पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौतमः दिव्यम् ( १ ) सत्यकर्म सत्यव्यवस्थानम् । व्यक.५३ वेदाः अंद्या मुरीय यदि यातुधानो अस्मि यदि वायु- स्ततप पूरुषस्य | यद्यहं वसिष्ठो यातुधानो राक्षसोऽस्मि तर्हि अद्या- स्मिन्नेव दिने मुरीय म्रियेय । अपि वा पुरुषस्य मनुष्यस्य आयुर्जीवितं यद्यहं राक्षसो भूत्वा ततप हिंसित वानस्मि, तर्ह्यपि अहमद्य म्रियेय | (२) यदा तु साक्ष्यादिप्रमाणान्तरप्रत्यस्तमयः तदा शपथेन कोशादिना एके सत्यकर्म सत्यव्यवस्थापनमि- च्छन्ति । शपथश्च प्रयुज्यमानस्य, इतरेण व्यवसितत्वात् । सत्यमिति वक्तव्ये कर्मग्रहणं व्यवहारादन्यत्रापि लौकिक- व्यवहारसंदेहे शपथस्यानुप्रवेशार्थम् । तथा च श्रुतिः - 'अद्या मुरीय यदि यातुधानो अस्मी'त्यादि । गौतमस्तु न्यायेनैव । तत्र प्रमाणलेशेऽमति शपथं, सति न्याय एवेति द्रष्टव्यम् । ऋसा. अनेनसमेनसा सोऽभिशस्त / देनस्वतो वाऽप- हरादेनः । मभा. एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अप सो जहारेति ॥ ( ३ ) यत्र साक्षिनु तथा विश्वासो न भवति तत्र शपथेन सत्यकर्म शपथं कारयित्वा सत्यं वाचनीयमित्येके गौमि. मन्यन्ते । तंदेवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् । (१) तच्छपथं देवसंसदि देवसंनिधौ । देवशब्देन देवताप्रतिमाः आदित्यादयो वा उच्यन्ते । राजा व्यवहार- दर्शी । ब्राह्मणाः सभ्यादयः तद्ग्रहणं लौकिकव्यवहार- नित्रुत्यर्थम् । एवं च व्यवहारे देवतादिसंनिधौ, लौकिके पुरा कदाचित् सप्तर्षीणां संवादप्रसङ्गे कश्चित्पुरुषो चिसस्तैन्यलक्षणमपवादं प्राप्य तत्परिहारार्थमृपीणामग्रे शपथं चकार । तदीयशपथोक्तिरूपेयं गाथा । बिसानि पद्ममूलानि तेपामपहर्ता प्रत्यवायपरम्परां प्राप्नोतु । पाप- रहिते पुरुषे पापविषयमपवादं कृतवतो यः प्रत्यवायः पापिन: पुरुषस्य संबन्धी पापं स्वीकुर्वतो यः प्रत्य- वायः सायंकाले गृहे समागच्छत एवातिथेवैदेशिकस्या | यत्रकुत्रचिदिति द्रष्टव्यम् । अर्थान्तरनिमित्तो व्यवहारः, परोधने यः प्रत्यवायः सेयं प्रत्यवायपरम्परा विसस्तैन्ये | अपरावनिमित्तो लौकिक इति । अब्राह्मणाः क्षत्रियादयः । सति मम भूयादित्येवं शपथ: । अक्षरार्थस्तु - अप्रसिद्धो मादृशः पुरुषः स्तेनश्चोरो भूत्वा बिसान्यपजहार चेत् स पुमाननेनसं पापरहितं पुरुषं श्रोत्रियमेनसाऽभिशस्ता त्यापेनाभिशंसनमपवादं कुर्यात् । तथैष स चिसापहारी, पापयुक्तस्य पुरुषस्य यदेनः दहरेत् स्वीकुर्यात् । तथा सचिसापहारी सायंकाले गृहे समागतमेक्रातिथिमपरुणद्धि भोजनमदत्त्वा निःसार येत् । इति ॥ अलाभोऽपि पापमस्ति एनस्वतः स्याद्ग्रहणं क्रमनिवृत्त्यर्थम् । तत्र देवताऽलाभे विप्र- संसदि, तदलाभे राजसंसदि द्रष्टव्यम् । तथा च स्मृत्यन्त- रम् – 'अब्राह्मणान्नृपः सम्यकारयेद्देवसंनिधौ । शपथं तदलाभे च ब्राह्मणस्थ समीपतः ॥ तदलाभे नृपस्याथ भगवान् काश्यपोऽब्रवीत्' कार्यान्तरव्यग्रापेक्षया द्रष्टव्यः । अविप्राणामिति वक्तव्ये गुरुसूत्रकरणमश्रोत्रियवाहाणस्यापि देवतासंनिधिप्रवेशा- गौमि. १३/१२; व्यचि. ५० व्यकवत् ; व्यसौ. ५१; वीमि. २/७५ शपथेनेके (स येनैकेन); प्रका ५५ सय ( सत्यं ) ; समु.३५. (१) गौध.१३।१४; व्यक. ५३; मभा; गौमि. १३।१३; व्यचि.५० (राज०); चन्द्र.१४६ तद्देव (तदेव); व्यसौ. ५१; वीमि. २/७५ तद्देव (तदेव) (राज०); प्रका. ५५; समु. ३५. ऐब्रासा. व्यकवत् ; चन्द्र. १४६ शैपथेनैके सत्यकर्म । (१) ऋसं. ७/१०४/१५. (२) ऐब्रा. २५/५. (३) गौध. १३।१३; व्यक. ५३ के (केन); भा. ; शपथः