पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० व्यवहारकाण्डम् न्यस्तं केन चित् समर्पितं इदं तव हस्ते कंचित्कालं | आरूढविवादः । तस्यारूढविवादस्य आरब्धाऽपरिसमाप्त- तिष्ठत्विति । बलावष्टब्धं बलेन परिगृहीतम् । याचितं | व्यवहारस्य प्रेतस्य पुत्रेण सोऽर्थः संशोध्यः । न सोऽथों मम देहीत्युद्यतम् । अप्रत्यक्षं स्वामिनः परोक्षं भुक्तम् । भोगेन लभ्यते । 'प्राप्तानां पितृतः क्रमादि’त्यस्यापवादः। एतानि षडागमाद्विना । अत्र भोगोऽप्रमाणम् । नाभा. २९८० नाभा.२।७९ (४) अन्वाहितं एकत्र आहितं अन्यत्र पुनरा- हितम् । व्यप्र. १६६ तथाऽऽरूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगपदं नयेत् ॥ (१) एवमेतेषां प्रकाराणामेकेनाप्यन्यायेन परकीयमर्थ भुञ्जन् यः कश्चिदर्थो धनिना न्यायार्थ प्रारब्धोऽनिष्पन्न- व्यवहार एव प्रेतीभूतः । तस्य सक्तः स तदवस्थ एव व्यवहारः पुत्रेण संशोध्यः । सोऽर्थः पितृकामभुक्त्या ततो न भवतीत्यर्थः । अभा.५० (२) यथा आइत्र लिखितसाक्षिभ्यामेवागमः संसाध्यो भवति तथेत्यर्थः । पुत्रग्रहणं धनग्राहिण उपलक्षणार्थम् । स्मृच.७५ (३) मिता. टीका – नवारूढविवादस्येति । अस्यार्थः, आरूढविवादस्य व्यवहारिणः प्रेतस्य संबन्धिना पुत्रेण । स्वार्थो विवादास्पदीभूतः । संशोध्य आगमेन तमर्थं भोगो न निवर्तयेत् न प्रत्यावर्तयेत् । न तत्र भोगः प्रमाणं भवतीति यावत् ।

  1. सुचो. २।२९

(४) तथा तेनैव प्रकारेण | आरूढो विवादो यस्य स

  • बाल २।२९ सुबोवत् ।

(१) नासं. २१८० तं ... नयेत् ( तद् भोगोऽतिवर्तते ) ; नास्मृ.४।९३; अभा.४९-५०; मिता. २०२९ तथा ( नवा ) भोगपदं नयेत् (भोगो निवर्तयेत् ); ग्यमा. ३४५ उत्तारार्ध मितावत् : ३५२ भोगपदं नयेत् (भोगान्निवर्तयेत् ); व्यक.७२ उत्तरार्धं मितावत्; स्मृच. ७५ ( पुत्रेण सोऽर्थः संसाध्यो न तद्भोगान्निवर्तते); दीक.३४ व्यकवत् ; स्मृसा. १०५ न तं (तं न ) शेषं व्यकवत् ; व्यचि. ७४ व्यकवत्; स्मृचि. ४९ तथा (तत्रा) (पुत्रेण सोऽर्थः संसाध्यो न तद्भोगो निवर्तयेत् ); नुप्र.८ विवा (स्य वा ) भोगपत्रं नयेत् ( भोगोऽतिवर्तयेत् ); ब्यत. २२५ तथा (अथा) प्रेतस्य (प्रेतस्या) तं (तु) शेषं व्यक मत्; सवि. १३५ ब्यमा. ३५२वत् ; व्यसौ.६८ व्यक गत्; प्रका. ४८ स्मृचवत् ; समु. ४९ स्मृचवत्; विच. १४०- १४१ प्रेतस्य (मृतस्य) शेषं व्यकवत् . बृहस्पति: युक्तिसाक्षिलेख्य भुक्तिप्राबल्यदौर्बल्य विचार: ऐतद्विधानमाख्यातं साक्षिणां लिखितस्य च । संप्रति स्थावरे प्राप्ते भुक्तेश्च विधिरुच्यते || (१) संप्रति भुक्तिर्विविच्यते बृहस्पतिसंमतत्वादस्यैव क्रमस्य । यथा - एतदिति । न्यायस्य सर्वेभ्यो बहुतराभ्यर्हित- त्वात् प्रथमं साक्षिणस्ततो भुक्ति तो बहुविषयत्वात् लि. खितस्य, ततः स्वल्पविषयतया भुक्तिनिरूपणम् । स्थावर इति प्रायिकं प्राप्ते भूम्यादौ । व्यमा. ३४१ (२) तत्र क्वचित् सागमाया भुक्तेः प्रामाण्यं मनसि संदधानः सप्त स्थावरागमोपायान् प्रदर्शयंस्तत्र भुक्तेः प्रामाण्यमाह – एतदिति । स्थावरग्रहणमत्र भुक्तेरावश्य कत्वसूचनाय न तु तत्रैव भोगस्य प्रामाण्यनियमाय । जङ्गमेऽपि तत्संभवात् । तदेतदुत्तरत्र विवेचयिष्यामः । व्यप्र. १५३ अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु | अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥ इति ब्रुवाणः सैव प्रमाणं नान्य इति व्यनक्ति । अव्याहतेति परोक्षविषयस्यापि व्युदस्यति । व्यमा. ३५० अनुमानं सद्य एव साक्षी चामरणाद्भवेत् । अव्याहतं लेख्यभोगं प्रमाणं तु त्रिपौरुषम् || (१) व्यमा. ३४१ स्य च (स्य वा); व्यक.६९ नमा (नं वि) संप्रति (सांप्रतं); पमा. १३९ रे प्राप्ते (रप्राप्ते :); व्यसौ. ६५ संप्रति (सांप्रतं); व्यप्र. १५३ व्यसौवत्; प्रका. ४४ व्यसौवत्, कात्यायनः; समु.४६ रे प्राप्ते (रप्राप्तौ) शेषं व्यसौवत्. (२) व्यमा. ३५०; व्यक. ७१; दीक.३४३ स्मृसा. | १०५ वर: (गुरु:); स्मृचि.४८ वरः (वरं) गुरु (वरं) रेभ्यो (रेव); व्यत. २२४ वरः (गुरु:) रेभ्यो (स्तेभ्यो); व्यसौ.६७ वर: (वरं) गुरु (वरं); सेतु. ९०; प्रका. ४४; समु. ५०; विच. १३९; विष्य. १९. ( ३ ) व्यमा ३५० सद्य एव (वसत्यत्र ) ख्य (ख); व्यक. ७१. भोगं (भोग्यं) पौ (पू); स्मृसा. १०५ इतं ( इतौ) भोगं