पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः व्यक. ७३ सुदीर्घेणापि कालेन तेषां सिध्यति तत्तु न || विवाह्यो जामाता । अशक्तालसरोगार्तबालभीतप्रवासिनाम् । . शासनारूढमन्येन भुक्तं भुक्त्या न हीयते ॥ शासनारूढं ताम्रपट्टादिलिखितम् । आंशिकभोगप्रामाण्यम् व्यक. ७४ यद्येकशासने ग्रामक्षेत्रारामाश्च लेखिताः । एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते ॥ (१) शासनं पत्रताम्रपट्टादिकम् । एकदेशस्यानुप- भोगेऽपि कृत्स्नस्य क्रीतादेर्हानिः । व्यमा. ३४४ (२) 'आगमेऽपि बलं नैव भुक्तिः स्तोकाऽपि यत्र नो' इत्यस्यायमपवादः | एकशासनपत्रारूढेषु किञ्चिदुप- भोगेऽपि शासनारूढभोगस्यानपेतत्वान्न प्रत्येकभोगा- पेक्षेत्याशयः । व्यप्र. १६७ विच्छिन्नभोगे निर्णयोपायः ' छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते । लेख्येन भोगविद्भिवी साक्षिभिः शुद्धिमाहरेत् ॥ व्यक. ७३; दीक. ३३-३४ झा (जा) तेपां... न ( न तेषां सिध्यते पुनः); स्मृसा. १०७ झा (जा); व्यचि. ७१; स्मृचि. ५० ज्ञा ( जा ) तत्तु न ( तत्पुनः ); व्यत. २२७ सि... न ( तत्तु न सिध्यति ); दात. १८०; चन्द्र. १५५ ज्ञा ( जा ); व्यसौ.६९ ज्ञा (जा) ध्यति (ध्येत); वीमि. २ | २५ ज्ञा (जा) सु ( स्व); व्यप्र. १६६सि... न ( सिध्येन्न तद्धनम् ); विता. १५१ शा(जा) शेषं व्यप्रवत्; सेतु. ९३; विच.९ ३; विष्य. १९ ज्ञा(जा). (१) व्यमा ३५१ शक्त (सक्त); व्यक. ७४व्यमावत् ; दीक. ३४; स्मृसा. १०७ व्यमावत् ; व्यचि. ७१; स्मृचि. ५०; चन्द्र. १५५ हीयते ( सिध्यति); व्यसौ. ६९ मनुनारदी; विव्य, २० चन्द्रवत्. (२) मा. ३४४; अप. २१२७; व्यक. ७१; स्मृच. ६७ चेक (स्यैक) गे (गो); पमा १४९ ग्राम (ग्रामे) लेखि (लिप्सि); स्मृसा. १०५ ऽपि (न) ते (च); दात . १७९; व्यसौ.६७; व्यप्र. १६६ १६७ ग्राम (ग्रामे); विता. १३७ ग्रा... माश्च (ग्रामा: क्षेत्रभागाश्व); प्रका.४४ स्मृचवत; समु.४६ स्मृच- वत् ; विच. १०३ ऽपि (तु). (३) व्यक.७४ गृह (गृह); व्यचि. ७६ शुद्धिमाहरेत् (तद्विभावयेत् ); चन्द्र. १५८ (=) छिन्न... त्रे (विच्छिन्नेषु च भोगेषु) शेषं व्यचिवत् ; ब्यसौ.६९ चन्द्रवत् ; ग्यप्र. १६७. | ४१५ (१) संदिग्धं संदेहः । व्यचि.७६ (२) विच्छिन्नभोगनिर्णयोपायमाह बृहस्पतिः- व्यप्र. १६७ छिन्नेति । नामाघाटागमं संख्यां दिग्भागं कालमेव च । भोगच्छेदनिमित्तं च ये विदुस्तेऽत्र साक्षिणः ॥ नाम क्षेत्रादेः, आघाट: सीमा, आगम: स्वत्वहेतुः, संख्या भूमेरेव दिग्विभागोऽपि तस्या एव काल: व्यचि.७६ आगमकालः । तंदुत्पन्नाश्च सामन्ता ये स्युर्देशान्तरस्थिताः । मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये || अदुष्टास्ते तु यद् ब्रूयुः संदिग्धे समदृष्टयः | तत्प्रमाणं प्रकर्तव्यमेवं धर्मो न हीयते ॥ स्थावरस्यैतदाख्यातं लाभभोगप्रसाधनम् । प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया || (१) प्रमाणं दिव्यव्यतिरिक्तं लिखितादि प्रमाणं विवक्षितम् । पमा १५० (२) प्रमाणहीनवादे दृष्टप्रमाणहीनवादे । व्यचि. ७६ कात्यायनः लेख्यसाक्षिभुक्तिप्र।बल्यदौर्बल्यविचारः "लिखितं साक्षिणो भुक्ति: प्रमाणत्रयमिष्यते । प्रमाणेषु स्मृता भुक्तेः सल्लेख्यसमता नृणाम् ॥ (१) नॄणां प्रमाणेश्चित्यन्वयः । मानुप्रप्रमाणेष्वि- त्यर्थः । सल्लेख्यं अनवद्यलेख्यम् । स्मृच.६७ (२) कैश्चिद्विशेषणैर्युक्ताया भुक्तेः प्रामाण्यं दर्शयति कात्यायनः -- लिखितमिति । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्ति द्वारेण शब्दान्तभवायुक्तं प्रामाण्यम् । . (१) व्यक. ७४ दिग्भागं कालं (कालं दिग्भाग); व्यचि. ७६; व्यसौ. ६९ नामा (नाम); व्यप्र. १६७ स्तेऽत्र (स्तत्र ) शेप व्यकवत् . (२) व्यक. ७४ स्युः (ऽन्य ) न्तर (न्तरे); व्यचि ७६ स्ते तु (स्तु ते ); व्यसौ. ६९स्युः (ऽन्य); ब्यप्र. १६७ स्युर्देशान्तर (ऽन्यदेशे व्यव). (३) व्यक.७४-७५; व्यचि. ७६ यद् (ये); व्यसौ. ६९ ते तु यद् ( तेषु ये) प्रकर्तव्यं (तु कुर्वीत); त्र्यप्र. १६७. (४) व्यक. ७५; पमा. १५० स्यैतवा (स्य तथा) द्दीन (हीने) देश्या (दोपा); व्यचि.७६ नम् (कम् ); व्यसौ. ६९ नम् (कम्); व्यप्र. १६७ : १६९ पमावत्, उत्त. (५) स्मृच.६७; नुप्र. ९; सवि. १२४ स्मृता भुक्तेः ( स्थिरा भुक्तिः) ख्यस (ख्या सं); प्रका.४४; समु.४६.