पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युक्ति नाभा. २।१५१ (३) साक्षिस्थानत्वमेतेषां अविनाभावेन । व्यचि. ७८ (४) अकृता ग्रामादय उक्ताः, तेऽन्यशब्देनोच्यन्ते । पडूविवादा असाक्षिप्रत्ययाः । तत्र साक्षिणः सन्ति । कथं तर्हि तेऽसाक्षिणः | लक्षणचिह्रैस्ते परिच्छिद्यन्ते, न दर्शनश्रवणानुभवैः । अतो लक्षणान्येव साक्षित्वं साक्षि कार्य कुर्वन्तीत्यर्थः । उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः केशाकेशिगृहीतच युगपत्पारदारिकः || कुदालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥ प्रत्य प्रचिह्रैर्विज्ञेयो दण्डपारुण्यकृन्नरः । असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् || (१) तत्र आगते सति अग्निदघातकसेतुभेदकानां विषय: | छेत्तुर्वनस्य निषेधातिक्रमे । केशाकेशिग्रहणं च युगपत्पारदारिके । दण्डपारुण्यं घातकविषयम् । वाक्य- संबन्धे चैव हि पड्विवादा इति । प्रत्यक्षचिह्नत्वाच्च खता 'केशाकेशिसंग्रहणात् पारजायिकः, उल्काहस्तो- sमिदः, शस्त्रपाणिर्घातकः लोपत्रहस्तचौरः । केशाकेशिग्रहणादिति स्त्रीसंग्रहणे वक्ष्यमाणानामन्ये- षामपि चिह्नानामुपलक्षणम् | लोपत्रं चौर्यप्राप्तं वस्तु | व्यप्र. १६८ " क्षेपेऽष्टशतं यथास्वरूपं वा । रुधिरस्रावे प्रवाहे चाभिव्यक्ते न साक्षिणः । प्रत्यक्षचिह्नाभिव्यक्ते चाष्टशतम् । क्षेपे पूर्वोक्तलिङ्ग निश्चितप्रहारापह्नवे अष्टशतं दण्ड इति शेषः । एताश्च युक्तयो दुरवधारणानन्यथासिद्धि- मूलकानुमानरूपतया न सर्वसाधारण्यः किन्तु निश्चल- स्तेयमात्र विश्रान्ताः, अयमेव हि प्रत्यक्ष निर्णयः सूच्यत इति । व्यचि. ७९ नारद: असाक्षिप्रत्ययास्त्वन्ये षड्विवादाः प्रकीर्तिताः । लक्षणान्येव साक्षित्वे येपामाहुर्मनी पिणः || (१) अत्र विनैव साक्षिभिः लिङ्गादिषु वक्ष्यमाणेषु पट्सु विवादेषु विनयो भवति । अभा.६७ (२) साक्षित्वे साक्षिस्थाने । व्यक. ७५ (१) व्यक. ७६ जायि (दारि) घातु ( घात); स्मृच.९५; व्यचि.७८ (सं०) जायि (दारि) धातु (विघात) लोपत्र (लोष्ट ) शङ्खः ; व्यत. २२७ (लोप्तहस्तश्च चौर:) एतावदेव, शङ्खः; व्यप्र. १६८ (सं०) शेपं व्यकवत् ; प्रका. ६२ लोपत्र ( लोध्र ) शङ्खः; समु. ३९ धातु (धात ). (२) व्यक.७६; व्यचि. ७८ व्यक्तेन (व्यजन). (३) नासं. २११५१ क्षित्वे (क्षित्वं); नास्मृ. ४ | १७२; अभा. ६७; व्यक. ७५ त्वन्ये ( तुल्ये ); स्मृच.९५ त्वे ये (त्वमे); पमा. ११८ विवादा: प्र (वादा: परि) पू.; स्मृला. ११२ स्त्वन्ये (श्चान्ये ) पड्विवादा: (विवादा ये) साक्षित्वे येषामा ( तेषां च एवमा ); व्यचि. ७८ - येषा (तेषा); स्मृचि. ५० स्त्वन्ये षट् (श्चान्ये ये); ग्यसौ. ७० व्यचिवत् ; व्यप्र. १६७ व्यचिवत्; प्रका.६१ स्मृचवत् ; समु. ३९ त्वन्ये (धन्ये) त्वे ये (त्वमे), ब्य. का. ५४ (१) नासं. २११५२ तश्च (तस्तु); नास्मृ. ४|१७३ णिश्च (णिस्सु); अभा.६ ७; व्यक.७५-७६; स्मृच.९५ घात (धातु); मा. ११८; स्मृसा. ११२; व्यचि. ७८; स्मृचि. ५०; व्यत. २२७; सवि. १५९; व्यसौ. ७० स्मृचवत्; व्यप्र. १६७; प्रका. ६१ स्मृचवत् ; समु. ३९. (२) नासं. २११५३; नास्मृ. ४ | १७४; अभा.६७ पगः (पत:); व्यक. ७६; स्मृच.९५श्च(सु); पमा. ११८ स्मृचवत् ; स्मृसा. ११२; व्यचि. ७८ पाणि (हस्त); स्मृचि. ५० व्यचि चत् ; व्यत. २२७ व्यचित्रत्; सत्रि. १६० भेत्ता (च्छेसा); व्यसौ. ७० तथा... श्च ( कुठारहस्तो यो दृष्टो ) वन (वने); व्यप्र. १६७ व्यचिवत्; प्रका. ६१ स्मृचवत्; समु. ३९ स्मृचवत्. (३) नालं. २११५४ प्रत्यग्र चिहै: (अभ्यग्रचिहो); नास्मृ. ४११७५ ग्रचिः (क्षचिह्नों); अभा. ६७ प्रत्य (अत्यु); व्यक. ७६ ग्र (क्ष); स्मृच. ९५ लोकस्तु पतित इति आभाति; पमा. ११८ तु (तत्); स्मृसा. ११२ ग्र (क्ष) तुं (च); व्याचे. ७८ ग्र (क्ष); स्मृचि. ५० ग्र (क्ष); व्यत. २२७ म (क्ष); सवि. १६० ग्र (क्ष); व्यसौ.७० ग्र (क्ष) नरः (नरैः); ब्यप्र. १६७-१६८ ग्र (क्ष); प्रका. ६१ प्रजापतिः; समु. ३९,