पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् प्रामाण्यमिष्टम् । भुक्तेस्तु कथं प्रामाण्यमिति चेंदुच्यते । भुक्तिरपि कैश्चि सर्वः साक्षी संग्रहणे चौर्यपारुष्य- द्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रयदानादिकमव्यभिचाराद साहसे' इति, तथेहापीति सर्व सुस्थम् । अत एव नुमापयति । अन्यथाऽनुपपद्यमाना कल्पयतीत्यनुमाने- कात्यायनः - ‘ चिरन्तनमविज्ञातं भोगं लोभान्न ऽर्थापत्तौ वाऽन्तर्भवतीति प्रमाणमेव । सवि. १२४ चालयेत्' इति । अविज्ञातं अनागमतयेत्यर्थः । रेथ्यानिर्गमनद्वारजलवाहादिसंशये । एतदुक्तं भवति । यथा छलानुसारेण निर्णीतेऽपि विंशति- भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्वति निश्चयः || वार्षिक भोगस्य पुनर्भूतानुसारेण चालनमिष्टं न तथा क्वचिद्भुतेरेव श्रैष्ठयमितराभ्यामाह स एव - रथ्येति । चिरन्तनस्येति । स्मृच. ७३ - Xस्मृच.६७ अनुमानाद्गुरुः साक्षी साक्षिभ्यो लिखितं गुरु | अव्याहता त्रिपुरुपी भुक्तिरेभ्यो गरीयसी ॥ भोगागमयोः सहकार्य प्रावल्यदौर्बल्ये त्रिपुरुषादिभुक्ति- प्रामाण्यं पञ्चाङ्गभोगश्च भुक्तिस्तु द्विविधा प्रोक्ता सागमाऽनागमा तथा । त्रिपौरुषी या स्वतन्त्राऽनागमाऽन्या तु सागमा ॥ (१) सागमा निश्चितागमेत्यर्थ: । ननु स्वतन्त्रापि निश्चितागमैव । स्वदाढर्येनैवागमनिश्चयात् । मैवम् । चिरन्तन्याः भुक्तरम्मार्तकालीनभोगस्य सांतत्यादि विशे षणवत्तयोद्भावनाभावेन कृत्स्नाया दाढर्थाभावात् । न च चतुर्थादीनां तद्भोगस्याप्युद्भावनं कार्यमिति वाच्यम् । ' पौत्रादिस्तु न किञ्चन' इत्यस्मार्तकालीनभोगस्योद्भा चमनिषेधात् । 6 भुक्तिरेव विशुद्धा स्यात्प्रातानां पितृतः क्रमात् इति स्मार्तकालीनभोगस्यैवोद्भावनविधानाच । अतः स्वतन्त्रा भुक्तिर निश्चितागमा । कथं तर्हि तस्याः स्वत्वे प्रामाण्यम् ? उच्यते-- आगमनिश्चयाभावेऽपि एवं विधायाः प्रामाण्यमिष्यते । सागमपक्षस्यात्यन्तासंभावित त्वात् । बाधकस्य चानागमनिश्चयस्याभावात् । यथा साहसादौ मिथ्यावादित्वनिश्चयाभावमात्रात् साक्षिणां x सवि. स्मृचवत् | (१) स्मृच. ६७; पमा. १४६ द्वार (द्वारे) संश (संश्र); नृप्र. ९ द्वार (द्वारे); सवि. १२४ निर्गमन (दिनगर) प्रका.४४ : समु.४६. (२) व्यमा. ३१३; व्यचि. ३१; व्यत. २१८ गुरु: (वरः) अभ्याइता (अनिरुद्धा) रेभ्यो (स्तेभ्यो); चन्द्र. १५५ गुरु: (वरं); विष्य. १० गुरुः (बर: ) यमः . (३) स्मृच.७३; पमा.१४१ माडना (मा ना) पौरुषः मा (पुरुषीया) sनागमाइन्या (सा चैदल्या); प्रका.४७, 6 (२) पुरुषत्रयानुगता भुक्तिः आगमानुपन्यासेऽपि प्रमाणम् । स्वल्पा तु भुक्तिरागमसहितैव प्रमाणम् । पमा. १४१ भुंक्तिर्बलवती शास्त्रे सन्तता या चिरन्तनी । विच्छिन्नापि हि सा ज्ञेया या तु पूर्वप्रसाधिता ॥ संतता अविच्छिन्ना । चिरन्तनी व्यासायुक्तकाल- व्यापिनी । विच्छिन्नापीति । या तु भुक्तिः पितामहादिभिः कृता सा विच्छिन्नापि ज्ञेयेत्यर्थः । व्यचि. ६८६९ सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः । प्रत्यर्थिसंनिधानं च पञ्चाङ्गो भोग इष्यते || आदानकालादारभ्य भुक्तिर्या तु निरन्तरा । आदानं प्राप्य तस्यास्तु प्रायः साक्ष्यं प्रवर्तते । ज्ञेयं दर्शयति आदानेति, यस्यामल्पकालायामेव निरन्तरायां तथा पूर्वोक्तायां सान्तराया मुभयस्यामपि भुक्तौ स्वमूलभूत आगमे प्रत्याख्ये प्रायः साक्ष्यं प्रमाणमित्यर्थः । व्यचि.६९ स्मार्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्मात्त्रिपुरुषागता * ॥

  • मिता. व्याख्यानं 'आगमोऽभ्यधिक' इति याज्ञवल्क्यश्लोकें

( पृ. ३९८ ) द्रष्टव्यम् । विता. मितागतम् । (१) व्यक.७० हि (तु); व्यचि.६८ (२) व्य. २२५ पञ्चाङ्गो भोग (भोगः पञ्चाङ्ग ) व्यासकात्यायनौ; दात. १८१ सा (आ); विव.१४० सा (आ) व्यासकात्यायनौ. (३) व्यक. ७० ; व्यचि. ६८; व्यसौ. ६६ (= ) पू. (४) मिता. २।२७ मार्ते (स्मार्त); व्यमा ३४६ मितावत्; अप. २१२८ स्मॄत्यन्तरम्; व्यक. ७०; स्मृच.७१: ७५ पू. पमा. १४२ मितावत्, पू. ; स्मृसा. १०४, १०७ ऽनु (त्वा); व्यचि. ६८ स्मृसावत्; स्मृचि. ४९ मितावत् ; व्यत. २२६ स्मार्ते (स्मार्त) ऽनु (त्वा); सवि. १३३ मितावत् ; व्यसौ. ६६ (=); व्यउ. ४६ ; विता. १३९ गता (गतौ); सेतु . ९२ व्यत- वत्; प्रका. ४६; समु. ४८; विच. १४१ व्यतवत्.