पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ सीतोद्धृतमहीकरं हलोत्खातमृत्तिकाहस्तम् । व्यवहारकाण्डम् स्मृसा. १९६ प्रोग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत् । स्वल्पेऽप्यर्थे ऋणादौ तु शतसुवर्णाद्यमियोगे | व्यचि. ९० सेत्सु विदितं सच्चरित्रं न महत्यर्थेऽपि । ( १ ) सत्सु विदितं शिष्टेषु प्रसिद्धम् । न महत्यपि घटादीनामन्यतमं कारयेदित्यर्थः । Xव्यकं. ७८ (२) किन्तु सत्यादिकमेव कारयेत् । + चन्द्र. १६२ महाभारतम् बिख्यानम् तँतस्ते मुनयः सर्वे पुष्कराणि बिसानि च । यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ श्रमेण महता कृत्वा ते विसानि कलापशः | तीरे निश्चिष्य पद्मिन्यास्तर्पणं चक्रुरम्भसा || अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् | नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥ ऋपय ऊचु:- केन क्षुधापरीतानामस्माकं पापकर्मणा । नृशंसेनापनीतानि बिसान्याहारकाक्षिणाम् ॥ ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः । त ऊचुः समयं सर्वे कुर्म इत्यरिकर्षण | x स्मृसा व्यकवत् | + शेषं व्यकवत् । (च) शेपं स्मृसावत्; चन्द्र. १६२ रमृसावत् ; व्यसौ. ७२; वीमि. २ / ९९ स्मृसावत् ; व्यप्र. १७५ सीतो (सीरो) शेषं रगृसावत् . (१) विस्मृ. ९ | १८; अप. २१९९] दोपं + ( स्वल्पे ); व्यक. ७८; समृव. १०२; स्मृसा. ११६ स्व (त्व); व्यचि. ९०; सवि. १७५ दोषं (दोपब्राहाणं) (स्वल्पेऽप्यर्थे ० ) मेव + (स्वल्पेप्यर्थेऽपि); चन्द्र. १६२ व्या + (दी); व्यसौ. ७२;वीमि. २।९९; व्यप्र. १७५; समु. ५३. (२) विस्मृ. ९ | १९; अप. २११९९ विदिनं सच्च (प्रथितं सच्चा ) ; व्यक. ७८; स्मृसा. ११६ श्रं (तं); व्यवि. ९० (संवेदितं तच्चरित्रं न महत्य); सवि.१७५ सत्सु (सु) तं (त); चन्द्र. १६२; व्यसौ. ७२ त्रं (तं); वीमि. २१९९; इयप्र. १७५ विदि (प्रथि) त्रं (तं); समु. ५३ (सत् ०). (३) भा. १३/९३।१११-१४३.

  • "

त उक्त्वा बाढमित्येवं सर्व एव तदा समम् । क्षुधार्ता: सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ अनिरुवाच- सगां स्पृशतु पादेन सूर्य च प्रतिमेहतु । अनध्यायेष्वधीयत बिसस्तैन्यं करोति यः ॥ वसिष्ठ उवाच- अनध्याये पठेल्लोके शुनः स परिकर्षतु । परिव्राट् कामवृत्तस्तु बिसस्तैन्यं करोति यः || शरणागतं स निहन्तु स्वसुतां चोपजीवतु । अर्थान् काङ्क्षतु की नाशाद्विसस्तैन्यं करोति यः ॥ कश्यप उवाच- सर्वत्र सर्व लपतु न्यासलोपं करोतु च । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः || वृथा मांसाशनश्वास्तु वृथा दानं करोतु च । यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ भरद्वाज उवाच- ॥ नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च । ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च । जुहोतु च स कक्षाग्नौ विस जमदग्निरुवाच- पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यतु । अनृतौ मैथुनं यातु बिस द्वेष्यो भार्योपजीवी स्यात् दूरबन्धुञ्च वैरवान् । अन्योऽन्यस्यातिथिश्चास्तु बिस गौतम उवाच - 11 11 अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविद्ध्यतु । विक्रीणातु तथा सोमं बिस उदपानलवे ग्रामे ब्राह्मणो वृषलीपतिः । तस्य सालोक्यतां यातु बिस... विश्वामित्र उवाच - ... जीवतो वै गुरून् भृत्यान् भरन्त्वस्य परे जनाः । अगतिर्बहुपुत्र: स्यात् बिस ...ll अशुचिर्ब्रह्मकूटोऽस्तु ऋभ्या चैवाऽप्यहङ्कृतः । कर्षको मत्सरी चास्तु बिस वर्षाचरो तु भृतको राजधास्तु पुरोहितः । ... ...