पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ... · 11 11 तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः । मिथ्याऽभिषङ्गो भवता न कार्य: शपाम तीक्ष्णैः शपथैर्महर्षे ॥ ते निश्चितास्तत्र महर्षयस्तु संपश्यन्तो धर्ममेतं नरेन्द्राः । ततोऽशपन्त शपथान् पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ।। भृगुरुवाच- "प्रत्याक्रोशेविहाकुष्टस्ताडितः प्रतिताडयेत् ।' खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् || वसिष्ठ उवाच - अस्वाध्यायपरो लोके श्वानं च परि- फर्षतु । पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् || कश्यप उवाच- व - सर्वत्र सर्वे पणतु न्यासलोपं करोतु च । कूटसाक्षित्वमभ्येतु यस्ते ......... ॥ गौतम उवाच - जीवत्वहङ्कृतो बुद्धया विपमेणा- समेन सः । कर्षको मत्सरी चास्तु यस्ते... अङ्गिरा उवाच - अशुचिर्ब्रह्मकूटोऽस्तु वानं च परिकर्षतु । ब्रह्महाऽनिकृतिश्चास्तु यस्ते... धुन्धुमार उवाच - अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु । एकः संपन्नमश्नातु यस्ते पूरुरुवाच - चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु । श्वशुरात्तस्य वृत्तिः स्याद्यस्ते 11 दिलीप उवाच - उदपानलवे ग्रामे ब्राह्मणो वृषली- पतिः । तस्य लोकान् स व्रजतु यस्ते. शुक्र उवाच - वृथा मांसं समनातु दिवा गच्छतु | मैथुनम् । प्रेष्यो भवतु राज्ञश्च यस्ते . जमदग्निरुवाच - अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् । श्राद्धे शूद्रस्य चाश्नीयात् यस्ते...|| शिबिरुवाच - अनाहिताग्निम्रियतां यज्ञे विघ्नं करोतु च । तपस्विभिर्विरुध्येच यस्ते... ययातिरुवाच - अनृतौ च व्रती चैव भार्यायां स प्रजायतु । निराकरोतु वेदांश्च यस्ते . 11 नहुष उवाच - अतिथिगृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः । विद्यां प्रयच्छतु भृतो यस्ते अम्बरीष उवाच-नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञाति- षु गोषु च । निहन्तु ब्राह्मणं चापि यस्ते .. ॥ 11 11 ...... 11 ...... ॥ | सर्वान् वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः । ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ।। अगस्त्य उवाच - आशीर्वादस्त्वया प्रोक्तः शपथो भारद उबाच-२ - गृहे ज्ञानी बहिःशास्त्रं पठतां विस्वरं | बलसूदन | दीयतां पुष्करं मझमेष धर्मः सनातनः ।। 11 ..... ...... 11 | पदम् । गरीयसोऽवजानातु यस्ते . नाभाग उवाच - अनृतं भाषतु सदा सद्विश्चैव विरुध्यतु । शुल्केन तु ददत् कन्यां यस्ते... कविरुवाच - पद्भ्यां स गां ताडयतु सूर्य च प्रतिमेहतु । शरणागतं संत्यजतु यस्ते ...... 11 विश्वामित्र उवाच - करोतु भृतकोऽवर्षा राज्ञञ्चा- स्तु पुरोहितः । ऋत्विगस्तु ह्ययाज्यस्य यस्ते ... ॥ पर्वत उवाच - ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु । शुनः कर्षतु वृत्त्यर्थे यस्ते 11 | भरद्वाज उवाच - सर्वपापसमादानं नृशंसे चानृते च यत् । तत्तस्यास्तु सदा पापं यस्ते अष्टक उवाच - स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत् । अधर्मेणामिशास्तूर्वी यस्ते गालव उवाच- पापिष्ठेभ्यो ह्यनर्घार्हः स नरोऽस्तु स्वपापकृत् । दत्वा दानं कीर्तयतु यस्ते अरुन्धत्युवाच - श्वरवाऽपवादं वदतु भर्तुर्भवतु दुर्मना: । एका स्वादु समनातु या ते वालखिल्या ऊचुः - एकपादेन वृत्यर्थ ग्रामद्वारे स तिष्ठतु | धर्मज्ञस्त्यक्तधर्मास्तु शुन:सख उवाच - अग्निहोत्रमनादृत्य स सुखं स्व- पितु द्विजः | परिव्राट् कामवृत्तोऽस्तु यस्ते.. सुरभ्युवाच - बालजेन निदानेन कांस्यं भवतु दोहनम् । दुह्येत परवत्सेन या ते 11 भीष्म उवाच- ततस्तु तैः शपथैः शप्यमानैर्नाना- विधैर्बहुभिः कौरवेन्द्र । सहस्राक्षो देवराट् संप्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् || अथाऽब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमूपिं जातरोषम् । ब्रह्मर्पिदेवर्षिनृपर्षिमध्ये यं तं निबो- वेह ममाद्य राजन् ॥ ..॥ 11 || ...... शुक्र उवाच - अध्वर्यवे दुहितरं ददातु छन्दोंगे वा चरितब्रह्मचर्ये । अथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति ॥