पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्- -शपथः । तथा ४३९ विश्व. २।११७ स्पशः चरः साक्षीत्यर्थः । (२) कथं पुर्नरिद्धोऽमिर्न धक्ष्यति । आपश्च नोन्मज्ज- 'त्वमेव सर्वभूतानामन्तश्चरसि पावक' इत्युक्ताः । यिष्यन्ति । न हि महाभूतानि विपरियन्ति स्वभावतोऽचैत- एवं स्वायम्भुवेऽपि च देवताधिष्ठानमेव सत्यधर्मानुसारि न्यादिति पर्यनुयोगमाशङ्क्यार्थवादेनोक्तमर्थ दृढीकरोति। प्रदर्शितम् । यथाह – 'वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यद्यप्यय मन्वयव्यतिरेकसमधिगम्योऽर्थः प्रत्यक्षवेद्यो वा, यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः' तथापि धूर्तकल्पितेन्द्रजालवद्भावित मुग्रचि भी षिकास अ इति ॥ स्पशश्चरः साक्षीत्यर्थः । अथवा, अनुमानमूल नमात्रं फलं शपथागोरणमिति मन्यमानो वैदिकं निद- त्वमेवास्तु । निर्दोषस्य दोषतया शङ्कितस्याग्निरदाहकः र्शनमुपन्यसेत् । भवन्ति प्रतिपत्तारोऽर्थागमेन पूर्ववृत्त- अभ्रकादेखि, दाहानुपलम्भनात् । अनादिकालिका दर्शनाद् दृढतां प्रतिपद्यन्ते । वत्सो नाम काण्व ऋषि- व्यभिचारिव्यवहारप्रवृत्त्यवाप्तान्वयव्यतिरेकशुद्धानुमानं रभवत् । स च कनीयसा वैमात्रेण भ्रात्राऽभिशस्त आक्रुष्टो वह्नयभाव इव निर्धूमतानुमानमप्रतिहतमेव । अतोऽप्यु- पपन्नं दिव्यस्मृतेः समूलत्वमित्येषा दिकू । नन्वेवं सति | भाविन्यथें दिव्यानि न स्युः । दौष्टय तदभावयोरसिद्धत्वात् । को वाऽन्यथाह ? कथं तर्हि भाविन्यथं कोशपानादि व्यवहारः ? सत्यसंकल्पप्रकटीकरणमात्रं तद् व्यभिचारतः शिष्टविगर्हणसिद्धयर्थम् । संकल्पिता न्यथाकरणाचनृत. दोपः स्थित एवेत्यलं प्रसक्त्या । विश्व.२।११७ (२) तप्तायसपिण्डोऽयमैनवद्यगृहीतो न दहति, आपश्च नोर्ध्व प्लावयन्ति, सत्यशपथे कोशादौ न चार्ति मृच्छति पीडां न प्राप्नोति रोगोऽग्निरित्यत्रोक्ताम् । स शुद्धः शुचिर्निर्दोषः । क्षिप्रं चतुर्दश वाऽहान्यवधिः स्मृत्यन्तरात् । मेधा. (३) आर्तिरपि 'यस्य नो राजदैविकं व्यसनं जायते घोरमि’त्युक्तैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्र- पर्यन्तं, त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तं, एकरात्रप्रभृतित्वं कार्यलाघवगौरवापेक्षया द्रष्टव्यम् । (४) न चार्ति पुत्रादिशिरःस्पर्शे कृते । मवि. (५) शपथस्य परीक्षणमाह यमिति | क्षिप्रं त्रिपक्षा- भ्यन्तरे । । मच. (६) आर्तिश्च राजदैविकं व्यसनम् । राजव्यसनं राजक्कतपीडा । दैविकव्यसनं गृहदाह मनुष्यपश्वादिनाशः । ध्यउ. ७१ पालादिजगत्साक्षीभूतदेवताकल्पनमप्यविरुद्धम् च मान्त्रवार्णिक्यो देवताः-- जगतः न त्वमसि ब्राह्मणः, शूद्रापुत्र इति । स तं प्रत्युवाच -- सत्येनानिं प्रविशामि यदि न ब्राह्मण इति । तस्येदमुक्तवतः प्रविष्टस्य नाग्निदाह रोमापि । कथम् ? सत्येन हेतुना । कथमग्निः सत्यं जानातीति चेदत आह- स्पश: गूढात्मा । परकीयकृताकृतज्ञः स्पश उच्यते । श्वान्तश्वरः प्रणिधिरिति च प्रसिद्धिः । अग्निर्हि भग- वान् सर्वभूतान्तरचारी कृताकृतानां वेदिता । तथा च छान्दोग्ये ताण्डके प्रयोगः- देवासुरसेनयोरभ्य- तरे योऽभिरिति, गौतमोऽग्निमुपेत्योवाच - इह नो भवान् स्पशश्चरत्वित्यादि अंथवा विशेषनिदर्शनेऽपि पञ्चविंशब्राह्मणमुदाहार्यम् - वत्सश्च ह वै मेधातिथिश्च कण्वावास्ताम् । तं वत्सं मेधातिथिराक्रोशत्-- | 'अब्राह्मणोऽसि' इत्यादि 'तस्य लोम' च नौप'दित्यन्तम् । ननु च चौरा अपि न दह्यन्ते । साधवोऽपि दह्य- माना दृश्यन्ते । तत्कथं शपथे आश्वासः उच्यते, न मिता.२।११३ । दृश्येन व्यभिचारेण व्यवस्थेयमपनेतुं शक्यते । कादा- चित्कत्वाद्व्यभिचारस्य । प्रत्यक्षादिष्वपि प्रमाणेपु दृश्यत एव तादृशो व्यभिचारो, न च तानि न प्रमाणम् । अथ व्यभिचारवन्ति नैव प्रत्यक्षादिशब्दवाच्यानि । यद्यभि चौरि न तत्प्रत्यक्षं, यत्प्रत्यक्षं न तद्यभिचरतीति वचनात् । इहापि शक्यते तद्वक्तुम् । व्यभिचरतीत्यसौ ने शपथ, यः शपथः स न व्यभिचरतीति । कः पुनः १ नरझि. २ आपो नो. ३ द्धान्तिमहनादत्रमुखवि. ४ भ्रात्रोऽभिशप्त आ. ५ सच चारः प्रणधि. ६ रे गौतममाश्रयन्ति गौतममिन्द्रं द्रढयेत्तत्र चाह इ. ७ भावा. ८ रत्विषेत्या. ९ अर्थवाचित्विषेद. १० काश्य- पावा. ११ इलमेव नौ. १२ दिति. १३ रितप्र. १४(०). वेत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निदाह रोमापि सत्येन जगतः स्पशः ।। (१) मस्मृ. ८/११६; विश्व. २।११७. १ मव. २ तम्.