पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्ष प्रापयति । किं पुनर्भृतस्येति । अभा.४८ (२) स्वानर्थानित्यम्वयात् स्वद्रव्योपैक्षकं पुरुषं भुक्ति न सिध्यतीत्यर्थः । र्बशे कुरुते । व्यमा. ३४६ (३) तत्र उपेक्षया स्वत्वहानि भुक्त्या च स्वत्वमाह नारद: – भुज्यमानानिति ।

  • व्यत. २२३

यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हतिx एतद्दशवर्षकालप्रमाणमुपन्यस्तं न तच्छलार्थम्, किं तर्हि ? संव्यवहारस्थितिरक्षणार्थम् । द्रव्यसंबन्धं विनाऽपि कः स्वकीयमर्थ भुज्यमानमियन्तं कालमुपेक्षते । तूष्णीं यत्पुन रुपेक्षितं तदर्थात्प्रतिष्ठितद्रव्यसंबन्धं भवति । अत- स्तदुपरिष्ठान्मुकिया प्रार्थयत्नपि न स तल्लब्धुमर्हति । यत् पुनर्देशकालबलापेक्षया तं स्वार्थमु (द्ध ) तुं न क्षमः, प्रतिवचः प्रतिदिनं प्रतिमासं प्रतिवर्ष च करोति, ततः कालान्तरेऽपि तत्तस्य न प्रणश्यति व्यवहारे उत्तरं लभत इत्यर्थः । अभा. ४८ उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । कालेऽतिपने पूर्वोक्तो व्यवहारो न सिध्यति ॥ (१) नारदेनोपेक्षायां लिङ्गाभावकृता व्यवहारहानि- रुक्ता न तु वस्त्वभावकृता । +मिता. २।२४

  • सेतु., विच. व्यतवत् ।

x व्याख्यानान्तराणि मनौ (पृ. ३८३) द्रष्टव्यानि । + सवि., व्यप्र, विता. मितावत् । (१) नासं. २१७०; नास्मृ. ४/७९; शुनी. ४॥ ७१३- ७१४ यत्किं (यं कं) स्तूष्णी (रथ) तल्ल (तं ल); अभा. ४८; ब्यमा ३४७ मनुनारदौ; व्यक.७२ स्तूष्णी (रथ) याशवल्क्य; स्मृसा. १०६ मनुनारदी; ग्यत २२२ मनुनारदी; चन्द्र. १५३ मनुनारदौ; व्यसौ. ६८ मनुनारदौ; व्यप्र. १५७ यत् किश्चित् (यं कश्चिद्) स्तूष्णीं (रथं) तत् (तं) मनुनारदौ; बाल. २१२४ (=); सेतु. ४८ मनुनारदौ; प्रका. ४५ उशना. काण्डभू (२) तस्योपेक्षकस्य व्यवहारो व्यवहारफलं स्वामित्वं (२) नासं. २|७१ सिध्यति (विद्यते); Vulg. नास्मृ.४। ७९ इत्यस्यानन्तरमयं श्लोकः, इति (sमि ) ; शुनी. ४।७१८ ७१९ क्तो... ति (सें तत्फलं नामुते धनी); मिता. २।२४ऽति (वि) तो (ते); अप. २२४; स्मृच. ६८ तिष्ठतः (निष्ठातः) | तो (ते); सवि. १२७ क्तो (क्त); ब्यप्र. १५९ मिताक्त्; विता. १४५ इतिपन्ने (विगते) तो (क्ते); प्रका. ४५ क्तो (के); समु.४७ को (क्ते). अप. २।२५ (३) मानुषप्रमाणात्तस्य स्वार्थो न सिध्यतीत्यर्थः । स्मृच.६९ (४) न भूयो व्यवहारो विद्यते । तस्योपेक्षादोषात् हृतं तत् भवति । तस्मान्नोपेक्ष्यः । नाभा. २।७१ अंजडश्चेदपौगण्डो विषये चास्य भुज्यते । भद्रं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥ (१) यदि जडो न भवति, दीर्घतीब्रामयग्रस्तमूकाम्ध- । बधिरोऽपि वा । यदि चापोगण्ड: अबालः प्रत्यक्ष- तोऽस्य सक्तं स्थावरादिकमनुपरवं चापरेण तु भुज्यते, ततोऽर्थपतिप्रतिष्ठितं द्रव्यं व्यवहारेण यो भोक्ता स एव तद्धनमर्हति । अभा.४८ (२) जड़ो मूढः अविभागशः । पोगण्डः पुनाते- र्विचि पौः शुद्धगण्डः, बाल इत्यर्थः । तथा चोक्तं पूर्वम्- 'बाल आ षोडशाद् वर्षात् पोगण्डश्चेति शब्द्यते' इति । अप्राप्तव्यवहार इत्यमिधानविदः । पोषयितव्य- गण्डो वा । पूरयितव्यगण्ड इत्यन्ये । दुर्गतो दरिद्रः यस्य स्त्री पोगण्डनीति प्रसिद्धा | युक्तं च तस्य ग्रहणम् । सहि परकर्मणा प्राणवृत्तिमन्विच्छन् स्वधनान्वेषणं कर्तुमसमर्थ इति । वररुचिनाऽप्युक्तम्– 'शरीरपाणि- चरणैर्निसर्गेण शरीरिणः । विकलाः सद्भिरुच्यन्ते पोगण्ड- कुणिपङ्गवः' इति ॥ अनाथ इत्यर्थः । कारणद्वयो- पन्यासः प्रदर्शनार्थोऽन्यस्यापि स्वधनान्वेषणाभावकार. णस्य व्याधिसंरोध दीर्घसत्रप्रवासादेः । नाभा. २।७२ आध्यादिभोगः न स्वत्वहेतुः आधि: सीमा बालधनं निक्षेपोपनिधी स्त्रियः । राजस्वं श्रोत्रियद्रव्यं न भोगेन प्रणश्यति ॥ x मभा. व्याख्यानं 'अजडापोगण्डे'ति गौतमवचने (पृ. ३८१) द्रष्टव्यम् । (१) नासं.२|७२ पौ (पो) भग्नं (भुक्तं); नास्मृ.४१८ ०;

अभा.४८.

• (२) नासं. २।७३ घी (घि) द्रव्यं ... श्यति (स्वं च नोपभोगेन जीर्यति); नाम. ४/८१; शुनी. ४।७१७-७१८ द्रव्यं (स्वं च ) ; अभा. ४८ घी (धि:); ब्यमा. ३५१ आधिः...बाल (दायसीमादाय) थी (धि) द्रव्यं (स्वं च ) मनुनारदौ; ब्यक. ७४ घी (घि) द्रव्यं (स्वं च ) म... ति (भोपभोगेन नश्यति) मनु- नारदौ; मभा. १२।३४ थी (धि:) उत्तरार्ध नासंवत्; स्मृसा,