पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः

अन्यंरवो विप्रतिपत्तिः, तद्रहितः । शक्तस्य स्नेहायुपेक्षा- |

कारणरहितस्य प्रत्यथिनो द्रब्यस्वामिनः संनिधानं, सोऽय पञ्चाङ्गो भोगः व्यमा.३४२ (२) आद्यपुरुपरभोगविष्रयमेतत्‌ । अप.२।२७ (६) पञ्चाङ्ग इति वदन्‌ एकाङ्गवेकव्येऽपि अप्रा माण्यमेव भोगस्येति दश्चयति । रस्मृच.७१ (४) इष्यते प्रमाणत्वेन । सागमः क्रयादियुक्तः । एप च भूमिविपरयकविंशतिवर्षघनविषयकदशवप्रान्यून- काटभोगपरः । व्यत. २२५ (५) विच्छेदोऽन्तरायः, उपरव आक्रोशः ताभ्यामु-

ज्न्नितो रहितः । यद्रा छदो व्यवधानं तद्धिगमवान्‌

विच्छेदो निरन्तर इति यावत्‌ । अपरवो वजनवरिपयो रव;। मदीयं क्षेत्रादि त्वया किमिति भज्यत इति प्रतिषेधः अपराब्दस्य वजना्थैत्वात्‌ । तेनोज्ज्ितः। व्यप्र.१५४ ` (६) आगमोतादकक्रयादिसदितः दीर्थकाो निरन्नरो निराक्रोयाः प्रत्यार्थप्रतयक्षश्चति पञ्चल्पाणि। व्यउ.४६ | भक्तिविदषः स्वत्वहत उपेक्षिता यथा घेनुर्विना पाठेन नयति । परयतोऽन्यैस्तथा भूमिभक्ता भोगेन हीयते ॥

प्रदयन्तमनादहय या यस्य मः परथुज्यतं सा तस्य

हीयते तदीयत्वेन न निश्चीयते इति रलाकरेऽपि `

व्याख्यातम्‌ । वषौणि विशाति यस्य भुक्ता प्रभ्वी परेरिह्‌ । सति रक्षि समर्थस्य तस्य सेह न सिध्यति॥

"०० --=-~ , =>


+ सवि. स्मृचवत्‌ । >< विच. ग्यतवत्‌ ।

(१) अप. २।२५ भूमि...न (भुक्ता भूमिः कालेन); ष्यक ७२ अपवत्‌; स्मरच.६८; स्म्रसा.१०६ अपवत्‌; भ्याच ६६, ७५ अपवत्‌ ; व्यप्र.१५७ अपवत्‌ ; विता. १४६ अपवत्‌ ; प्रका.४४; समु.४६ मूमिभुंक्ता ( भुक्ता भूमिः)

व्यनि.६६ . ६६ ¦ भह (सादि) दप सविवत्‌ ; उयप्र. १५७ व्यत्तवत्‌ ; त्रिता

४९६

(१) सताऽपि टेख्येनेति रोषः । स्मृच,६८ (२) समर्थस्य ब्राखत्वादिदोपरहितस्य । प्यत.२२२ आहत्रो याऽभियुक्तेन प्रमाणेन प्रसाधिता । भूमिः सा तत्सुतास्प्राप्रा न हतव्या कदाचन ॥ तत्सुतान्न हर्तग्येव्यन्वयः । स्मृच.७४ स्वजनादिभुक्तिने स्वत्वहतंः सनाभिभिवैन्धवैवौ भुक्तं यत्स्वजनेस्तथा । भोगे तत्र न सिद्धिः स्या द्रोगमन्यत्र कल्पयेत्‌ ॥ तच सनाभ्यादिमोगे संबरन्धिस्वेनपेश्नासभमवात्‌ मूम्यादिदानेनं सिद्धिः स्यादित्यथैः | स्मृच.६९ यञ्चाधर्मेण यद्भक्तं श्रोत्रिये राजपूरुषे सृ्ृद्धिबौन्धवैवोऽपि न तद्धोगेन हीयते ॥ यदू अलङ्करणादीययर्थः । स्मृच.६९ ्र्मश्चयः श्रोत्रिये स्याद्भयं स्याद्राजपूरुषे । सेहः स॒दद्रान्धवेषु भुक्तमेतेन हीयते ॥ भुतः पञ्चवर्पादूर्वमपीति दोपः । अनेन सकारणो- पेक्चायां न कदाचिद्धानिरिःयुक्तम्‌ । तेन दशवार्षिक- विंदातिवार्षिकदान्योरपि अपवादः सकारणोपेक्लायां द्रश्व्यः | स्मृच.६९ त्रिपरुपभक्तिप्रामाण्यम्‌ पिता पितामहो यस्य जीवेच प्रपितामहः ।

[111 1

` १८६ (वेषाणि विंशतियस्य भुक्ता स्यादूमूनररिह) तस्य सेद

(सा तस्येह ); सेतु.८८ व्यति.७ वत्‌; प्रका.४४;

| समु.४६ भुक्ता पृथ्वी ( भूमभृक्ताञ्थ); विच.१३६ इति (शतिः) मुक्ता पृथ्वी (मूमुक्ता न)

(२) श्युनी-४।७१४-७१५ तिं (तिः) भुक्ता पृथ्वी (भू- |

भुक्ता तु); अप, २।२५ इतिं (रातिः) भुक्ता ¶५ बरी ( भू्भक्ताऽ थ); हयक.७२ मुक्ता पृथ्वी (भूमुक्तातत्‌ ); स्छच.९८; दीक.२२ यस्य ...रिद (यावद्‌ भूमुक्ता तु परयदि); स्सा १०६ यस्य ,.-पृथ्वी (यत्र मूमिमुक्ता); व्याच.६& वस्व

पृथ्वी (सम्यक्‌ भूमिमुक्ता) : ७" मुक्ता पवा ( भूभिमुक्ता) श््रत.२२२ शतिं (शतिः) युक्ता प्रभव (भूर्यक्त तु); सवि १२९ शतिं (रतिः) मुक्ता पृथ्वी (भूमिमुक्ता); भ्यसा.६८

(2) स्मुच.७४; प्रका.४८; सम्मु.४५९. (२) मेधा, ८।१८८ (=) (संवन्धित्ान्पवश्व भृक्तं यज्जातिभिस्तथा। न नद्धोमो निवर्तेत मोगमन्यत्र कल्पयेत्‌ ॥ ); स्मरुच.६९; प्रका. ४५; समु.४७. (३) स््च.६०; परमा.१४९ वाऽपि ( श्वापि); प्रका.८५; समु-४७ |

(५) स्स्ुच.६९; पमा. १४९ (भमोऽ्यः ्रात्रियस्य अ- भयं राजपूरुपरे) बृदसतिः; प्रका ४५; ससु ४७. (५) व्यमा.

३२४१ स्तवे ( स्तत ); ग्याख्यानात्तु (त्वेक परुषः! इति पठे.

नुमीयते; ग्यक. ७०-७१; दीक.२४ प्‌ (4); स्शसा.१०४; स्मूचि.४९; व्यत.२२४प्‌ (पु); द्रात. १८१; व्यसौ.६७}

। उयप्र.१५५; सेतु .९ ०; विच.१२१; विष्य.१६.