पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ व्यवहारकाण्डम् यो' देशान्तरं सप्तपदसंहितमि' त्यादिस्मृत्यन्तरान्निपुण- | न ह्यनेनेदं भवतीत्यागमस्य विषयः । कथं तर्हि यागात् तोऽन्वेष्यम् । पारम्पर्यप्रसिद्धेश्चैतदेवोच्यते । अप्सु जले ! स्वर्ग इति ? स्वर्गकामस्य कर्तव्यतोपदेशात् असाधनत्वे निमज्जयेत् प्राड्विवाक इत्यर्थः । पुत्रदारशिरांसि स्पर्शयेत् पुत्रस्य दारस्य शिरः स्पर्शयेते, हस्तेन शपथाधिकाराद्वाचा च । शपथस्यैवंरूपत्वादित्युक्तम् । पृथगेकैकस्य । मेधा. (३) शपथेन द्रव्यालाभे परीक्षणमेवोचितमित्याह - अग्निमिति । एनं अधमर्णत्वेन संभाव्यमानम् । पृथगिति पदं व्यवहारस्य गुरुलघुतया विकल्प सूचनार्थम् । च तद्व्याघाताद् यागावेः साधनत्वमवगम्य यागात् स्वर्ग इत्युच्यते । अत्रापि तर्हि प्रायश्चित्तवत् संशोध- नाथ दिव्योपदेशः स्यात् ? सत्यं ; यद्यनुष्ठानमात्रोप- देश: स्यात् । इह तु तप्तायः पिण्डेनादग्धस्यापरं निर्दोष- (२) कार्यगुरुत्वापेक्षया च अग्निमिति । अग्निवर्ण | त्वज्ञापनमुक्तम् । तदपेशलमित्र स्यात् । उच्यते । द्वे ह्येते सुवर्णादिपिण्डं शूद्रमश्वत्थपत्रावृतहस्तं याज्ञवल्क्या- चोदने । स्तेयादिशङ्कितस्य अभ्युपगच्छतः प्रायश्चित्त क्त्येतिकर्तव्यतया सप्तपदानि भावयेत् । अप्सु वा राजदण्डादिप्रसङ्गः । अनभ्युपगमे तु घटाद्यनुष्ठानमिति । गृहीत्वान्तर्जलं विशेदित्येवमादि तदेतद्युक्त्येतिकर्तव्य- अत्र चोर्ध्वगमनादौ सत्यदुष्टव्यवहारः कार्य इति । तथैव निमज्जयेत् । अथवा पुत्राणां दाराणां च एतस्य ! अतश्चार्थादिदमापद्येत – ऊर्ध्वगमनाद् विना न शुद्धि- शपे इत्येवं पृथगेकैकस्य शिरांसि स्पर्शयेत् । #गोरा रिति । अत एवोपलभ्यव्यञ्जकाभावेऽपि शपथाद्यनुष्ठान- मात्रादेवादुष्टव्यवहारसिद्धिः । तस्य त्वामुष्मिको दोषः स्थित एव । तथा चोक्तम्- 'दिव्यानीह विशुद्धये' इति । इहैव नामुत्रेत्यर्थः । कुहकादिप्रतिबन्धेऽपि तर्हि शुद्धि- प्रसङ्गः ? न, प्रतिषेधात् । यथाह बृहस्पतिः – 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । निरुद्धं चारयेत् तत्र कुहकाशङ्कया नृपः' इति ॥ अतः कुहकादिरहित एवोर्ध्वगमनादौ शुद्धव्यवहारः, कुहकादिभावाशङ्कायां वा दैवराजकव्यसनानुत्पत्तौ । पारमार्थिक्यौ तु शुद्धय शुद्धी क्वोपयुज्येते । अतो वेदमूलत्वमविरुद्धम् । तथा चाम्नायरछान्दोग्यः – 'पुरुषं सोम्योत हस्तगृहीतमान- यन्त्यपहापत् स्तेयमकार्षीत् | परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवात्मानमनृतं कुरुते । सोऽ- नृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं ततं प्रतिगृह्णाति । स दह्यते । अथ हन्यते । अथ यद्यकर्ता भवति तत एव सत्यमात्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मान- मन्तर्धाय परशुं तसं प्रतिगृह्णाति । स न दह्यते । अथ मुच्यते' इति । एवमादीन्यन्यान्यपि तुलादिदिव्यप्रयोग- मूलान्यन्विष्योदाहरणीयानि । अत्र च शङ्कितस्य परशु- | ग्रहणेनादग्धस्य मोचनमदुष्टव्यवहारकरणं च विधीयते । अन्यत्तु दाहादिप्राप्त मनूद्यते । अतोऽप्युक्तप्रकारं वेदमूल त्वमविरुद्धम् । अस्तु वा श्रवणानुसार्येव वैदिकत्वम् । स्वरूपेऽप्येवमादौ प्रामाण्यमुपनिषद्वाक्यानामिवाविरुद्ध मेव । यथा चैतदेवं तथा वक्ष्यामः । एवं सति व्यासाद्युक्ते- तिहासदर्शनानुसारेण अधिष्ठातृत्वेन तुलाद्यन्तर्गतलोक- - मच. (४) स्पर्शनं च दक्षिणकरेण कुर्यात् । तथा च कात्यायन: -- 'यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः' ॥ व्यप्र. २२० (५) शूद्रं सच्चूद्रमच्छूद्रं प्रत्याह – 'अग्निं वा हारयेदि 'ति । वृत्तापेक्षया विकल्पः | नन्द. यमिद्धो न दहत्यनिरापो नोन्मज्जयन्ति च । न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ (१) 'न चार्तिमृच्छति क्षिप्रमित्येतत् पूर्वेणादा- हादिना समुच्चीयते । चशब्दसामर्थ्याच्च ललाटस्वेदाद्यपि । कुहकादिप्रतिवन्धेनाग्यदाहादिसंभवः, अतो 'न चार्ति मृच्छती'ति द्वितीयव्यञ्जकोपादानमविरुद्धम् । नन्वियं दिव्यस्मृतिरव्यक्तमूलेव लक्ष्यते, यतो न प्रत्यक्षादेरयं विषयः, दिव्याभिधानादेव । अकार्यत्वाच्च नागमस्य ||

  • मवि, ममु. गोरागतम् ।

(१) मस्मृ.८/११५; विश्व. २ | ११७; मिता. २१११३ उत्त.; उपक.९८ शङ्खलिखितौ; स्मृच. ११७ थे (येँ :) उत्त; स्मृसा. ११८ यन्ति च (यन्त्यपि) न चा (नैवा); सवि. २१७ थे (थैः) उत्त.; चन्द्र.१६४ मृ (मि); व्यप्र. २२० व्यउ. ७१; त्रिता.२७१ थे (थैः) उत्त; राकौ. ४४० उत्त.; प्रका. ७४ थे (थैः) उत्त.; समु.६५ च (यम्) थे (थै:). १ प्र. २ र्शय इ.