पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० •व्यवहारकाण्डम् अभा.७३ शपथो यः समस्तेतिकर्तव्यता मात्र द्यपग्रहण निरूपित सत्यश्रावणया तेऽपि अमोधा एव भवन्ति इति ऋषि- कुहर्कस्तम्भनाभावः । विपरीतोऽशपथः । न तादृशस्य | देवाचीर्णमार्गदर्शनं माहात्म्यार्थमभिहितम् । तथा हि, व्यभिचारोऽस्ति । अथापि स्यात्, तत्रापि प्राक्कृतस्य | यातुधानेन रक्षसाभिशङ्कितो महर्षिर्वसिष्ठः शपथं कृत्वा कर्मणः फलविपाको भवति निमित्तत्वात् । अकृतापराधो- विशुद्ध इति । ऽपि पूर्वकृतेन गरीयसाऽशुभेन मुच्यते । अकृतापराधो जन्मान्तरदोषेण निगृह्यते । विचित्रा हि कर्मणां फल- पाका भिव्यक्ति हेतवः । सहस्रादेको मिथ्या गृह्यते । उत्स- र्गतस्त्वमिथ्यात्वम् । पुत्रेष्टिकारीर्यादिष्वप्येतत्समीनम् । तस्मात्साक्षिवच्छपथेऽपि प्रत्येतव्यं, तेऽपि हि कदा- चिन्मिथ्या वदन्ति ं । न भयप्रदर्शनमात्रमेतत्, यथा स्थानरूढाः शपथा उक्ताः सत्यं प्रतिष्ठन्तं इति । #मेधा. (३) एवं वदता ब्राह्मणादीनामप्यनिकरणादिकं सूचितम् । ४ नन्द. .

  • मवि,, ममु. दृष्टान्तसमर्थनं मेधावत्। मंच. मेधावत्,

दृष्टान्तं समर्थ्य सर्वं दिव्यविधिमुद्राहरत् । (१) अभा. ७३. (२) नासं. २१२१८ (शपथा ह्युषिदेवानां पुरा सृष्टाः स्वयम्भुवा) शङ्कि (शब्द); नास्मृ. ४२४३ अपि (ह्यपि) नेति (नेन); अभा. ७३ शेपे (चक्रे) शेषं नास्मृषत् ; व्यक. ९७ अपि च स्मृताः ( च महात्मनाम् ) ति शकि (शब्दि); व्यसौ. ८९ अपि च स्मृताः (च महात्मनाम् ) थं (थै :) ति शक्कि (पु शक्ति) ; व्यप्र. २२० शेपे (लेभे) शेषं व्यकवत; बाल. २०११३ अपि च स्मृताः ( च महात्मनाम् ) नेति (नेन). १ कः स्त. २ प्राकृत ३ त्वाकृता. ४ ति प्र. ५ न्तो न. ६ यस्यातो. रूक्या श ७ त इ. " (२) शिष्टाचार: प्रमाणम् । शपथाश्चर्षिदेवानां सृष्टाः ब्रह्मणा । तस्मान्मनुष्याणामपि शपथाः प्रमाणम् । तस्मात् सूक्तं 'तृतीयः शपथ' इति । तत्र प्रदर्शनार्थ मेकमुदाहरणं दर्शितं- 'वसिष्ठः शपथं शेप' इति । शपथं कृतवान् यातुधानेति शब्दितः उक्तः मुरीये 'त्यादिना । ‘अद्या नारदः संत्यादित्यभियुक्तस्य शपथो न यथा मया । गृहीतो ग्राहितो वाऽपि न च जातेन कस्यचित् ॥ मनुष्याणामिति । यदहं पापकारीति शङ्का दोषवशं गतः । • तद्यथा सर्वमथ तं स याम्येष तथाऽधुना || सत्येन येन मां देवा मे मातापितरस्तथा । रक्षन्तु शपथादस्मात्तन्वौदीन्यमन्यथा (?) || अभा.७३ अनेन श्लोकत्रयेणाऽपि शपथकरणमार्गोऽसौ दार्शतः | सच सामान्यप्रयोजनशङ्कः । शेपथा अपि देवानामृषीणामपि च स्मृताः । वसिष्ठः शपथं शेपे यातुधानेति शङ्कितः || (१) अत्र शपथा अपि न सामान्या भवन्ति । नाभा. २।२१८ सप्तर्षयस्तथेन्द्रायाः पुष्करार्थे तपोधनाः । शेपुः शपथमव्यग्राः परस्परविशुद्धये ॥ (१) महदिदं पुराणोपाख्यानं किं तेन ? अत्रायं समुदायार्थः, यद्येवं महगामपि ईदृशानि शङ्काप्रयो जनानि शपथप्रत्ययशुद्धिप्रयोजनानि वृत्तपूर्वाणि किं पुन अभा. ७३ (२) तथेति । न केवलं वसिष्ठ एव, सप्तर्षयोऽपि तथा शेपुरिति । सेन्द्राः सहेन्द्रेण । पुष्करार्थे बिसार्थे तपस्विनः शपथं समयं कृतवन्तः समाहितमनसः परस्परविशुद्धयर्थ ' यस्ते हरति पुष्करमि' त्येवमादिनागस्त्यादयः । तस्माद् विशिष्टैराचरितत्वाच्च शपथः प्रमाणम् । नाभा. २।२१९ सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ (१) नासं. २१२१९ थेन्द्रायाः (था सेन्द्राः); नास्ट. ३२४४ पूर्वार्धे ( सप्तर्पयस्तथेन्द्रेण पुष्करार्थेन शङ्किताः); अभ. ७३ नास्मृवत् ; व्यक. ९८; स्मृच.५०; सवि. १०६ (==); व्यसौ.८९ पूर्वार्धे ( महर्षयस्त्वथेन्द्रश्च पुष्करायें निबो- षिताः); व्यश.२२० व्यसौवत् ; बाल. २१११३ पूर्वार्धे (महर्षय- स्त्वथेन्द्रेण पुष्करायेंन शङ्किता:); प्रका.९४. (२) नास्मृ. ४।२४८ कानि (कादि) दांश्च (दाश्च); अपु. १५५। ४९-५० सत्यं (सत्य) पितृ (गुरु) दत्तानि सु (इष्टापूर्त); अभा. ७४ नास्मृवत् ; विश्व. २१९८; मिता. २१९६ सत्यं (सत्य); अप. २१९५ सत्यं (सत्य) दांश्च (दाम); स्मृच. ५०:९६ सत्यं (सत्य); दीक.४२ दांव (दाम); स्मृसा. ११४ सत्यं (सत्य) कनका (काञ्चनां); स्मृचि.५९ स्मृसावत् ; नृप्र. १२; दिव. ५७५ दांश्च (दांस्तु); सवि. १०५ दांश्च (दाश्च ) बृहस्पतिः) व्यसौ. ८ १.८९ दत्तानि सुकृतानि (दारपुत्र शिरांसि) शेषं अफ्वत् ।