पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका (३) यानि विशुद्धयेऽभियोगे विहितानि दिव्यानि तानि तुलादीनि वेदितव्यानि । एतानि दिव्यशब्द- वाच्यानि एषु दिव्यशब्दप्रयोगात् । एवं च शपथवाच्या- न्यपि । उक्तानां तु तुलादिदिव्यानां विषयविशेषमभि- योक्तुश्च क्रियाविशेषं विधातुमिदानीमाह महाभियोग इति । यान्येतानि तुलादीनि कोशान्तानि दिव्यानि विशुद्धयर्थमुक्तानि तानि महाभियोगविषये भवन्ति, नान्यथेत्येकं वाक्यम् । तथा 'शीर्षकस्थेऽभियोक्तरि' इति द्वितीयम् । अनयोश्च वाक्ययोरेतानीति साधारण शेषः । सहस्रादिपरिमाणद्रव्यविषयो महापातकविषयो वा आक्षेपो महाभियोगः । अभियुक्तस्य दिव्यतो दोषाभावेऽहं दोषवान् दोषानुरूपस्य दण्डस्य दातेत्यभ्युपगम इति (६) शीर्षम् । तदेव शीर्षकम् । एवं चाभियोक्तरि शीर्षकस्थितिं विदधानेऽर्थादभियुक्तस्य दिव्यकारित्वं नियम्यत इति संभाव्यम् ।

  • अप.

(४) अग्निशब्देन तप्तायः पिण्डस्तत मापस्ततफालं च निर्दिश्यते । सामान्येनाभिधानात् । तेन तप्तमाषफाले अप्यस्मादेव वचनात् महाभियोगे शीर्षकस्थे चाभि- योक्तरि विहिते इति बोद्धव्यम् । शीर्षकं विवादपराजय निबन्धनो दण्डः । व्यवहारशिरः स्थानीयत्वात्तत्र तिष्ठतीति शीर्षकस्थः । एतदुक्तं भवति – न महाभियोगमात्रे तुलादीनि भवन्ति । किन्तु यत्रै जयेऽहमित्थं दण्ड्य इति शरीरदण्डमर्थदण्डं वा मिथ्याभियोगिनो विहितमभि योक्ता स्वकृताभियोगदाढर्थख्यापनायाङ्गीकुरुते तत्रैवेति । Xस्मृच. ९६ । न च 'तण्डुलाश्चैव कोशश्च शङ्कास्वेतान्नियोजयेत्' इति पितामहवचने तण्डुलसाहचर्याच्छङ्कास्वेव कोश इति शङ्का कार्या । 'शीर्षकस्थ' इत्यादिपूर्वोक्तयाज़- वल्क्यवचनर्विरोधापत्तेः । तण्डुलसाहचर्ये त्वल्पाभि- योगेऽपि कोशो भवतीति ज्ञापनार्थम् । एवं च 'महाभि- योगेष्वेतानि ' इति नियमस्तुलादिविषान्तविषय एवेत्यनु संधेयम् । कोशस्यापि नियमे पूर्वोक्तनारदवचनविरोधः स्यात् । स्मृच. ९८ (५) मिता. टीका यत्राभियोक्ताऽहमस्यापराधं

  • व्यक. अपगतम् । X पमा, व्यप्र. अग्निपदार्थ : स्मृचवत्,

शेषं मितागतम् । ४४५ जानामीति शीर्षकस्थो भवति स सावष्टम्भाभियोग इत्युच्यते । सुबो. दिव्यकर्तारः शिरोवर्तनविषयश्च 'रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः । विनाऽपि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके || (१) किमभियोक्त्राऽवश्यं शिरो वर्तनीयम् ? एप तावन्न्यायः -- रुच्येति । इच्छयैवाभियोज्याभियोक्त्रो. रन्यतशे दिव्यं कुर्यात् । अन्यतरः शिरो वर्तयेत् । यद्य, भियुक्तोऽर्थोऽन्यथा स्यात् ततो ममेदं धनं सर्वस्वं वा यद्वा इदमङ्गं शिरो वा गच्छेदित्येवमवष्टम्भेन दिव्यक्रिया प्रयोक्ता शिरोवर्तीत्युच्यत्ते । राजद्रोहमहापातकाशङ्कायो त्वशीर्षकमपि स्यादेव | स्पष्टमन्यत् । विश्व. २।९९ (२) 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' इति भावप्रतिज्ञावादिन एवं क्रियाव्यवस्था दर्शिता, तदपवादार्थमाह -- रुच्येति । रुच्याऽभियोक्त्रभियुक्तयोः परस्परसंप्रतिपत्त्याऽन्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यादितरोऽभियुक्तः अभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेदङ्गीकुर्यात् । अयमभिसंधिः । न मानुषप्रमाण- वद्दिव्यं प्रमाणं भावैकगोचरं, अपि तु भावाभावाव विशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वाऽर्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भव तीति । अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोरण्य विशेषेण कोशो भवतीत्युक्तम् । तुलादीनि विषान्तानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेल्यस्यापवादमाह --विनाऽपीति । राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां न स्मृच.९६-९७; (१) यास्मृ. २१९६; अपु. २५५१२९ दिन (दप); विश्व. २।९९ नृप (राज); मिना.; अप.; व्यक.८१ रुच्या (तुला); पमा.१५२ पू; स्मृसा. ११४-११५ रुच्या वा (इच्छया) कात्कुर्यात् (कं देयं) नारदः; व्यचि. ८३ कात् (कं) ऽथ (च); स्मृचि. ५१थ (च); व्यत. २११ कात् (कं); दिन. ५७५ कात् (कान्) इथ (ति); सवि. १६७ पू.; मच. ८ | ११६ तरः ( तरं ) दितरी ( दपरो) कातू ( कं ) नृप (राज) इथ (च); चन्द्र. १६० स्मृसावत्, उत्त.; व्यसौ. ७५ इथ ( च ) बृहस्पति:; वीमि न्यतवत् ; व्यप्र. १७१- १७२; व्यउ. ५३ उत्त; व्यम. २० व्यतवत् ; विता. २०० (-) नृप ( राज) कात् (कं); राकौ. ४० .४०७ व्यतवत्; प्रका. ६२; समु. ५०.