पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०३ यत्र न दृश्येतागमः क्वचित् । आगमः कारणं | प्रमाणं विना दुर्बलत्वमुपदर्शितम् । अतोऽर्थाद् गम्यते , तत्र न संभोग इति स्थितिः ॥ इति नानावचनानि भोगस्यांगमादुर्बलत्वप्रतिपादकानि तानि सर्वाणि यथो- द्दिष्टकालात् स्वल्पकालीनभोगाभिप्रायाणि कानिचिद् बाह्यप्रत्यक्षभोगाभिप्रायाणीति बोद्धव्यम् । अत एव याज्ञवल्क्येन त्रिपुरुषक्रमागताया भुक्तेरन्यत्रागमस्य बलवत्त्वमुक्तम् । + स्मृसा. १११ आगमभुक्त्योरितरेतरमाधाराधेयसंबन्धः । एकैकं प्रमाण- मध्यप्रमाणम् । यदुभयप्रमाणसंपन्नं वस्तु, तदविचलं प्रमाणमिति । विशेषतः स्थावराणामपि युक्तोऽपि (१) यन्नोपजीव्यते, तदपि भुक्तिं विना न स्थिरं भवति, न | तत्प्रतिष्ठितं भवतीत्यर्थः । अभा.४८ (४) पूर्व पूर्वमिति भुक्तितः साक्षी ततः लिखितं पूर्वमित्यर्थः । भुक्तिरेभ्यः अल्पकालभुक्तिसाक्षिलेख्येभ्यः पञ्चाङ्गसंपन्ना भुक्तिर्गरीयसीत्यर्थः । भुक्तिराभ्यां गरीय- सीति भवदेवे पाठः, म तु सुगम एव । व्यचि. ७१ (२) विशेषग्रहणं गवाश्वादावभुज्यमानेऽपि नासिद्धि- र्यतस्ते नावश्यं भोग्याः । तथा हि भवद्गौर्गर्भ गृह्णाति, कीदृशोऽस्या अतो भोगः भूमिस्तु सर्वदा फलदेति भोगलाभमन्तरेण न बन्धत्वसिद्धिः । मेधा. ८।१४८ (३) रथ्यादिव्यतिरिक्तविषयेऽपिः भुक्त्यनुग्रहमन्तरेण नेतरयोर्गुरुत्वमित्याह नारदः–‘विद्यमानेऽपी’ति । स्मृच.६७ (५) त्रिप्रकारस्य प्रसिद्धस्य प्रमाणस्य यथोक्तक्रमेण पूर्वे पूर्व बलवत् । भुक्तेः साक्षिणः, साक्षिभ्यः पत्रम् । भुक्तरसान्निध्यत्रलादिनापि संभवात् साक्षिणस्तु प्रमाणी कृता नान्यथा वदिष्यन्तीति साक्षिषु स्मरणमात्रं, विस्मरण संशयसंभवाद् धनेनान्यथाकरणाच्च पत्रे स्मरणमुप निबद्धं चास्तीति पूर्वस्य पूर्वस्य बलवत्त्वम् | दर्शनान्तर- मेतत् । 'भुक्तिभ्य' इति पाठे बहुवचनं दुरागमम् । 'एषामेष्वि' ति पाठे निर्धारणा । ततश्च तेषां त्रयाणां मध्ये निर्धार्यमाणा भुक्तिर्गरीयसी भवति । गरिष्ठेति प्राप्ते एकैकापेक्षः प्रकर्षप्रत्ययः । द्वे चैकीकृत्य । नाभा. २६७ · भुक्तेर्लेख्यसाक्ष्यनुग्राहकत्वम् 'विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् || (१) अत्र तु साक्षिलिखितयोरपि प्रमाणयोर्भुक्ति- (४) न तत्स्थिरं न तत्स्वत्वसाधकप्रमाणबद्भवती- त्यर्थः । व्यचि.६७ (५) त्रयाणां स्वविषयसंनिधौ पत्रे विद्यमाने जीवत्सु च साक्षिषु यन्न भुक्तं न तत् स्थिरम् । विशेषतः क्षेत्र- गृहारामतटाक सेतुषु । कस्यचित् पत्रमस्ति । साक्षिणः कस्यचित् । कस्यचिदच्छिन्नकालान्तरभोगः । तत्र कालान्तरभोगे सति भोगहीन मुभयमप्यस्थिरम् । तस्माद् भुक्तिर्गुरुतमा । नाभा. २९६८ भुक्तिविशेष: भुज्यमानान् परैरर्थान् यः स्वान्मौर्यादुपेक्षते । समक्षं जीवतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥ (१) स्वकीयानर्थान् द्विपदचतुष्पदस्थावरादिकान् ! प्रीतिसमर्पित बलात्कारगृहीतशून्याक्रान्तादिप्रपञ्चैः परैः- भुज्यमानान् यो मौर्यादुपेक्षते तस्य जीवतोऽपि चिर- कालातिकान्ता भुक्तिस्तान् पराणामेव वशीकुरुते । + स्मृसा. १०५ व्यकवत् ।.. ! (१) नासं. २१६८; नाम. ४१७७; अभा.४८; मेधा. ८।१४८; व्यमा. ३४४ (विशेषतः स्थावरादौ भोग एव स्थिर: स्मृतः); अप.२।२७ हि (च) यन (यत्र); ब्यक. ७२ यन भुक्तं न. (यत्र भुक्तं च); स्मुच.६७; पमा: १४६; दीक. ३४ विशे! (अशे); स्मृसा. १०६ हि (च); व्यचि.६७, ७४ हि (च) राणां (रादि); नृप्र. ९ हि (च); व्यत. २२४ हि (च); सवि. १२.४१ व्यसौ. ६८ जीव (तिष्ठ); ब्यप्र. १५६; सेतु. ९१ हि (च); प्रका.४४; समु.४६; विच. १३९ हि (च) व्यास: 3 | विषय. १८. (१) नासं. २१६९ स्वान्मौर्या (स्वमौढ्या) वशे (स्वकान्); नास्मृ.४।७८; अभा.४८; व्यमा ३४६ मौर्या (मोहा) तान् भुक्ति: (भुक्तिं स ) अर्थानुरोधेन 'भुक्तिस्त 'मिति पाठोड नुमीयते; व्यक. ७२ मौख्या (मोहा); स्मृसा. १०६,११० मौख्य (मोहा) वशे (वशं); व्यचि.६६ स्वान्मौख्या (तामोहा) जीवतो (पश्यतो) : ७४ स्वामौर्या (तान्मोहा); ब्यंत. २२३ स्वामौर्या (ताम्मोहा) जींवतो (तिष्ठतो); ग्यप्र. १५७ माख्य (मोहा); सेतु. ८९ व्यतवत् ; समु. ४६ व्यप्रवत् ; विच. १३७ व्यतवत्.