पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः 4 वाप्नुयात् । सताऽपि लेख्येनेति लेख्यादिना प्रमाणेनेति 'पश्यतो- ऽब्रुवत' इति च परोक्षक्रीतसमक्षभोगविषयं वर्णनीय मिति न विरोधः । व्यमा. ३४८ (२) क्रयप्रतिग्रहादिलिखितेनापि तां भूमिं नासाव- अप. २।२५ (३) सताऽपि समीचीनेनापीत्यर्थः । क्षितिमिति देय- द्रव्योपलक्षणार्थम् । स्मृच. ६८ 'भूमेरभुक्तिर्लेख्यस्य यथाकालमदर्शनम् । अस्मारणं साक्षिणां च स्वार्थहानिकराणि तु || तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् । तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥ तथा च हानिवचनानि प्रमाणपरिपालनपराणीति सारम् । व्यचि. ७६ भोगागमयोः सहकार्य प्राबल्यदौर्बल्ये त्रिपुरुषभुक्तिप्रामाण्यं च भुक्त्या केवलया नैव भूमिः सिद्धिमवाप्नुयात् । आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥ यंत्राहर्ताऽभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । तद्भावे तु पुत्राणां मुक्तिरेका गरीयसी ॥ तदभावे आहर्तृपुरुषाभावे । आहर्ता शोधयेद्भुक्तिमागमं चापि संसदि । तत्सुतो भुक्तिमेवैकां पौत्रादिस्तु न किञ्चन || (१) इति तदाहर्तृपुत्रस्य स्मार्तकालान्तर्गतायां भुक्तौ पौत्रस्य च तदतिरिक्तकालायां वेदितव्यम् । स्मृच.७२ अप. २।२८ (१) व्यक. ७३; स्मृसा. १०७-१०८; व्यचि. ६८, ७५- ७६; चन्द्र. १५६ (=) स्मा ( स्म) तु (च); व्यसौ ६९ तु (च); समु.४५ (साक्ष्यस्यास्मारणं चैव स्वार्थहानिकराणि च ) स्मृत्यन्तरम्. (२) व्यक. ७३ ; स्मृसा. १०७-१०८ पालनम् (रक्षणम्); व्यचि.६८,७६; व्यसौ. ६९; समु. ४५स्मृत्यन्तरम्. (३) स्मृच. ७० ; सवि. १३१:१६३ भूमि: (भूमि) सिध्य... था (सिद्धिमवाप्नुयात् ); प्रका.४६; समु.४८. (४) स्मृच. ७२; प्रका. ४७; समु.४८. (५) अप. २१२८ चा (वा) सुनो (पुत्रो); व्यक. ७१ दिस्तु (दिपु ) किं (कं); स्मृच. ७२ शो (सा) गर्म (गतं); दीक. ३४ दिस्तु (दिषु); स्मृता. १०५ दीकवत् ; व्यचि. ६९ पौत्रादिस्तु (तत्पुत्रादिः); व्यत. २२५ दीकवत् ; दात. १८१ दीकवत् ; व्यसौ. ६७ व्यचिवत् ; प्रका.४७ शो (सा); समु.४८ शो (सा) सुनो (पुत्रो); विच. १४० दीकवत्. ४१३ (२) तत्सुतो भुक्तिमेवैकां चिरन्तनी माद्यपुरुषेण भोक्त- मुपक्रान्तकालादारभ्य विवादात् प्राचीनकालपर्यन्तम- परवरहित्येन प्रतिपक्षतार्ह पुरुष समक्षमनुवर्तमानां साधये. दित्यर्थ: । सुतग्रहणं पौत्रस्यापि प्रदर्शनार्थम् । पौत्रादि- रित्यतद्गुणो बहुत्रीहिः । तेन पौत्रस्थापि पुत्रवदेव द्रष्ट- व्यम् । स्मृच.७२ व्यचि.६९ (३) आहर्ता अर्जनकर्ता । राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनाऽपि यत् । ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदाचन || प्रमाणेन आगमप्रकाशकप्रमाणेन । स्मृच. ७२ यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्य समन्विता । एवंविधा ब्रह्मदेया हर्तु तस्य न शक्यते || एतत्स्मार्त कालानतिक्रान्तत्रिपुरुषभोगविषयम् । स्मृच.७४ यस्य त्रिपुरुषा भुक्तिः पारम्पर्यक्रमागता । न सा चालयितुं शक्या पूर्वकाच्छासनादृते || एवं शासनविरोधे मुक्तस्याप्य सिद्धिद्रव्या | स्मृच. ७४ मुक्तिखैपुरुषी यत्र चतुर्थे संप्रवर्तिता । तद्भोगः स्थिरतां याति न पृच्छेदागमं वचित् ॥ (१) उक्तविधभोगे तन्मूलभूतागमं प्रति किमपि प्रमाणं कचिदपि न पृच्छेदित्यर्थ: । सांतत्यादिविशिष्टां मुक्ति प्रति प्रमाणं पृच्छेदेव । स्मृच.७३ (२) त्रिपुरुपभोगेन पष्टिसंवत्सरादय उपलक्ष्यन्ते । पमा. १४१ अविच्छेदेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु । तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी ॥ तत्र चतुर्थादिपवागमनिश्चयो नावश्यं कार्यः । यत- स्तत्र भुक्ति: पूर्वपुरुपत्रयागता सांतत्यादि विशेषणवत्तया साधिता गरीयसी विनाऽयागमनिश्चयं स्वतन्त्रैव प्रमा- णमित्यर्थः । स्मृच.७३ (१) स्मृच. ७२; प्रका.४७ कदा (कथं ); समु. ४९. (२) स्मृच. ७४; प्रका. ४७; समु. ४९. (३) स्मृच. ७४; पमा. १४४; प्रका.४८; समु. ४९. (४) स्मृच. ७३; पमा. १४१; (५) स्मृच. ७३; पमा. १४१ अविच्छेदेन प्रका.४७. (अनिषिद्धेन); प्रका. ४७.