्यानामेव दिव्यमेतेपामभि- योज्यत्वेऽप्यभियोक्तॄणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेत्यनेन वचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति । एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यसमधाने नियामक तयाऽर्थ- वत् । न च सर्वकालं स्त्रीणां तुलैवेति । 'स्त्रीणां च न विषं प्रोक्तं न चापि सलिलं स्मृतम् । घटकोशादिभि- स्तासामन्तस्तत्वं विचारयेत्' || इति विपसलिलव्यति- रिक्तघटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बाला- दिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः । 'सर्वेपामेव वर्णानां कोश- शुद्धिर्विधीयते । सर्वाण्येतानि सर्वपां ब्राह्मणस्य विषं विना' || इति पितामहवचनात् । तस्मात्साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थमेवेदं वचनम्। कालान्तरे तु तत्तत्कालविहितं सर्वेपाम् । तथा हि, वर्षास्वग्निरेव सर्वेपाम् । हेमन्त शिशिरयोस्तु क्षत्रियादि- त्रयाणामग्नि विषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदा- चिद्विपम् । 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । ग्री मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणा- ग्न्यादिनिषेधः---- 'कुष्ठिनां वर्जयेदमिं सलिलं श्वास- कासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत्' इति ॥ तेपामग्न्यादिकालेऽपि साधारणं तुलाद्येव दिव्यं भवति । तथा -- 'तोयमग्निर्विषं चैव दातव्यं बलिना नृणाम्' इति । बहुवचनादुर्बलानामपि सर्वथा विधि प्रतिषेधाहतुकालान तिक्रमेण जातिवयोऽवस्थांश्रितानि जातिविशेषादिभेदेन दिव्यभेद: 'तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् । अभिर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा || (१) न चाविशेषेण सर्वेषां सर्वदिव्यानि स्युः । किं तर्हि ? तुलेति । स्त्र्यादिग्रहणं क्षत्रियाद्यर्थम् । अग्निर्जलं वाऽशूद्रस्येति । अशूद्रस्याग्निर्जलं वा स्यात् । व्यवस्थितविकल्पश्चायम् । क्षत्रियस्याग्निः, वैश्यस्य च जलं, शूद्रस्य तु यवाः सप्त विषस्य वा जलं वा अग्नि वेत्यर्थः । यद्वा अग्निर्जलं वाऽशूद्रस्य क्षत्रियादिजातस्ये त्यर्थः । ततश्च क्षत्रिया दीना मग्न्यादिष्विच्छा विकल्पः । स्मृत्यन्तरात्तु देशकालादिव्यवस्थाप्रपञ्चकल्पना । विश्व. २॥१०३ (२) स्त्री स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण । बाल आ पोडशाद्वर्षाज्जातिविशेषानादरेण । वृद्धोऽशी तिकावरः । अन्धो नेत्रविकलः | पगुः पादविकल: ।। ब्राह्मण जातिमात्रम् । रोगी व्याधितः । एतेषां शोध नार्थे तुलैवेति नियम्यते । अग्निः फालस्तप्तमापश्च क्षत्रियस्य । जलमेव वैश्यस्य | वाशब्दोऽवधारणे । । ।

  • शेषं मितागतम् ।

(१) यास्मृ. २१९८; अपु. २५५/३३; विश्व. २११०३ न्ध (र्त) मिता.; अप.) व्यक. ७९; समृसा. ११७ न्धपगु (नां मृप ) शूद्र ( विप्र ); व्यचि.८६ ध ( र्त); स्मृचि. ५१ न्ध (नां) वा (च); दित. ५७७, सवि. १७२; मच. ८।११६, व्यसौ. ७३; वीमि.) व्यप्र. १७८ स्य वा (स्य न्व); ब्यउ.५३; ग्यम.२१; विता. २०७ व्यप्रवत् ; राको ४११; समु. ५३; विषय. ८.