पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ व्यवहारकाण्डम् हारीतः ' निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । ऊनत्रिके तु पुष्पं स्यात् कोशपानमतः परम् ॥ धने प्रमुषिते चोरै: प्रहृतेऽपि धनी स्वयम् । परिमाणं स्वरूपं च शपथेन विशोधयेत् || चोररहते द्रव्ये तद्रव्ये गुरुपरिमाणं स्वरूपं च वाल्पपरिमाणं वाडनादृत्य शपथेनैव दण्डपाशिकानां द्रव्यपरिमाणं च द्रव्यवान् साधयेत्यर्थः । सवि. १८३ 'चोरैर पढ़ते स्वामी स्वल्पे द्रव्ये महत्यपि । न दृष्टशपथं कुर्याददृष्टेनैव साधयेत् || यमः ४

  • कृत्वा मृपा तु शपथं कीटस्य वधसंयुतम् ।

अनृतेन च युज्येत वधेन च तथा नरः || तस्मान्न मिथ्या शपथं नरः कुर्याद्यथेप्सितम् || (१) मिता. २१११३ ( = ) ऊन... पं (त्रिकादवक् तु पुण्यं ); स्मृ.व. १०० स्मृत्यन्तरन्; मा. १५६ स्मृत्यन्तरम्; नृप्र. १६ मितावत् ; सावे. १७४ पान (दान) : २१७ (त्रिका- दवविछरः पुष्पं कोशदानमतः परम् ) विष्णुः; व्यप्र. १७५ स्मृत्यन्तरम् ; विता. २७१ मितावत्, मनुः; राकौ. ४४० ऊनत्रिके तु पुष्पं (त्रिकादर्वाक्तु पुण्यं); प्रका. ६४ स्मृत्यन्तरम् ; समु. ५३ स्मृयन्तरम्. (२) सवि. १८३; समु.५१ऽपि (वा) न विशोध (नैव भाव). (३) समु.५१. . (४) व्यक. ९८; स्मृसा. ११९ क्रमेण मनुः; व्यचि ९२ कृत्वा मृपा (भृषा कृत्वा); व्यत. २२९ कृत्वा... धं (वृथा नु शपथं कृत्वा); दित.६१३; व्यसौ. ९० मृपा (वृथा) च (तु); व्यप्र. २२१; बाल. २०११३ च यु (तु यु). (५) व्यक. ९८; स्मृसा. ११९ क्रमेण मनुः; व्यचि.९२; व्यत. २२९ (तस्मान्न शपधं कुर्यान्नरो मिथ्या वधेप्सितम्); (१) कीटपदं प्राणिमात्रोपलक्षणम् । तेन यतन्मया कृतं तदा मम ब्राह्मणवध इत्यादौ शपथे मृपाकृते कर्तु- ब्रह्मवधभागिता भवतीत्यर्थः । व्यचि.९२ (२) कीटस्येति यजन्तुवधेऽल्पदोपस्तस्योपलक्षणम् । तेनात्यन्तानुपयुक्तकीटादीनामपि वधसंयुक्तः शपथोऽनर्थ- हेतुः । तद्वधपापेन मृपाशपथकर्ता युज्यत इत्यर्थः । यत्तु स्मृतितत्त्वे प्राणिमात्रोपलक्षणमित्युक्तं तदयुक्तम् । ब्राह्मणादीनां प्राणित्वेन संग्रहाद् मिथ्याशपथकरणे तद्वधजनितदोषप्रसङ्गात् । व्यप्र. २२१ माण्डव्यः शेपथो द्विविधः प्रोक्तः शीत उष्मस्तथापरः । सार्धत्रिचन्द्रदिवसैः शीत उष्मस्तत्कालिकः स्मृतः ।। शीते पुत्रकलत्रादिमरणे तु पराजयः । तीक्ष्णैर्विस्फोटदशादि वक्तव्यं भङ्गलक्षणम् || स्मृत्यन्तरम् घंटादयो धर्मजान्ता यत्र नोक्ता मनीषिभिः । तत्र शोध्यञ्च शपथैरभियुक्तस्तु मानवः ॥ अंब्राह्मणान्नृपः सम्यक् कारयेद्देवसंनिधौ । शपथं तदलाभे च ब्राह्मणस्य समीपतः । तद्लाभे नृपस्याथ भगवान् काश्यपोऽब्रवीत् || अनिर्दिष्ट कर्तृकवचनम् शपथो द्विविधः प्रोक्तो देवो दिव्यस्तथैव च । सद्यः प्रत्ययकृद्दिव्यं दैवस्तूह्याच्चतुर्दश || दित. ६१३ व्यतवत् ; व्यसौ. ९०; व्यप्र. १२१ व्यतवत् ; बाल. २१११३ यथे (दूधे). (१) स्मृचि. ५९. (२) समु. ५१. (३) मभा. १३ १४. (४) स्मृचि. ५८.