पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४०६ मभा. १२।३६ तमिति । ३ (३) नरेन्द्राणां च धनमित्यर्थः । स्मृच.७० (४) व्यभिचारादिना भर्त्रा अनेकाग्रे त्यक्ता स्त्री यदि परेण भुज्यते तदा तत्र यथोक्तो भोगः प्रमाणमेव । अत्रानागमपदस्वरसात् । अत्र स्वामित्यक्ते औपा- दानिक स्वत्वात् । चन्द्र. १५४ (५) स्त्री परकीया, धनं च राज्ञां न केनचित् प्रकारेण जीर्यति । अनागममप्रमाणकं भुज्यमानं वर्ष- शतैरपि, किं पुनर्द्विदशैरिति । ‘स्त्रीनरेन्द्रधनादि' त्यत्र द्विदशेर्न जीर्यतीत्युक्तम् । कियता कालेन जीर्यति न वा जीर्यतीत्यविशेषितत्वाद् अनेन विशेषितम् । नाभा. २/७५ भोगागमयोः सहकार्यप्राबल्य दौर्बल्यविचार: ' संभोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगम: कारणं तत्र न भोगस्तत्र कारणम् || ( १ ) एवं तु पुनरत्रागमस्यैव माहात्म्यं दर्शित- मिति । अभा.४९ (२) नियतो निश्चितो वा भोगो निर्भोगः, स यस्मिन् व्यवहारे दृश्यते । यत्रेति विषयसप्तमी, यस्येत्यर्थः । आगमश्च न दृश्यते, आगम: पत्रादिर्न दृश्यते, न तद् भोगाद् भवति, यस्मादागमः कारणं न भोगः । 'विद्यमानेऽपि लिखित' इत्यत्र दर्शनान्तरमित्युक्तम् । 'पूर्व पूर्व गुरु ज्ञेयम् लिखितं बलवन्नित्यमिति पित्रा भुक्तविषये वा । नाभा.२।७६ आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥

  • स्मृसा. व्याख्यानं 'त्रिविधस्यास्यति लोके (पृ. ४०२ )

द्रष्टव्यम् । X बीमि. व्याख्यानं 'पश्यतोऽब्रुवत' इति याज्ञवल्क्यश्लोके (पृ. ३९२ ३९३) द्रष्टव्यम् । (१) नासं. २/७६ संभो (निर्भो) दृश्यते यत्र (यत्र दृश्येत ); नास्मृ. ४८४; अभा.४७, ४९; मेधा.८।१४८ दृश्यते यत्र ( यत्र दृश्येत ) न भोग... णम् (न संभोग इति स्थितिः); स्मृसा. १११ न भो... णम् (न संभोग इति स्थिति :). (२) नास्ट.४।८ ५ ; मिता. २।२७; व्यमा. ३४५ विशुद्धे | (तु शुद्धे); अप. २१२७ नैव (नाधि); व्यक. ७२ अपवत ; | (१) सर्वाण्येतानि आहर्तृगोचराणि: । तेनागम- शोधनमाहर्त्रा कार्यम् । व्यमा. ३४५ (२) एतदत्रिपुरुषागतभोगविषयम् । भोगमात्र विषयत्वे पूर्वोक्तानेकवचनविरोधात् । स्मृच.७४ (३) मिता. टीका – विशुद्धेन कापटयरहितेनेत्यर्थः । बाल. २।२७ 2 आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत् ॥ 'भोगं केवलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥ (१) तेन सभ्यसंनिधावागमाद्यङ्गमपि कीर्तनीय मि त्यभिप्रायः ।

  1. स्मृच: ७१

(२) इदं चागमस्मरणयोग्ये काले ज्ञेयम् । व्यम.१४ पञ्चाङ्गभोगः स्वत्वप्रमाणम् सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः । प्रत्यर्थिसंनिधानश्च पश्चाङ्गो भोग इष्यते ॥ प्रमाणमिति शेषः । आगच्छति स्वीभवत्यनेनेत्या- गमः ।...... स्मृत्युक्तकालान्यूनकालं निश्छिद्रो निर-

  • सवि. स्मृचवत् ।

स्मृच. ७४; पमा.१४०; स्मृसा.१०५ अपवत् ; नृप्र. ८; मच.८।१४७ विशुद्धेन (प्रमाणेन) प्रमाण (विशुद्ध) कात्यायनः

८२०० नैव (नाधि); व्यसौ.६८ प्रमाण (विशुद्ध) नैव

(नाधि); वीमि. २१२९ अवि (अपि); व्यप्र. १५३; व्यम. १४; विता. १३७; प्रका. ४७; समु.४९ अपवत्. (१) व्यप्र. १५३. (२) नास्मृ.४।८६ विज्ञेयः स तु (स विशेयस्तु); शुनी. ४/७१२ (संभोगं कीर्तयेद्यस्तु केवलं नागमं क्वचित्); मेधा.८।१४८ भोगं (भोग) लतो (लतां) पू.; मिता. २।२७ स्मरणम् ; स्मृच.७१ भोगं केवलतो (संभोग केवलं); पमा. १४० स्मृचवत् ; स्मृसा. १०८ भोगं .... यस्तु (भोगं तु केवलं यश्च) लाप (लोप) पुलहः; स्मृचि. ४९ भोगं ( भोगः ) कीर्तयेत् (कीर्त्यते) देशेन (देशे च ) ; सवि. १३० स्मृचवत् ; चन्द्र.१५६ केवलतो यस्तु (तु केवलं यत्र); ब्यप्र. १५४ ला लोप) शेषं स्मृचवत् ; व्यम. १४ स्मृचवत्; विता. १३७ केवलतो (च केवलं); प्रका. ४६ स्मृचवत्; समु.४८ स्मृचवत्. (३) पमा. १४० सा (आ) निश्छि....रवो (विच्छेदोपरमो); दीक.३४ सा (आ) कात्यायनः; व्यचि. ६३ नश्व (नं च) गो (शो); नृप्र. ८ निश्च्छिद्रोऽन्य (अविच्छेदोप) पञ्चा....ते (परिभोगोइपि पञ्चधा); वीमि. २१२९ जित: (जिसः).