पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ने नास्तिकेभ्यः कोशो देयः । न देशे व्याधि- मरणोपसृष्टे च । सचैलस्नातमाहूय सूर्योदय उपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसंनिधौ || शङ्खः शङ्खलिखितौ च । दिष्यविषयः दिव्यप्रकाराश्च असा हिते दिव्यम् । अथवा मित्रै: स- जनैरात्मानं वा शोधयेदेव । स चेद्दण्डयोंऽर्थिनां चार्थ दापयेत् । असाक्षिप्रणिहिते पुरुषप्रत्ययः शासनं भेदनं ताडनम् । संन्यस्ते वा विवादे वा दैवं वा कोशविषभक्षणशस्त्रजलम् । असाक्षिप्रणिहिते साक्षिभिरनिणींते पुरुषप्रत्ययः । पुरुषः प्रतीयते येन मिथ्याकारितया पुरुषप्रत्ययः शासनादि । भेदनं प्रतोदादिः । संन्यस्ते लिखितादि- प्रमाणरहिते, दैवं दिव्यं घटादि । व्यक.७६ तंत्र दिव्यं नाम तुलारोहणं विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्तप्रदानमन्यांश्च शपथान्कारयेत् । याज्ञवल्क्यः तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ (१) विस्मृ. ९।३१-३२; व्यक.८० केभ्यः (काय); स्मृच. १०४ (न देशे ०); पमा.१६२ (नास्तिकेभ्यः कोशं न देयम् ) व्याधिमरणो (ग्याध्यु); व्यचि. ८७; समु. ५५ (न देश ० ). (२) विस्मृ.९|३३ चैल (चैलं); व्यक.८२ देव (नृप) विष्णुकात्यायनौ; व्यचि. ८४ देव (नृप) विष्णुकात्यायनी; व्यसौ. ७५ व्यचिवत्. (३) अप. २/२६९. (४) व्यक. ७६. (५) अप. २।९५ (तत्र ० ) रण (र) शङ्खः; व्यक. ९८ (तत्र... धारणम् ० ); स्मृच. ९६ व्यकवत् ; पमा १५१ रोह (धार) प्सु ( झि) शङ्खः, 'इष्टापूर्ते' ति शङ्खलिखितावपि ; व्याचि . ९२ व्यकवत्, शंखः; वीमि. २१११३ पूर्त (पूर्ते:) शेषं व्यकवत्, शङ्खः; ब्यप्र. १७० रोह (धार) शङ्खः; प्रका. ६२ व्यकवत्, शंख:; समु. ५० (तत्र०) शेषं पमावत्, शंख:. (६) यास्मृ. २।९५; मिता; अप. ध्वेता (त्वेता); अपु. २५५/२८; विश्व.२ १९८९ व्यक.८१; स्मृच. ९६:९८ (१) लिखिताद्यभावे वा परितुष्टयसामर्थ्य सति तुलाग्न्याप इति । महाभियोगेष्विति वदन्नमहाभियोगेषु शपथप्राप्तिं दर्शयति । महाभियोगे महापातकाद्यभि योगे । स्पष्टमन्यत् ।

  • विश्व.२।९८

(२) लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषप्रमाण- मुक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणमभिधास्यन् 'तुलाम्याप' इत्यादिभिराद्यैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति • तुलाग्यापो विषमिति । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहनिवृत्तये दातव्यानीति । - अन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति । 'घटोsग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुला- चैव दिव्यानि सप्तमस्ततमापकः ॥ इति पितामहस्मर गात् । अतः कथमेतावन्त्येवेत्यत आह – महाभि योगेष्वेतानि ' एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते, न पुनरिमान्येव दिव्यानीति | महत्वावधिं च वश्यति । नन्वल्पाभियोगेऽपि कोशोऽस्त्येव, 'कोशम- ल्पेऽपि दापयेत्' इति स्मरणात् । सत्यं, कोश तुलादिषु पाठो न महाभियोगेष्वेवेति नियमार्थः; किन्तु सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोग एव स्यात् । 'अवष्टम्भाभियुक्तानां घटादीनि विनिर्दि- शेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥ इति स्मरणात् । महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चावि- शेषेण प्राप्तापवादमाह - शीर्षकस्थेऽभियोक्तरि । एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरः । व्यवहारस्य चतुर्थः पादो जयपराजय लक्षणस्तेन च दण्डो लक्ष्यते, तत्र तिष्ठतीति शीर्षकस्थः । तत्प्रयुक्तदण्डभागित्यर्थः । Xमिता.

  • व्यत. मितागतं विश्वगतं च ।

X व्यचि., दित, वीमि, विता. भितागतम् । उत्त.; पमा. १५१; स्मृसा. ११४; व्यचि.७९ कोशो ( चैव ); नृप्र. १२ पू.; व्यत. २११; दित. ५७४; सवि. १६७ नीह ( नाहुः ) चतुर्थनादं विना; मच. ८/११६; व्यसौ. ७५ दिभ्या- नीह (देहानां हि) ब्वेता (देया); वीमि.; व्यप्र. १७१ ; व्यउ. ५२-५३ ग्न्यापो (ग्न्यम्बु ); ब्यम. २०; विता.१९५ ब्वे (वै); राकौ. ४०६ नीह (न्याहु:); प्रका.६२; समु. ५०.