पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्सरः अन्यरवोज्झितः परविप्रतिपत्तिप्रकाशशून्यः । प्रत्य- र्थिनो वादिप्रतिवाद्यन्यतरस्य संनिधानम् । व्यचि.६४ षड्विध आगम: लेब्ध दानात्क्रयात्प्राप्तं शौर्य वैवाहिकं तथा । बान्धवादप्रजाज्जातं षड्विधस्तु धनागमः ।। • लब्धं जन्मना लब्धं पैतृकादि । अथवा दर्शन लब्ध निध्यादि । स्मृच.७०

  1. भोगागमयोः सहकार्यप्राबल्यदौर्बल्यविचारः

अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः X ॥ (१) यो भुङ्क्ते इत्येकवचन निर्देशात् आहर्तृविषयं वचनं बहून्यब्दशतान्यपीति चैकस्य यावान् भोगकालः संभवति, तावद भिप्रायम् । (६) वस्तुतस्तु 'अनागममिति दण्डविधायकवचनं स्त्रीधननृपधनपरम् । 'स्त्रीधनं च नृपेन्द्राणां न कदा- व्यमा. ३४३ (२) इति, तत् बहुबालादिधनविषयम् । पूर्वजभूमि चन जीर्यति । अनागमं भुज्यमानमपि वर्षशतैरपि ॥ भोक्तृपुरुषविषयं वा । अप. २।२५ इति स्वत्वनिषेधकवचनान्तरैकवाक्यत्वात् । व्यत. २२६ स्मार्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यते अस्मार्तेऽनुगमाभावात् क्रमात् त्रिपुरुषागता || (१) भुक्ति: प्रमाणमिति शेषः । अनुगमः आगमा. भावनिश्चयः । कल्पतरुकारस्त्वनुगम आगमानुसंधान मिति व्याख्यौ । तत्त्वागमाभावनिश्चयस्य बाधवेना नुमितिप्रतिबन्धकस्याभाववचनस्यावश्यकत्वादागमानु- संधानस्य च भोगेनैव क्रियमाणत्वेन तदभावासंभवाच्च हेयम् । व्यप्र. १५४ व्यम. १४ (२) अनुगमाभावात् योग्यानुपलब्ध्या आगमा- भावनिश्चयस्यासंभवात् । यद्विनाऽऽगममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमुपाहर्तुं क्रमात्त्रिपुरुषागतम् ||

अत्र च प्रथमभोक्तरेव दण्डो न तु तत्सुतादीनां,

तेभ्यस्तु भूरेव ग्राह्या | अप. २।२८ (३) इत्यादीनि तु असंनिधिविषयाणि जडादि- विषयाणि वां । गौमि.१२।३४ (४) एतद्येनकेन चित्प्रमाणेन निश्चितानागमभोगवि- षयम् । अनागममिति सिद्धवन्निर्देशात् निश्चितानागमाश्च Xमिता.व्याख्यानं ‘पश्यतोऽब्रुवत' इति 'आगमोऽभ्यधिक इति (१.३८९,३९८) याज्ञवल्क्यवचने द्रष्टव्यम्। (१) स्मृच. ७० दानात्क्रयात ( दानक्रय ) ; पमा. १३९; प्रका. ४६ स्मृचवत्; समु.४८ स्मृचवत्. ४०७ भोगास्तेनैव दर्शिताः- 'अन्वाहितं हृतं न्यस्तं बलाव- टब्धयाचिते । अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना' ॥ + स्मृच.७४ (५) ( ननु सागमत्वं व्यर्थम् । तद्रहितभोगस्यापि प्रामाण्यात्, इति 'अन्यायेन तु यद्भुक्तम्' इत्यादिना दिवचनपुरस्कारेणाशङ्क्य - ) हन्तैवं विरोधात् संशय एवास्त्विति, न विषयभेदात् । तथा हि पूर्वर्णि वचनानामागमसंदेहमुत्तरेषां तु तदभावनिश्चयमालम्ब्य प्रवृत्तेः । तथा त्रिपुरुषभोगस्थले आगमसंशयोपभोगः प्रमाणं, अन्यत्र तु आगमनिश्चयसहित एवेति सिद्धम् । व्यचि.६५ (२) नास्मृ.४/८७; शुनी. ४।७१५-७१६; मेधा. ८।१४८: मिता. २।२४, २१२७; ब्यमा. ३४३; अप. २।२५ तु . (घ): २१२८; व्यकं.६, ७२; गौमि. १२१३४; स्मृच. ७४; पमा. १४३; दीक. ३३ () यो (यद्); स्मृसा. १०८ न्यपि (नि च) व्यासः; व्यचि.६५ न्यपि (नि तु); स्मृचि. ४९ स्मृसावत्, बृहस्पति: ; नृप्र. ८ तु (च); व्यत.२२६ गमं (गमः) न्यपि (नि च); सवि. १२५, १२९,१३४ : १६३ गमं तु (गमेन) स्मृति: : ४९१ ममुः; मच.८।१४७: चन्द्र १५७ गमं तु (गमेन) न्यपि (निच); व्यसौ.६८; वीभि २१.२९; उयप्र. १५५; ब्यङ.४६ मनुः; व्यम. १४; विता. १३९; राकौ : ३९६६ सेतु. ९ २ न्यपि (नि.च) पृथिवी (अवनी); प्रका २४७; समु. ४९; विच. १४२ (=); विषय. १७. +वीमि., व्यप्र., व्यउ रमृचवत् ।

  • अत्रत्यं विता. व्याख्यानं 'आगमोऽभ्यधिक' इति याज्ञवल्क्य-

श्लोकीयमिताक्षरायां (पृ.३९८) गतार्थम् ।

(१) नास्मृ. ४ | ८ ९ भूमेः (भुक्तेः) ऽनुगमाभावात् (लिखिता- भावे); अप. २०२८; प्र. १५४ भूमेः (भुक्तः); व्यम. १४. (२) नासं. २१८ १ पूवार्धे (आगमेन विना पूर्व भुक्तं पूर्वे स्त्रिभिरतु यत् ) मुपाह (गपाक); Vulg. नास्मृ. ४।९३ इत्यस्यानन्तरमयं श्लोक:, मुपा (मपा); मेघा.८१४८ पा (मपा); स्मृच. ७२ ; व्यचि. ६४ गममत्यन्तं ( ध्यागमं पूर्व) मुपाह (मपाक); सवि. १३३ () मुवाइ (मपाक); व्यसी.