पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः व्यक. ७४ ऋयं शिल्पिषु नितंबन्धानवाहितयाचितम् । प्रसह्याभिहरन् मोहात् हीनो दण्ड्यः स वै भवेत् ॥ क्रयो मूल्यम् ।

  • नोपभोगे बलं कार्यमाहर्त्रा तत्सुतेन वा ।

पशुत्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥ (१) मिता. टीका - उपभोगमात्रवलादेव न स्वत्व- सिद्धिरित्यर्थः । सुचो. २।२४ (२) आदिपदं जगमान्तरपरम् । अत्र चेयं व्यवस्था, यदर्जक्रस्यापि लेख्यसाक्षिविरहे पञ्चाङ्गो भोगः व्यचि. ७० प्रमाणम् । ३ येनोपात्तं हि यद् द्रव्यं सोऽभियुक्तस्तदुद्धरेत् । चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ॥ अर्जकस्य चिरकालभुक्तिरपि स्वागमविभावनं विना न प्रमाणमिष्यत इत्यर्थः । व्यचि.६९ यदाऽऽहर्ताऽभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । भोक्त्रभावे हि भुक्तिस्तु स्वतस्ताभ्यां गरीयसी ॥ अर्जक: आर्जिते प्रमाणत्वेन लेखादिकं दर्शयेत् । अर्जकाभावे तत्सुतस्य लेखादितो भुक्तिरेव प्रमाण- मित्यर्थः । व्यचि. ७० बेलाद्भुक्तस्तु यो ग्राम: शतवर्षोऽपि नश्यति । न तत्र पौरुषी भुक्तिर्यस्माच्चैव बलाद्धृता ॥ पितामहः पञ्जाङ्गभोगः, भोगागमसहकार्य, त्रिपुरुषभुक्तिप्रामाण्यं च सागमा दीर्घकाला चाविच्छिन्नाऽपरवोज्झिता । प्रत्यर्थिसंनिधाना च भुक्तिः पञ्चविधा स्मृता ॥ (१) व्यक. ७४ लिप (ल्पे); व्यचि. ७१; व्यसौ. ६९ वै भवेत् (उच्यते). (२) मिता. २२४; व्यक. ७२; स्मृच. ६८; पमा. १४७; स्मृला. १०५; व्यचि.७० (=); नृप्र.८; सवि.१२६; व्यसौ. ६७; व्यप्र.१६६ बृहस्पति; व्यम. १५; विता. १४५; प्रका. ४४; समु.४६. (३) व्यमा. ३४३; व्यक. ७१ पात्तं हि यद् ( पनिहितं) स्यैव नेष्य ( स्य तु लेख्य ); स्मृसा. १०५ हि ( तु ) नेष्य (लेख्य); व्यचि. ६९ तदु ( तमु ); स्मृचि.४९ हि ( तु ) तदु (तमु) याज्ञवल्क्यः ; व्यसौ. ६७ व्यचिवत्. (४) व्यक. ७१- ७२ भोक्त्र ( लेख्या ) भुक्तिस्तु स्वत ( युक्तिस्तु भुक्ति); स्मृसा. १०५ हि (तु) स्वत: (सुते); व्यचि. ७० हि (sपि); व्यसौ.६७. (५) स्मृचि.२३. (६) स्मृच. ७०; सवि. १३० चाविच्छिन्ना (च विच्छेदो); प्रका. ४६; समु.४७. ४१९ स्मृच.७० सवि. १३० (१) सागमा आगममूलिका । (२) अपरवः आक्रोशः । नागमेन विना भुक्तिर्नागमो भुक्तिवर्जितः । तयोरन्योन्यसंबन्धात् प्रमाणत्वं व्यवस्थितम् ।। भुक्तिर्बलवती तत्र भोक्ता यत्र परो भवेत् । स्वगोत्रे भोगिनां भुक्तिर्न शक्ता शाश्वती नृणाम् || बलवती स्वप्रतिकूललेख्यादेः वैयर्थ्यकर्त्री | स्वगोत्रे स्वमातृपितृबन्धुध्वित्यर्थः । स्मृच.६९ स्वहस्तकाजानपदं तस्मात्तु नृपशासनम् । ततस्त्रिपुरुषो भोगः प्रमाणान्तरमिष्यते || तत् प्रवादपरम्परायातप्रसिद्ध निश्चितागमभोगविष- यम् । अन्यथा पूर्वोक्तवचनविरोधात् । एवं पूर्वपुरुष- प्रसाधितागमाया अपि भुक्तेः प्रमाणतरत्वमत्रगन्तव्यम् । स्मृच.७४ उशना दशवर्षभूभोगः न प्रमाणम् दशवर्षाद्वेश्मनो भोक्तुर्न भूमिः । प्रजापतिः भुक्तिविशेषः स्वत्वहेतुः आदानकालादारभ्य भुक्तिर्यस्याऽविघातिनी । समा विंशत्यवधिका तस्य तां न विचारयेत् || " हेत्वन्तरकृते यत्र आरूढो यत्र निहुते । लेख्यं यस्य भवेद्धस्ते तस्य भोगं विनिर्दिशेत् || निर्णायकत्वेनेति शेषः । भोगग्रहणमुपलक्षणार्थम् । स्मृच. ६४ हारीतः भोगागमयोः सहकार्य त्रिपुरुषभुक्तिप्रामाण्यं च नै मूलेन विना शाखा अन्तरिक्षे प्ररोहति । (१) स्मृच. ७०; सवि. १३१; प्रका.४६ नाग (आग); समु.४८ प्रजापतिः. (२) स्मृच. ६९; प्रका. ४५; समु.४७. (३) स्मृव. ७४ त्रि (त्रै) णान्त ( णत); पमा. १४४; प्रका. ४८ स्मृचात् ; समु. ४९ तु (च) शेपं स्मृचवत्. (४) मभा. १२ १३६; प्रका. ४५ ( दशवर्षाद्वेश्म भोक्तुः संभवेति बहूनिति ? ). (५) पमा १४७; व्यसौ.६६ यस्याऽ- विघातिनी (या तु निरन्तरा) पू.; (६) स्मृच. ६४; प्रका. ४२ नारदः; समु. ४४ ( हेत्वन्तरं तु ते पत्रे आरूढे यत्र निते). (७) स्मृच. ७०; पमा. १४०; सवि. १३१; प्रका.४६;