पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० र्थम् । एवं च श्रोत्रिय ब्राह्मणस्य सत्यशब्दोच्चारणमात्रादेव शपथं भवतीति द्रष्टव्यम् । स्मृत्यन्तरोपसंग्रहार्थं स्याद् तु व्यावहारिकनिष्कस्य विंशतितमो भागः । ग्रहणमित्येके । यथाह मनुः – 'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः इति ॥ देवराजब्राह्मणसमक्षमिति वक्तव्ये संसदिग्रहणं देवतायाः संनिहितस्थानोपसंग्रहार्थम् । सभायाश्च छलादिदोषरहितायाः । व्यवहारकाण्डम् , मभा, (२) तच्छपथेन सत्यकर्म देवसंसदि उग्राणां देरतानां संनिधौ ब्राह्मणानां संसदि परिषदि वा भवति । क्षत्रिया- दीनामर्थगुरुत्वलधुत्वापेक्षो विकल्पः । मह्त्यर्थे देवता- संनिधौ अल्पीयसि अन्यत्रेति । अब्राह्मणानामिति वचनाद् ब्राह्मणानां शपथकर्म न भवति । अत्र विष्णुः- 'पृच्छेद् ब्रूहीति ब्राह्मणम् । सत्यं ब्रूहीति राजन्यम् । गोबीजकाञ्चनैर्वैश्यम् । सर्वपातकैः शूद्रम् । एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः' इति । मनुस्तु ‘सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोबीज- काञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः' इति ।। गौमि. (३) एवं च ब्राह्मणव्यतिरिक्तानामपि साक्षिणां एक शपथोक्तौ, 'क्षत्रियं वाहनायुधैरि'त्यादि बहुशपथोक्त्यां विरोध इति न देश्यं गौतमवचनस्य गुणवत्साक्षिविषय तया पारिजाते संकोचनादिति । व्यचि.५० विष्णु: सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् । अत्र कनकपदं परिमाणसुवर्णपरम् । व्यचि. ९० तंत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् । (१) विस्मृ. ९४; अप. २१९९; व्यक. ७८ ल्यं कनकं (ये स्वर्ण प्र); स्मृच. १०० ध्वेवा (व); पमा १५५ ष्वेवा (षु चा); स्मृता. ११६ कं + ( प्र ); व्यचि.८९ कनकं ( पर्ण प्र ) ; नृप्र. १३ ष्वेवा (पु चा ) कनकं (स्वर्ण च); व्यत. २२८ स्मृसावत् ; दित.६१२ (सर्वेष्वर्थविवादेषु मूल्यं स्वर्ण प्रकल्पयेत् ); सवि. १७४ ध्वेवा (ब्व) कं + (परि ) ; चन्द्र. +f १६.२ कं+(तु); ब्यसौ.७२ ध्वेवा ( ष्व) मूल्यं कनकं ( कनकं मूल्यं प्र): ८ ९ ष्वेवा (ध्व); वीमि. २१९९; व्यप्र. १७४; प्रका. ६४ स्मृचवत्; समु. ५३ स्मृचवत्. (२) विस्मृ. ९।५; व्यक. ९८; स्मृच. १००; पमा १५५; व्यचि.८९; व्यत. २२८; दित. ६ १२; सवि. १७४ (शूद्रं०); यसौ. ८९; व्यप्र. १७४ तत्र + (च); प्रका. ६४; समु. ५३. (१) ऊनग्रहणं अधिके शाप विधिनिवृत्त्यर्थम् । कृष्णलं

  • स्मृच.१००-१०१

(२) सुवर्णदूर्वादि यथाक्रमं करे नियम्य शपथाः कार्याः । व्यचि. ९० (३) कृष्णलः काञ्चनरत्तिका । तन्मूल्यादूने कृष्ण- लोने । एवमन्यत्र । व्यत. २२८ (४) मतान्तरे तु पञ्चकृष्णलाः पलं, तत्र लौकिक- व्यवहारे मानचतुष्टयं कृष्णलमित्युच्यते, तण्डुलपरि मितमानमिति प्रसिद्धम् । मानवयाज्ञवल्क्ययोः शास्त्रयोः काकणिकद्वयन्यूनमानसप्तकं कृष्णलमित्युच्यते । वैष्णवे धर्मशास्त्रे काकणिकत्रयन्यूनं मानवकृष्णलमित्युच्यते । एवं त्रिविधेषु कृष्णलेषु सत्सु वैष्णवधर्मशास्त्रोक्त कृष्णल- मेवाश्रयितुमुचितमिति । काकणिकत्रयं न्यूनमानषट्कं कृष्णलमेवात्र स्वत आश्रियते । मानवकृष्णलं तु कर्तृ- गुणादिभिराश्रियते । तत्र यावताऽपहृतद्रव्येण कृष्णल- पूर्तिः । तत्कृष्णलापहारे उपोषित: स्नात आर्द्रपट: शुद्रो देवब्राह्मणसंनिधौ दूर्वाकरः शपथं कुर्यात् । Xसवि. १७५ 'द्विकृष्णलोने तिलकरम् । एवम्भूतं द्वितीयकृष्णलादारभ्य आतृतीयकृष्णला- च्छूद्रः तिलकरः शपथं कुर्यात् । सवि. १७५ 2 त्रिकृष्णलोने रजतकरम् । तृतीयकृष्णलादारभ्य आचतुर्थाद्रजतपाणिः शपथं कुर्यात् । सवि. १७५ चतुःकृष्णलोने सुवर्णकरम् ।

  • व्यप्र. स्मृचगतम् | X शेषं स्मृचवत् ।

(१) विस्मृ. ९/६; व्यक. ९८; स्मृच. १००; पमा. १५५; व्यचि.८९; व्यत. २२८; दित.६१२; सवि. १७४ लोने+ (तु); व्यसौ. ८९; व्यप्र. १७४; प्रका. ६४; समु. ५३. (२) विस्मृ.९१७; व्यक. ९८; स्मृच. १००; पमा १५५; व्यचि.८९; व्यत. २२८ रजत (जल); दिन. ६१२ व्यतवत् ; सवि. १७४; व्यसौ.८९; व्यप्र. १७४; प्रका. ६४; समु.५३.

(३) विस्मृ. ९१८; व्यक.०८; स्मृच. १००; पमा. १५५; व्यचि.८९ सुवर्ण (कनक); व्यत. २२८ सुवर्ण (स्वर्ण); दित. ६१२; सवि. १७४; व्यसौ. ८ १.८९; व्यप्र. १७४; प्रका.६४; समु. ५३.