पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः (१) यत्किम वस्तु वृद्धप्रपितामहेनाहृतं अन्या- येनाऽपि विनागममपि ततश्च प्रपितामहेनापि भुक्तं तद- नन्तरं पितामहेनापि । एवमनेन पुरुषपारम्पर्येण पितुः पूर्वतरैस्त्रिभिः यद्भुक्तं तत्पितुः क्रमात्त्रिपुरुपागतं चलस्थिरादिकं वस्तु तत्केनाप्यपहर्तुं न शक्यम् । अत्र भाषाया एवमुत्थान मित्यर्थः । अभा.४९ (२) पित्रा सह पूर्वतरैस्त्रिभिर्यद्भुक्तं तदन्यायेनेति वक्तुमशक्यम् । किं पुनरपाहर्तुमित्यर्थः । स्मृच.७३ चन्द्र. १५४ (३) पित्रेति पित्रा सहेत्यर्थः । अन्यायेनापि अन्या- यनिश्चयेनापि इत्यर्थः । तेन वस्तुतो न्यायेन भोग इत्यायाति इति नान्यायभोगः प्रमाणमिति केचित् । अन्ये तु वचनबलादेवंविधोऽन्यायभोगोऽपि प्रमाण मेवे - त्याहुः । चरमः पक्षोऽत्र समीचीनः । ग्रामक्षेत्रं गृहं चैव भुक्तं यस्य क्रमागतम् | राजप्रसादादन्यत्र तद्भुक्तमपरं नयेत् ॥ , राजप्रसादादन्यायभूतादिति शेषः। आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या चिरन्तनी # || (१) आदावनागमकर्तरि दानमागमः कारणं प्रमाणं स्मृच.७४

  • मिता. व्याख्यानं 'आगमोऽभ्यधिक' ते याव

(१.३९८) द्रष्टव्यम् । व्यप्र. मितागतम् | ७० पू.; व्यत.२२६ नापि (न तु) तरैः (तनैः) हर्नु (कर्तुं); दात.१८० तरैः (तनैः) हर्तुं (कर्तुं); सवि. १ ३३ (-) हेतु (कर्तु); चन्द्र.१५४ सवित्रत; व्यसौ.६६ नापि ( न तु) हर्तु (कर्तु); वीमि. २।२९ सवित; व्यप्र. १५४; ब्यम. १४ अपा (समा); विता. १४१ ( = ) ; सेतु . ९२ नापि ( न च) हर्तु (कर्ते); प्रका. ४७ अपा (परा); विच. १४२ सर्विवत्, अन्यायेनेत्यत्र अनागममिति शूलपाणिधृतपाठः. न च भुक्तरित्यभिहितम् । व्यमा. ३४४ (२) तदाहर्तृनिर्णीताभियोगाभावविषयमिति मन्त- व्यम् । स्मृच. ७५ (३) मिता. टीका - एतच्चतुर्थपुरुषविषयम् । सुचो. २।२७ (४) अयमर्थः - आद्ये पुरुषे साक्षिलेख्याभ्यां भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमां- गतस्तु' भोगो विनाऽपि भावितादागमाच्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलवान् | मध्ये तु भोगरहि- तादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति । सवि. १.३२ अन्वाहितं हृतं न्यस्तं बलावटव्धयाचितम् ।. अप्रत्यक्षं च यद्भुक्तं पडेतान्यागमं विना || (१) अत्र अन्वाहतमिति यत्किमपि (अमारं प्रति- वस्तुसमर्थ ?) परंपार्श्वात्सारं वस्तु कार्यार्थ गृहीतम् । तथा हृतं यत्तस्करन्यायेन । तथा यद् विश्वस्य न्यस्तम् । तथा बलात्कारेणावश्ब्धम् । तथा यत्कार्यार्थ याचितम् । तथा यद्देशान्तरगतस्य परोक्षे मुक्तम् । एतैः पद्भिः प्रकारैः प्राप्तं यद्भुक्कं तद्विना आगमं मुक्तमित्युच्यते । तेषु भुक्ति: अप्रभाणमित्यर्थः । अभा. ४९ (२) अन्वाहितमन्यस्मै दातुमर्पितम् । याचितं पर- कीय मलङ्काराद्यर्थभानीतम् । वलावष्टव्धं राजप्रसादादि बलेन भुक्तम् । एवंविधस्य चिरन्तनस्यापि भोगस्य न प्रामाण्यम् ।

  • स्मृच.७४

(३) 'अनागमं च यद्भुक्तमित्युक्तं, तद्विशेष्यते---- अन्वाहितं पश्चादाहितम् | यथा कश्चिन्माधुरः कान्यकु उजस्थो मधुरां प्रस्थितस्य हस्ते मम पुत्राय देहीति समर्पि- नवान्, तत् तेनैव भुज्यते न तु दीयते । हृतं चौर्यादिना ।

  • पमा, सवि. स्मृचवन् ।

(१) नासं. २१७९ अन्नान्यस्तं (अन्वादित हृनन्यस्त ) गर्म (गमाइ); नास्मृ.४।९२; अभा.४९; मेधा.८१४८ अन्वादितं हृतं (याचितावाहितं); व्यक. ७२; स्मृच.७४ चितम् (चिते); पमा. १४३ अन्वा (अन्या) चितम् (चिते)। स्मृसा. १०६; सवि. १३४ पडे... विना (पडागमविवर्जिताः); (गमः) संतता (सततं) कात्यायन: ; व्यसौ. ६६ (-); अन्वा (अर्था) हृतं (कृतं); व्य. १६६ मृत् व्यप्र. १५५; विता. १३९ पू.: १४२; प्रका. ४८ याश- षल्क्यः; समु. ४९; विच. १४१ मध्ये (पश्चात् ) स्तु (श्च) पू. (१) स्मृच. ७४; प्रका. ४८; समु. ४९. (२) मेधा. ८ १४८ उत्तरार्धे (अन्ते तु भुक्तिरेवैका प्रमाणं स्थावरे भवेत् ) ; मिता.२।२६ पू. : २।२७; ब्यमा ३४४ दौ (धौ ) (प्रमाणं मुक्तिरेवैव संमता या चिरन्तनी); व्यक. ७०; स्मृच.७५; पमा. १४६; सुबो. २।२७ (=) पू.; नृप्र.८; व्यत. २२५ पू.; सवि. १३२पू.; चन्द्र. १५७ मुक्ति (भोगस्नु) गमा बिना. १५१ चितं (चिने) तान्या (ते ना)। प्रका ४८ स्मृचमत् । समु. ४९ स्मृचवत् व्य. का. ५२