पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'दिव्यम्-शपथः ४४१ स्पतिः - सत्यमिति । व्यचि.२७ ऐते तु शपथाः प्रोक्ताः स्वल्पेऽर्थे सुकरा: सदा । साहसेष्वभिशापे च दिव्यान्याहुर्विशोधनम् || हलायुधेन तु दिव्यशपथयोरभेद एवोक्तः । व्यचि. २७ अत्र शपथानां दिव्यभिन्नतयोपन्यासात् घटादिषु चाप- रिगणनात् न दिव्यत्वमतो न दिव्यधर्माणामुपवासाद्र- वासस्त्वादीनामन्वयः । किं तु शौचार्थ स्नानाचमनादि- मात्रमस्येति द्रष्टव्यम् ।

  • व्यचि. ९२

(१) एते वर्णानुसारेण पुरुषानुसारेण च शपथ- प्रकाराः दर्शिताः । अभा.७४ (२) अन्ये पुनः शपथाः अल्पार्थविषयाः 'सत्ये '- त्यादिनारदादिस्मरणात् । मिता. २।९६ (३) सुकृतानि चेति चशब्देनाऽन्येऽपि लोकप्रसिद्धाः शपथा: संगृह्यन्ते । स्मृच.९६ स्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदां तथा । अभियोगेषु सर्वेषु कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे । पातकेष्वभियोगे च विधिर्दिव्यः प्रकीर्तितः ॥ स्वल्पकारिणः स्वल्पापराधे इत्यर्थः । स्मृच.९६ बृहस्पतिः सैत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवब्राह्मणपादाश्च पुत्रदारशिरांसि च ॥ अत्र दैविकी द्वेधा शपथदिव्यभेदात् । तदाह वृह व्यप्र. १७० दांश्च (दाश्व); व्यउ.५२-५३ सत्यं (सत्य): व्यम. २०; विता. २०२ सत्यं ( सत्य); राको.४०७; प्रका. ९४; समु. ५० अपवत्. (१) मिता. २।९६; स्मृचि. ५९; नृप्र. १२ पू.; दित. ५७५; व्यप्र. १७०; व्यउ. ५३; व्यम. २०; विता. २०२- २०३; राकौ. ४०७; समु. ५० तथा (तदा). (२) नास्मृ. ४/२५० ष्वभि (टाभि); अपु. २५५/५० ( इत्येते सुकरा : प्रोक्ताः शपथाः स्वल्पसंशये) पू.; अभा. ७४; विश्व. २१९८ प्व (त्व) च (वा); मिता. २१९६ पू.; स्मृच. ९६ रणे (रिण:) पू.; दीक.४२ पू.; स्मृचि ५९ इत्ये (एते) पृ.; दित ५७५ रणे (रणात्) पू.; व्यसौ. ९० स्वल्प (शून्य) उत्तरार्धे ( पातकेष्वभिशापेषु विधिर्दिव्यं प्रकीर्तितम् ? ); व्यप्र. १७० पू.; ब्यङ.५३ दितवत्,पू.; व्यम. २० दितवत्, पू.; विता. २०३ पू.; राकौ. ४०७ णे (णात्) पू.; समु. ५० पू. (३) व्यक. ९८ कनका ( रजता ); स्मृच. ९६ त्यं वा (त्यवा); पमा. १५१ त्यं ( तां); व्यचि. २७ कनका (काञ्चना) दाश्र (दांच) : ९१ शस्त्राणि (मस्त्रं च ) कनका (काञ्चना) दाश्च (दांच); व्यत. २२८ दाश्च (दांश्च) उत्त; दित. ६१२ व्यत- वत् ; सवि. १७६ सखा (शास्त्रा) दाश्च (दांश्च ) ; चन्द्र. १५९ त्यं ( त्य) कनका ( काञ्चना ) उत्तरार्धे ( देवता विप्रपादाश्च दत्तानि सुकृतानि च); वीमि. २१११३ शस्त्रा (मस्त्रा) ; व्यप्र. १७० दाश्च (दांश्च) : २२० लं (य); ब्यम.३८ दाश्च (दांश्च); समु.५०. म. का. ५६ कात्यायनः यंत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः || स्पर्शनं च दक्षिणकरेण कुर्यात् । तथा च कात्या- यन:- यत्रेति । व्यप्र. २२० आ चतुर्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथैः शुचिः || व्यसनं आपत् । घोरं अतिपीडाकरम् । अल्पस्य शरीरधर्मत्वात् । तच्च प्रागुक्तरोगादि । अत्राह्नो दिव- सस्य योऽयं चतुर्दशभागः तस्मादर्वाग् व्यसनं न जायते स शपथे शुचिरित्यर्थः । कर्तव्यस्य शपथस्य स्वल्पविषय- त्वेन बह्नवधेरनुचितत्वात् । व्यप्र. २२०

  • व्यत., दित, वीमि व्यचिगतम् |

(१) व्यक.९८ स्वल्पे... दा (मनुना स्वल्पकारणे) उत्त राधे ( पातकेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः ); स्मृच. ९६ पू. : १०२ पे च (पेपु); पमा. १५१ स्वल्पेऽयें (अल्पायें) पू.; व्याचे.२७ ल्पे (ल्पा) राः सदा ( रास्तथा ) पे च (पेषु): ९१ स्वल्पे... दा ( मनुना स्वल्पकारणे) न्याहुर्वि (नि परि); व्यत. २२८ स्वल्पे... दा (मनुना स्वल्पकारणे) न्याहुः (नितु); द्वित.६१२ एते तु ( इत्येते ) शापे च (योगेपु); सवि. १७६ खल्पे ( सत्ये ) पू.;षीमि. २१११३ स्वल्पे... दा ( मनुना स्वल्पकारणे) पू.; व्यप्र. १७० तु (च) स्वल्पे ( स्वल्पा) पू.: २२० तु (च) स्वल्पे...दा (मुनिभिः स्वल्पकतरणे) पू.; व्यम. ३८ तु (च) पे च (पेपु); समु. ५०. (२) दित. ६१२; व्यप्र. २२०. (३) व्यक. ९८ थे: (थे) 3 स्मुसा. ११५ : ११८ स... शुचिः ( स विशुद्धो भवेन्नरः) । व्यचि. ९३ व्यकवत् ; व्यत. २२९ व्यकवत् ; दित. ६११ कवत् ; चन्द्र. १६४ विक (वफ) स शेयः (ज्ञेयः स ) थैः (थे ) ; व्यप्र. २२० व्यकवत् ; ब्यड. ७१३ ग्यम. ३८; बाल. २।११३ व्यकवत् । समु. ६४ व्यकवत्.