पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौतमः वर्णविशेपेण दिव्य विशेष: ४ शूद्रस्य फालं दातव्यम् । विष्णुः दिग्यविषय: दिव्यमातृका अथ समयक्रिया | (१) समयक्रिया घटादिदिव्यकरणम् । स्मृच. १०२ (२) समयक्रियाऽलौकिक क्रिया । सवि. १७४ राजद्रोहसाहसेषु यथाकामम् । राजेच्छानुसारेण दिव्यमित्यर्थः । व्यचि.८८ निक्षेपर्णस्तेयेष्वर्थप्रमाणात् । (१) निक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः । दित. ५८० (२) वस्त्रादिविषयविवादे तु तन्मूल्यद्रव्यपरिमाणं ग्राह्यम् ।

  • व्यप्र. १७३

अभियोक्ता वर्तयेच्छीर्षम् । अभियुक्तच दिव्यं कुर्यात् । राजद्रोह साहसेषु विनापि शीर्पवर्तनात् ।

  • शेषं दितवत् ।

(१) सवि. १७७. (२) विस्मृ. ९/१; व्यक. ७७ समय (सपथ); स्मृच. १०२; स्मृसा. ११५; व्यचि.८८; दित. ५८०; सवि. १७४ अथ (यथाई); वीमि. २१९९; व्यप्र. १७३ व्यकवत् ; प्रका. ६४; समु. ५३. (३) विस्मृ. ९ | २; व्यक. ७७ काम (क्रम); स्मृच. १०२; स्मृसा. ११५ व्यकवत् ; व्यचि.८८; दिन. ५८०; सवि. १७४; वीमि. २१९९; व्यप्र. १७३ द्रोहसाहसे (द्रोहादि); प्रका. ६४; समु. ५३. (४) विस्मृ.९।३; ब्यक. ७७; स्मृसा. ११५ (०); व्यचि.८८; दित. ५८०; सवि. १७४ (७०) प्रमा (परिमा); वीमि. २९९ (०) जात् ( गम् ); व्यप्र. १७३; समु.५३ र्णस्तेये (सुवर्णस्तैयसाहसे). (५) विस्मृ. ९।२०-२१. (६) विस्मृ. ९ । २२; अप. २१९६ र्ष + (क); व्यक.८१; स्मृच.९७ द्रोह (द्रोहे) (पि०) र्ष + (क); तुलादीनि नियोज्यानीति शेषः । दिव्यविशेषे देशकाल जातिविशेष नियमाः स्मृच.९७ 'स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया । सा च न वाति वायौ । न कुष्ठय समर्थ लोहकाराणा- मग्निर्देयः । शरद्ग्रीष्मयो । न कुष्ठिपैत्तिक- ब्राह्मणानां विषं देयम् । प्रावृषि च । न श्लेष्म- व्याध्यर्दितानां भीरूणां श्वासकासिनामम्बु- जीविनां चोदकम् । हेमन्तशिशिरयोश्र । (१) हेमन्तग्रहणं पुण्यमासस्य प्रतिषेधार्थ न पुन- मार्गशीर्षस्यापि । तस्य शीतातिशयाभावेनोदकदिव्य- विरोधित्वाभावात् । स्मृच. १०४ (२) हेमन्तनिषेधोऽत्र पौषमासविषय एवं न तु मार्गशीर्षविषयोऽपि । मार्गशीर्षस्य 'चैत्रो मार्गशिरा' इति पूर्वोदाहृतपितामहत्रचनेन सकल दिव्यसाधारणत्वा- व्यप्र. १८१ भिधानात् । डीक.४० द्रोह (द्रोहे) पु (च); व्यचि.८४ द्रोह (द्रोह) पु (च) (पि०) पं+(प्र); व्यसौ. ७५ व्यचिवत्; वीमि २।९६ व्यचिषत् ; व्यप्र. १७२ र्प (पं) शेषं व्यचिवत्; विता. २०१ त्र्यचिवत् ; बाल. २९६ द्रोह (द्रोह) वर्तनातू (कार्पणम् ); प्रका ६२ स्मृचवत्; समु.५० (पि०) पं+ (क). (स्त्री... वायौ ० ) (१) विस्मृ. ९ | २३-३०; व्यक.८० मयोश्च (ष्मयोरपि) श्लेष्म (मिणां ) चोदकम् ( उदकम् ) हेमन्त (हिम); स्मृच. १०४ (स्त्री ... वायौ०); पमा. १६२ वायौ + (न नास्तिकस्य) कुछत्र (न कुछय) शरद (न शरद ) चोदकम् (न चोदकम् ); व्यचि.८७ (स्त्री... वायौ०) मयोश्च (मयोः) प्रावृपि च ( प्रावृषि) व्याध्य (व्याया) (अम्बुजी- विनां च०); व्यप्र.१७८ (स्त्री ... प्रावृषिच०) श्रष्म (लैष्मि- काणां) चोद (उद): १८१ तुला (न तुला) (साव ० ) श्लेष्म च०) (लैष्मिकाणां) चोद (उद); व्यम. २१ (स्त्री.... प्राकृपि च ‘मव्यायदं (ध्मिणां व्याधि) (अम्बु... योश्च ० ); बाल २१९९ ( न ऐष्मिकव्याधितानां भीरूणां श्वासकासिनाम् । न लोह- शिल्पिनामग्निः सलिलं नाम्बुसेविनाम् ॥) एतावदेव; समु. ५४- / ५५ विकला (विकलाङ्गा) (सा च ०).