पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः (१) एतदपि त्रिपुरुषभोगमव्याहतमेव प्रमाणमाह । समाहारोपात्तयोर्लेख्यभोगयोरव्याहतमित्यन्वयात् । २ व्यमा. ३५१ (२) अनुमानं सद्य एवेति । आकारेङ्गितादिलिङ्गै विवादकाल एवानुमानं प्रवर्तते । + व्यक.७१ भोगविशेष: स्वत्वहेतु: 'विद्यया क्रयबन्धेन शौर्यभार्यान्वयान्वितम् । सपिण्डस्याप्रजस्यांशः स्थावरं सप्तधाऽऽप्यते ॥ (१) विद्यया प्रतिग्रहादिप्रकारेण । बन्धः आधिः । शौर्यागतं युध्दादिना प्राप्तम् । भार्यया सह लब्धम् । अन्वयागतं पित्रादिक्रमेणोपात्तम् । व्यक. ७० (२) विद्यया प्रतिग्रहादिकप्रयोजकतया स्वत्वोपायः, क्रयः प्रसिद्धः । बन्धो बन्धकं सोपाधिकस्वत्वहेतुर्नष्टाधि विधौ चात्यन्तिकस्वत्वहेतुः । तदप्युत्तरत्र विवेचनीयम् । ऋयबन्धेनेति समाहारद्वन्द्व एकत्वम् । अप्रजस्य सपिण्ड- स्यांशं रिक्थहरान्तराभावे पिण्डदानाअधिकारितया प्राप्तम् ।

  • व्यप्र. १५३

  • पित्र्ये लब्धक्रयाधाने ऋक्थशौर्य प्रवेदनात् ।

प्राप्ते सप्तविधे भोगः सागम: सिद्धिमानुयात् ॥ (१) प्रवेदनं विवाहः । पित्र्य इत्यादिना पूर्वोक्तसर्व- प्रकारानुवादः । व्यक.७० (२) पित्र्यं भागप्राप्तं, लब्धं प्रतिग्रहेण, रिक्थमप्रज- सपिण्डांशः । विता. १३६ + स्मृसा व्यकवत् । * शेपं व्यकगतम् । (भोगौ) तु त्रिपौ (तत्त्रिपू); स्मृचि.४८-४९ पौ (पू); प्रका. ४४ पौ (पू); समु. ५० पौ (पू). (१) अप. २।२७ भार्या ( भागा) न्वितम् (गतम्); व्यक. ६९ न्वितम् (गतम्) श: (शं) धाप्य (धोच्य); स्मृच. ७० प्रज (प्रजा); पमा. १३९ व्यकवत् ; नुप्र. ९; व्यसौ. ६५ न्वितम् (गतम्) धाऽऽप्य ( धोच्य ); व्यप्र. १५३ न्वितम् ( गतम् ) श: (शं) ssप्यते ( कृतं ); विता. १३७ बन्धेन (लब्धियां) भार्या (भावा) न्वितम् (गतम् ) रं ( रे ) सप्त... ते (सप्तधागमः); प्रका.४६ नारदः; समु.४८. ४११ क्रमागतः शासनिकः क्रयाधानागमान्वितः । एवंविधस्तु यो भोगः स तु सिद्धिमवाप्नुयात् ॥ 'संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः । स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया || उपेक्षया क्षमया तत्करणं च स्वामिनः सुशीलत्वमहे च्छत्वदयालुत्वादि । एवं च विंशतिवर्षात् पूर्व स्वकृति- साध्यकर्षणपालना द्यैरुत्पन्नद्रव्य एव स्वत्वम् । एवं दशवर्षात् पूर्व स्वकृतिसाध्य दोहनपालना द्यैरुत्पन्नदुग्धा- दावेव स्वत्वम् । तत्तत्कालपरतस्तु भूमौ गवादिधनेऽपि स्वत्वमिति । पूर्व तत्तन्नाशकभोगे तु चौर्यदोषो भवत्येव । Xव्यत. २२३ (२) व्यक. ६९; नृप्र. ९; व्यसौ. ६५; ब्यप्र. १५३; विता. १३६ त्र्ये (त्र्य) ने (न); प्रका. ४६ वितावत्, कात्यायनः; समु.४८ वितावत्. प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थिनम् । तस्य तत्सिद्धिमाप्नोति हानिं चोपेक्षया तथा ॥ अपरिपन्थिनं अविरोधिनम् | अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी । त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत् || ऋव्यक.७० (१) अध्यासनं क्रयणादिरागमः । नन्वनयोरेव परस्परं विरोधः । विंशतिवर्षस्य भुक्तेः प्रमाणत्वे ततः प्रभृति प्रमाणमिति त्रिंशद्ग्रहणमनर्थकम् । अथास्यैव x सेतु., विच. ग्यतगतम् । * व्यप्र. व्यकवत् । (१) व्यक. ६९; नृप्र. ९; व्यसौ. ६५; उयप्र. १५३; प्रका. ४६ न्वितः(गतः) कात्यायनः; समु.४८ प्रकावत्, स्मृत्यन्तरम्. (२) व्यमा. ३४४ भुक्त्या...या ( हानिश्चोपेक्षया तथा); अप. २।२७; व्यक. ६९; नृप्र. ९; व्यत. २२३ उत्त.; दात. १७९; व्यसौ. ६५; व्यप्र. १५३ व्यं (तृ); विता. १३७ तं (प्ति) त्र्यं (तृ); सेतु.८९ उत्त. ; प्रका. ४६ क्रय ( क्रये) त्र्यं (त्रा) कात्यायनः; समु. ४६ प्रकावत् ; विच. १०४:१३७उत्त. (३) अप. २।२७ नम् (तम्); व्यक. ६९; स्मृसा. १०३- १०४ नम् (तम्) हा... तथा ( भुक्त्या हानिमुपेक्षया); स्मृचि. ४९ (तस्य सिद्धिमवाप्नोति भुक्त्या हानिरुपेक्षया); नृप्र.९; दात. १७९ नम् (तम्); व्यसौ. ६५ नम् (तम् ); व्यप्र. १५३ निं (निः); विता. १३७ येन भुक्तं ( च यो भुङ्क्ते) पन्थिनम् (शङ्कितम्) निं (नि:); विच. १०४ नम् (तम); विव्य. १९. (४) व्यमा. ३४२, ३४४; अप. २।२७; व्यक. ६९ नात (नं); स्मृच.७० पांण्य (र्पा त्व); स्मृसा. १०४ विधा (तिपा); व्यचि. ६५ ( = ); नृप्र. ९ चाल (चार); ब्यसौ. ६५ नृप्रवत्; वीमि. २ | २९ विघा (पि धा); ब्यप्र. १५३, १६४; विता. १३७ तस्य (भुक्तिः) उत्त.; प्रका, ४६ स्मृचवत्, नारदः; समु. ४८; विग्य. १७ ( = ) व्यसौवत्.