पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-शपथः , संपादकेन्धनार्थ शपथैरपि न पापं भवतीत्यर्थः । ब्राह्मणगवादिप्राणरक्षार्थ च वृथा वीमि. २।११३ संत्येन शापयेद्विमं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः + ॥ ( १ ) 'ननु च यद्यहमेवं कुर्यो तदिदमनिष्टमाप्नु- यामिति संकीर्तनक्रिया शपथः । तं यः कारयेत् स शापयेदित्युच्यते । र्न तत्र शब्द एव किन्तु तदर्थप्रति पादितकरणम् । ननु सत्यस्वरूपप्रधान एवायं सत्यशब्दः । सत्यम्, सत्यशब्देन शापयेत् सत्यशब्दचैवं शापन- करणे भवति, यदि यः शाप्यते स एवं वाच्यते ‘सत्येन शपे सत्यादिनिबन्धनोऽयं धर्मा वा मे निष्फलः स्यादिति । एवं वाहनायुधानामपि करणत्वम् । क्षेत्रियो बाहनायुधैः, एतैरात्मानं शपे एतानि वा मे निष्फलानि स्युरिति । गोबीजकाञ्चनानि वैश्यो हस्तेन स्पर्श यित्वाऽभिशपेदेतानि वा मे निष्फलानि स्युरिति पूर्व वत् । शूद्रं सर्वेस्तु पातकैर्वक्ष्यमाणानि पातकानि मे स्युरिति शूद्रो वाच्यते । मेधा. (२) ब्राह्मणं वादिनं सत्यशब्दोच्चारणेन शापयेत् । क्षत्रियं च वाहनायुधं निष्फलं स्यादित्येवम् । वैश्यं च गोबीजकाञ्चनादीनि ते निष्फलानि स्युरिति । शुद्रं सर्वाणि ते पातकानि स्युरित्यवम् ।

  • गोरा.

(३) ब्राह्मणं अन्यथ ब्रुवतः सत्यं ते नश्यतीति शापयेत् । Xमिता. २।७३ + दित व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् ।

  • व्यप्र. (पृ. १२६ ) गोरागतम् । व्यप्र. (पृ. १७५ )

स्मृचगतम् । व्यउ. (पृ. ४९) गोरागतं मितागतं च । व्यउ. ( पृ. ७१ ) मेघागतम् । x शेपं गोरागतम् । (१) मस्मृ. ८/११३;मिता. २।७३, २१११३; व्यक. ९८३ मभा. १३।१४; गौमि. १३:१३; स्मृच. १०० : २३१ पू. ; पमा. १११; सुबो. २/७३ () चतुर्थपादं विना; दीक. ४२; स्मृसा. ११४; व्यवि.९१ (=); नृप्र. १०; व्यत. २२८; दित.६११; सवि. १५५ १५६ (= ) : २१७ पात (भेद ) विष्णुः : ३३५ पू. ; चन्द्र. १४५; व्यसौ. ८९; वीमि. २ । ११३; व्यप्र. १२६, १७५, २२०; व्यउ. ४९, ७१; व्यम. १९, ३८; त्रिता.१६९,२७१; राकौ.४०३:४४० क्षत्रियं ( क्षितिपुं); समु. ५०. १ (न... वाच्यते ० ). २ वाहनानां च । एतैरात्मानं शपतो न वा निष्फ. ३ ( स्युरिति ० ). (४) एतच्च लघुकार्ये । +मवि (५) अस्यार्थ:- यद्यहमर्थापह्नवी स्यां तदा सत्याभिधानधर्मा मम निष्फल: स्यादिति शपथकारणं ब्राह्मणं वाचयेत् । एवं क्षत्रियादीन् । सत्याभिधानधर्मो मम निष्फल: स्यादित्यस्य स्थाने वाहनायुधानि मम निष्फलानि स्युरिति क्षत्रिये, गोबीजकाञ्चनानि मम् निष्फलानि स्युरिति वैश्ये, सर्वाणि पातकानि मम स्पुरिति शूद्रे विशेष इति । स्मृच.१०० (६) सत्येन शापयेद् यद्येतन्मया कृतं तदा सत्याति: क्रमजन्यपापभागहं स्यामिति वादयेत् । वाहनायुधैरि त्यत्रापि यद्येतन्मया कृतं तदैतानि वाहनान्यायुधानि वा मम निष्फलानि भवन्तु इति वादयेदित्यर्थः । एवमन्य- त्रापि । हलायुवस्तु ब्राह्मणेन मया कृतं, न वा कृतमि- त्युच्चार्य सत्यमिति वक्तव्यम् । क्षत्रियेण तु वाहनमायुधं वा स्प्रष्टव्यम् । वैश्येन तु गोबीजकाञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु सर्वमेतत् कर्तव्यम् । पातकशब्द- श्वात्र पूर्वोक्तशपथानामेव विशेषणं तेषां वृथाकृतानां पातक हेतुत्वादिति व्याख्यातवानिति । व्यचि. ९१ (७) सत्येन शापयेद्रिप्रमिति अपकृष्टब्राह्मणविषयम् । उत्कृष्टस्य गौतमेन शपथ निषेधात् इति रत्नाकरः । चन्द्र. १४६ (८) ब्रहाम्न इत्यादिवाक्योक्तः पातकैरेतानि पात कानि ते स्युरितिशद्रं शापयेदित्यनुपज्यते । मच. अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् | पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक् || (१) अग्निमाहारयेदेनं हस्तेनाश्वत्थपर्णव्यवहितेन ततो + शेषं गोरागतम् । व्याख्यानं हलायुधपक्षवत् | वीमि व्यचिगतम् । (१) मस्मृ.८।११४; अप. २१९५ चैनं (वैनं) शिरां (शिर) पृथक् (दृढम्); व्यक. ९८; स्मृसा. ११४ प्येनं (प्येवं) उत्त; व्यचि. ९ १ ( = ) वा (वा) उत्त.; व्यत. २२८ स्मृमावत्, उत्त.; द्वित.६११ उत्त.; सवि. १७६ ( = ) रस्य वाऽध्ये (रानवाप्ये) उत्तव्यमो. ८९ वा (चा) उत्त.; वीमि. २१११३ प्येनं (प्येषां) उत्त; व्यप्र. १७१ : २२० उत्त; समु. ५० वा (चा) उत्त: ५४ पृ. • १ तयोः.

  • स्वपक्षः रमृचवत् । व्यत.