पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः पराधः । सीम्नश्चिरकृततुषाङ्गारादिचिह्नः सुसाध्यत्वादु ! राज्ञे दापयेदिति । नन्वत्र विधिरनुपपन्नः । राशे च पेक्षा संभवति । उपनिक्षेपोपनिध्योर्मुक्तेः प्रतिषिद्धत्वात् | तत्सममित्यत्रैव प्रकृतधनसमदण्डस्यापि विहितत्वात् । प्रतिषेधातिक्रमोपभोगे च सोदयफललाभादुपेक्षोपपत्तिः । जडबालयोर्जडत्वाद्वालत्वादुपेक्षा युक्तैव । राशो बहुकार्य- उच्यते । राज्ञे च तत्सममित्यत्र ऋणादानमात्रे विधिर्न सर्वत्रविषयेषु । भवतु वा सर्वविषयत्वम् । तथापि न तत्र व्याकुलत्वात् । स्त्रीणामज्ञानात् अप्रागल्भ्याच्च । श्रोत्रिय ! विधिः । तत्र तत्र विहितस्य राज्ञे च तत्सममित्यनूद्य- स्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात् । समक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः ।

  1. मिता.

आध्यायपहारे दण्ड: आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ (१) यतश्चाध्यादिषु निमित्तान्तराद् भुक्तिः, ततः आध्यादीनामिति । धनिने धनं दत्वाऽनन्तरं राज्ञे तत्समं देयं, अपि वा शक्त्यपेक्षमित्यर्थः । विश्व २।२६ मानत्वात् । अतो न काचिदनुपपत्तिः । ननु सर्वेष्वपि विवादपदेषु तत्समदण्डविधिर्न युक्तः | गृहादिविवादेषु गृहान्तरादिरूपदण्डदानस्याशक्यत्वादित्याशङ्ङ्क्य सत्य- मेवं, तादृशि स्थले तत्सममिति च वक्ष्यमाणो दण्डो विधीयत इत्याह । यद्यपि गृहक्षेत्रादिष्विति । ननु तर्ह्यत्र वक्ष्यमाणस्थले चासावेवार्थो विधीयते इत्यन्यतरस्यावि धित्वं स्यादिति चेन्न । वक्ष्यमाणस्थले दण्डस्वरूपविधिः । अत्र तु तत्र प्राप्तदण्डानुवादेन दापनविधिरिति । उभयत्र विधेयसंभवान्नान्यतरस्याविधित्वम् । xसुचो. (४) चकारेण धनसामान्यशून्यस्य देशनिष्कासनादि- (२) आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिर : समुच्चयः । 'अथापि वा' इत्यव्ययसमुदायो विकल्पार्थः । कालोपभोगचलेनापहर्तारं विवादास्पदीभूतं +वीमि. स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादा- स्पदीभूतद्रव्यममं राशे दापयेदिति विधिः । यद्यपि गृह- क्षेत्रादिषु तत्समो दण्डो न संभवति तथापि मर्यादायाः प्रभेदे च सीमातिक्रमणे तथेत्यादिचक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति, बहुचनत्वेन; तदा शक्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । 'दण्डो दमनादि- त्याहुस्तेनादान्तान् दमयेदि ति दण्डग्रहणस्य दमनार्थ- त्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः | यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दमनीयः । धनं +मिता. (३) मिता. टीका – विवादास्पदीभूतं द्रव्यं स्वामिने दापयेदित्यनुवाद इति । 'निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम्' ( यास्मृ. २।११) इत्यस्यार्थस्य विहितत्वा. दित्यभिप्रायः | दण्डं च तत्समं विवादास्पदीभूतद्रव्यमं ● व्यप्र., विता. मितागतम् । + अप वाक्याथों मितावत् । (१) यास्मृ. २२६; अपु.२५३/५४-५५; विश्व. २।२६ विह(हि ह); मिता.; अप. विहर्तारं धनिने दापयेत् (निहन्तारं दापयेद्धनिने); ब्यक. ७४ ; व्यचि. ७१; सवि.४९०; वीमि.; व्यप्र. १६५; समु. ४७. आगमभोगयोस्तारतम्य सहकार्यविचारः आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् | आगमेsपि बलं नैव मुक्तिः स्तोकाऽपि यत्र नो || (१) यस्माच्च भुक्तिमात्रेण नार्थनाशः, तस्माद् 'आग- मोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्' इति । आगमो + शेषं मितागतम् । X बाल सुबोवत् । (१) यास्मृ. २१२७; अपु. २५३/५५-५६ ऽभ्य (डप्य) भोगाद (भुक्ति); विश्व.२ | २७ भोगात् (भुक्ते :); मिता.; उयमा ३४४ गतात् (गमात्) आ... बलं (आगमो बलवान्) नो (न); अप भ्यथि (त्यधि); ब्यक.७० पूर्व (पूर्व) गताद (गमात्) पू.: ७२ उत्त.; स्मृच.६७ मेsपि (मोऽपि) उत्त: ७४ पू.; स्मृसा. १०४ पू. : १०६ स्मृचवत्, उत्त: १११ विश्ववत् ; व्यचि.६७ मेऽपि (मोऽपि ) उत्त : ७४ पू.; स्मृचि.४९; नृप्र. ८पू., ९ उत्त; उयत. २२४ भ्यधि (अधि) आ... नैव ( नागमः कारणं तत्र ) नो (न); सवि १३१ - १३२; मच. ८/२०० भोगात् (भुक्ते:) आ ... बलं (आगमो बलवान्); चन्द्र. १५५ भ्यधि (प्यधि) पू.; व्यसौ.६६ पू. : ६८ मेऽपि (मोऽपि ) उत्त.;वीमि.मो (मे); व्यप्र. १५४ पू.: १५६उत्त. १६ ७ उत्त; व्यउ.४६; विता.१३८ भ्यधि (प्यधि) पू.: १४२ बलं (बले) उत्त.; सेतु. ९० भ्यधि (सधि) आ... बलं (आगमो बलवान्) नो (न); प्रका.४४; समु. ४९; विच. १३८ - १३९. il