पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णल चतुष्टयादारभ्यापञ्चमाच्छूद्रो शपथं कुर्यात् । 'पञ्चकृष्णलोने सीरोद्धृतमहीकरम् । दिव्यम्-शपथ: हिरण्यपाणिः सवि. १७५ 'सुवर्णार्द्धाने कोशो देयः शूद्रस्य । (१) सुवर्णाद्धोंने उपरिकल्प्यमानकिञ्चिन्यूने सुवर्णार्धमूल्ये । व्यक.७८ (२) अशीतिरक्तिकं हिरण्यं सुवर्णः, तदर्थे किञ्चि चन्द्र. १६२ न्न्यूने इत्यर्थः । 3 ततः परं यथाई घटाग्न्युदकविषाणामन्यतमम् । (१) यथार्ह स्तेयसाहसयोः । (२) ततः परं किञ्चिन्न्यूनसुवर्णार्धात्परमित्यर्थः । व्यचि.९० (१) लाङ्गलोद्घृतलोष्टहस्तमित्यर्थः । स्मृच.१०० ' कोशवर्ज चतुर्गुणे ब्राह्मणस्य । न ब्राह्मणस्य (२) कृष्णलपञ्चकादारभ्याषष्ठाच्छूद्रो लाङ्गलोद्धृत कोशं दद्यात् । अन्यत्र आगामिकालसमय- लोष्टकरः शपथं कुर्यात् । सवि. १७५ चन्द्र. १६२

  • द्विगुणेऽर्थे यथाभिहिता समयक्रिया वैश्यस्य |

द्विगुणेऽर्थे पूर्वोक्तसुवर्णार्धात् द्विगुणीभूते । एवं त्रि- गुणादावपि । यथाभिहिता समयक्रिया कोशपानादि- रूपा ।

  • व्यक.७८

'त्रिगुणे राजन्यस्य । शूद्रकोशार्हधनात् द्विगुणयोर्वेश्यक्षत्रियाभ्यां कोश व्यचि. ९० एव कार्यः । ४३१ निबन्धनक्रियातः । (१) अस्माभिर्मिलित्वा एवं कर्तव्यमेवेति यत्समय- करणं तस्मादन्यत्र |

  • व्यक.७८

(२) अस्माभिर्मिलित्वा एवं कर्तव्यमिति यत्र समयः कृतः तस्मादन्यत्र | तत्र तु ब्राह्मणस्यापि कोशो देयः । व्यचि. ९० कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव ।

  • स्मृसा व्यकवत् ।

(१) विस्मृ. ९१९ सीरो (सीतो); व्यक.९८ विस्मृवत्; स्मृच. १००; पमा. १५५ सीरो (शिरो); व्यचि.८९ विस्मृ : वत् ; व्यत २२८ विस्मृवत् ; दित.६१२ विस्मृवत् ; सवि. १७४; व्यसौ. ८९ विस्मृवत्; व्यप्र. १७४; प्रका.६४; समु. ५३.

  • स्मृसा व्यकवत् ।

थें राजन्यस्य); दित. ६१२ (द्विगुणेथे०) भि (वि) क्रिया + (तथा द्विगुणेऽयें); सवि. १७४ णेऽयें (णाधं); चन्द्र. १६२ णेऽ(जा) हिता (मत); व्यसौ. ७२ मि. २१९९व्यप्र १७५ णेऽ(णा); प्रका.६४; समु. ५३. (२) विस्मृ. ९।१०; अप. २।९९ सुवर्णाने (तत्र सुवर्णा र्धेन); व्यक.७८ देयः (दातभ्यः): ९८; स्मृसा. ११६ सुवर्णा (तत्र सुवर्णा); व्यचि. ९० सुवर्णाने (स्वर्णार्द्ध); ध्यत. २२८; दित,६१२; सवि.१७४; चन्द्र. १६२ (शूद्रस्य ० ) शेषं स्मृसावत् ; ब्यसौ.७२; मि. २१९९; प्र. १७५ स्मृसावत् समु. ५३. i 1 (३) विस्मृ. ९/११; अप. २१९९; व्यक. ७८; स्मृसा. ११६; व्यचि. ९०; सवि. १ ७४ ग्न्युदक(ग्न्यम्बु ); चन्द्र. १६२; व्यसौ.७२; वीमि.२।९९; ब्यप्र. १७५; समु. ५३ सविवत् (४) विस्तृ.९।१२; अप. २।९९; व्यक.७८ (णा) यथामि (वि) : ९८; स्मृच. १००; पमा. १५५; स्मृसा. ११६ णेऽ·(त); उवचि.९० णेऽथें (णार्थेषु) भि (वि) क्रिया + (च); व्यत. २२८ (यथासमये विहिता क्रिया तथा द्विगुणे- (१) विस्मृ.९।१३; अप. २।९९ णे + (इयें); व्यक.७८, ९८ अपवत्; स्मृच. १०० अपवत् ; पमा. १५६ अपवत्; स्मृला. ११६ णे (णार्थे ); व्यचि ९० अपवत् ; व्यत. २२८ णे + (इथें ) राजन्य ( वैश्य ); दित. ६१२ अपवत् ; सवि. १७४ स्मृसावत्; चन्द्र. १६२ त्रिगुणे (द्विगुणायें); व्यसौ. ७२ त्रिगुणे (द्विगुणा); वीमि. २१९९; व्यप्र. १७५ अपवत् ; प्रका. ६४ अपवत्; समु. ५३ अपवत्. (२) विस्मृ. ९।१४-१६ आगामि (गामि); अप. २१९९ + (इथे) (न ब्राह्मणस्य ०) (अन्य ... तः०); व्यक. ७८ णे+(s) (आगामि०): ९८ (कोशवर्ज०) णे + (इथें) (नबा...यान:०); स्मृच. १०० व्यक. ९८ वत्; पमा. १५६ णे + (इथे) (नबा... यात:०); स्मृसा. ११६ गुणे (गुणार्थे) न्धन (न्ध); व्यचि.९० (कांशवजं० ) णे + (ऽयें); व्यत. २२८ व्यक. ९८ वत् ;श्चित. ६१२ व्यक. ९८. वत्; सवि. १७५ व्यक. ९८ वत्; चन्द्र. १६२ णे (णार्थे) ( न ब्राह्मणस्य ० ); व्यसौ. ७२ णे (यें) आगामि (गामि): ८७ (कोशवर्ज चतुर्गुणे ब्राह्मणस्य०) (काल०); वीमि.

२९९ निबन्ध (बन्ध); व्यप्र. १७५ णे+(इयें); प्रका.६४

व्यक. ९८ वत्; समु. ५३ णे + (इथे) ( न बा... अन्यत्र०). (३) विस्मृ.९।१७; ब्यक.७८ सीतो (सीरो) मेन (मेषं शापयेत् ); स्मुसा. ११६ मव+(शापयेत् ) ; व्यचि. ९० स्थाने+