पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२५

आगमस्तु भवेन्मूरं भुक्तिः शाखा प्रकीर्तिता ॥ `

भटचाटवला द्क्तं हतं गुप्रमथापि वा । स्नेहप्रणयदत्तं च प्रदत्तं भाटकेन वा ॥ तथा वसनरक्षाथ याचितं प्रणयेन वा । एवं बहुविधे भोगे आगमो निर्णयः स्पृतः ॥ वसनरक्षाथ ग्रहर्षणार्थम्‌ | एवं चोपिक्ाकारणरहिता प्रतिकूला भुक्तिरागमामावेऽप्युक्तकराखा टिखितसाक्षिणो वंयथ्यमापादयतीत्यनुसंगरेयम्‌ ! अतो किितसाक्षिणाव- नुकृखभुक्तियुक्तौ प्रतिकूरसमक्षदानादिरहितो गक्ेत्रा दिविषये प्रमाणतया कीर्वनीों | स्मूच.७० ` आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन्‌ । म तत्सुतस्तत्सुतो वा भोगहानिस्तयोरपि ॥ चिरन्तनमोगेऽपीति रोपः । अनेन चिरन्तनभोगे प्पोत्रादीनामागमानुद्धरणेऽपि न भोगहानिरियर्था दुक्तं भवति | स्म्रच.७२ यद्विनागममव्यन्तं भक्तं पू्ेखिसिभवेत्‌ । न तच्छक्यमपाहत्‌ ऊमात्तिपु रषागतम्‌ >८ ॥ मिता.टीका--- नन्वस्मातकालीना भुक्तिरागमज्ञानं नापक्षते। अपि तु तत्सत्तामपेक्षते दुत्युक्तम्‌ | तदसंगतम्‌ | धयद्विनागममलयन्तं भृक्तमि लयसिमिन्‌ वचने अत्यन्तमिति सवात्मना आगमनेरपेश्येण मुक्तेः पामाग्यप्रतीतेरिःयचा- भिप्रायेणाक्षिपति । यच्चोक्ते व्यद्विनागममिःत्यादिना। परिहरति । तेच्चाप्यन्तमिति (तत्राप्यत्यन्तमिति ) अयमभिप्रायः | सवात्मना आगमस्यास्मातकाखीनोपभो- गपेक्षामावादल्यन्तमागमजञानं विनाऽपि अस्मातंकार्ट

नोपभोगे सति भुक्तं तद्वस्तु अपाहर्वं न रक्यत इत्येव । ` न त॒ वस्तुत आगमसत्तां विनाऽप्युपभोगार्स्वस्वमस्तीति `

> भिता व्याख्यानं आगमोऽभ्यभिक › ईति याज्ञवल्कय- छोके (ए.३९८) द्रट्यम्‌ । समु.४७ अन्त (छन्त), (१) स्मच. ७०; प्रका.-४६; समु.४७. (२)मिता.२।२८ भोग (भोग्य); जप.२।२८ मितावत्‌ › स्मृत्यन्तरम्‌ ; स्म्रुच.७२ स्मृत्यन्तरम्‌ ; पमा.१४५ भितावत्‌ , स्मृलखन्तरम्‌ ; ब्रप्र.८ मितावत्‌ ; गयम. १४ मितावत्‌ ; विता. १५२ भित्तावत्‌ , नारदः; प्रशा.४७ स्मृत्यन्तरम्‌ ; सयु. ८ स ... धरन्‌ (सोऽभियुक्तस्तमुद्धरेत्‌). (३२) भिता.२।२६; उमम. १४,

व्यवहारकाण्डम्‌

येन पूरो क्तविरोधः स्यादिति । अत्र देतुमाह । आग मस्य स्वरूपाभाव इति । अनित इति रोषः | दुक्तार्थमिति । अस्मातकाटटश्षकत्वेनोक्ताथेमित्यथैः | अस्मार्तकाटीनोपभोग आगमज्ञाननिरपेक्नः प्रमाणम्‌ । स्मार्तकाटीनस्तु आगमक्ञानसापेक्षः प्रमाणमित्युक्तम्‌ । सुबो.२।२७ अन्यायेनापि यद्भक्तं पित्रा भ्रात्राऽथवाऽपि च। तच्छक्यं पराहत ठृतीयं समुपागतम्‌ ॥ (१) तृतीयमतिक्रम्य समुपागतमि्यथः | स्मृच.७१ (२) एतच्च अन्धायेनापि भक्तमपहतुमशक्यं किं पूनन्ययिन म॒क्तमिति । पमा.१४४ व्यासः ठेख्यताक्षिमुक्तिप्रामाण्यनारतम्यं, पश्चाङ्गमोगश्च ससरषु टेख्यसाक्षिभ्यां मुक्तिरम्यधिका मता ॥ सागमो दीषकाटश्चविच्छेदोऽपर्वोरिन्नतः। प्रस्यर्थिसंनिधानश्च पञ्चाङ्गो भोग इष्यते ॥ (१) आगम्यते प्राप्यते स्वं भवति येन क्रगादिना आगमः | दी्कारतवं यदिमन्‌ पुरुप यावान्‌. कारो मोगस्योक्तः । चिद्रो विच्छेदः | तद्रहितो निरिखद्रः |

(?) स्थरच.७३; पमा.१४८४अनत्रा.. न (पवेतरसिभिः) (न तच्छ्यमपाकतु करमालिपुरुषागतम्‌ ); दीक. ३ अन्याय

नापि (अनागमं तु) रोषं पमावत्‌; प्रका.४८७. (२) भ्यमा. ३२१३. (३) उुनी.४।७११ प्रत्ना । वत्‌); भिता.२।२७ ( प्रय्िुनिधानोऽपि परिभोगोऽपि

(मृक्तो मोगः प्रमाण-

पञ्चधा ) स्मरणम; उ्यमा.३२४२ अविच्छेयोऽप ( निरिछ- द्रोऽन्य) नश्च (नं च); अप.२।२७ अवि,“ ( छेदोपाभिविवजितः ); भ्यक.७१ व्यमावत्‌ ; स्मृच. ७१; स्मृप्ा.१०४ (=) व्यमावत्‌; स्मरचि.४९ अवि- च्छेदो ( निदिच्रो) द्य (उच्य); अ्यरत.२२५ पत्राजगो मोग (मोगः पञ्चाङ्ग) देप म्यमावत्‌, व्यासक्रालयायनो; सभि. १३० श्वा श्च) : १६४ श्वा (च) नश्च (नच); चन्द्र. १५७ व्यतवत्‌; व्यसौ.६७ पूर्वा्थं व्यमावत्‌; ग्यप्र.१५३-१५४ श्वा (श्व) पञ्चादगो भोग इष्यते (परिभोगोऽपि पञ्चधा); अप्रड. ४६ (= ) उत्तरां व्यप्रवत्‌; बयम.१४; विता.१३८ ऽ (ऽन्य) रेप व्यउवत्‌ ; प्रका.४६; ससु.४८ ( भगमः काल

दर्यं चाविनच्छेदोपरवोञ्सनम्‌ ) अत्रैव ब्रृहस्पतेरप्ययं शोक)

टृदयते, नश्च (नं च); विच.१४० सा (आ) देष व्यमावत्‌

` व्यासकाल्यायनौ; विभ्य. १७ विचकत्‌ .