पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ व्यवहारकाण्डम् ऽप्रतिषेधापराधस्य तुल्यत्वात् तत्कृतनष्टफलालाभप्रसङ्गे इति । तथा च तदुद्देशेन त्यक्ते तत्परिग्रहगादेव परस्य विंशत्यादिग्रहणाऽविवक्षाप्रसङ्गदोषसाम्यात् । तत्परिं- ! तत्र स्वत्वमप्युत्पद्यते । यथा सर्वभूतोद्देशेन त्यक्ते तडाग- हाराय वाचनिकत्वं यदि नष्टफलालाभस्य, तर्हि यथाश्रुत- भूम्यादिस्वत्वहानिरेव वचनादस्तु, किं नष्टफलपरतया लाक्षणिक्या । अत एव कल्पतरुरत्नाकरस्मृतितत्त्वस्मृति- चन्द्रिकाकारादिभिर्वचनस्वरसायात एप एवार्था तोयारामपुष्पफलादाविति नियमात्तदपि भोक्तः स्वी भवति । स्त्रीराजधनादौ तु नैवम् । स्त्रीणामशत्वादप्राग- लम्याद्राजधनस्य बहुलतया जडादेरप्रागल्भ्याच्छ्रोत्रियस्य बहुकालीनाध्यापनादिव्यग्रतया आध्युपनिधिसीमादीना. माधित्वादित एव स्वत्वध्वंसजनकपूर्वस्वामित्यागाऽकल्प- कत्वात् । अतो भूम्यादौ विंशतिवार्षिको गवादौ दश- वार्षिको भोगः पूर्वस्वामिनः स्वत्वध्वंसे भोक्तः स्वत्वो पत्तौ च प्रमाणम् । यच्च कालवैषम्पं तद्भुम्यादेर्महा- फलत्वेन तत्र चिरकालेनैव स्वत्वहानिकल्पनस्योचित- वात्, द्रव्यान्तराणां चातथात्वादल्यकालेनापि स्वत्व- हानिकल्पनाया उचितत्वादौचित्यसिद्धम् | यच्च भूम्या दावेव कालवैषम्येण भोक्तः स्वत्वजननं तदपि वचना- देव युक्तम् | यथा तदेव जन्म पुत्रस्य पितृधने स्वत्व जनकं न तु पुत्र्या इति । अत्र प्रदीपकृतः । यत्र हि मत्कृत्येदानीं नात्र फल- संभावना तदधुना तावत्पर एव भुङ्क्ताम् । पश्चादेत- सकाशात् सफलोपभोगां भुवं ग्रहीष्यामीत्याद्यभिसंधाय मूम्यादिस्वामी तत्र परोपभोगं क्षमते । तत्रापि विंशत्या- अवधिको भोगोऽस्ति स्वामिनस्तदुद्देशेन त्यागश्च नास्तीति व्यभिचारान्नेदृशभोगस्य पूर्वस्वामिस्वत्वत्यागे प्रामाण्यम् । न चात्र पूर्वस्वामिना स्वीयत्यागाभावं प्रतिज्ञाय दिव्यं कार्यम्, तत्र च तद्भङ्गे त्याग निर्णये परिग्रहात्परस्य स्वत्वं निर्बाधमिति वाच्यम् । यतः नस्यापि पूर्वभोगसिद्धस्य पूर्वस्वामिपरिग्रहस्य त्यागानव- धारणकालीनत्वेन भोक्तः स्वत्वाजनकतया तद्वैयर्थ्यात् । किं च भूस्वामी सचेताः किमिति नृथैव तत्र स्वत्वं जह्यात् । न ह्यत्र दृष्टमुद्देश्यं नाप्यदृप्रम्, धर्मशास्त्रो ततिकर्तव्यताविरहात् । महेच्छत्वसुशीलत्वदयालुत्वादि नापि न त्यागसंभवः । स त्यजन्नपि तैरेव हेतुभिः क्षमत इत्यस्यापि संभवात् । नापि यदुद्देशेन यत् त्यज्यते तत्तस्य स्वमिति नियमः | उद्देश्येनागृहीते व्यभिचा- रात् । अपि च त्यागाद्भोक्तः स्वत्वं स्वरूपसतो ज्ञानाद्वा । नाद्यः । अदृष्टचरत्वात् । द्वितीये च तज्ज्ञानं भोक्तः स्वामिवचनात् स्यात् । तथा च तदुद्देशेन मयेदं त्यक्त- ऽभ्युपगतः । अत्र ब्रूमः । यावता विना वचन मनुपपन्नं तावदेव वचनमस्तके कल्प्यम् । अत एव यथाश्रुतार्थग्रहणे समक्षभोगोपेक्षायां स्वत्वनाशकत्वमुपभोगस्य परकृतस्य तत्कालीनस्य स्वत्वोत्पादकत्वमलौकिकं वचनान्तर विरुद्धं च कल्प्यम् । अस्मन्मते तु नष्टफले धर्मि नाशात् स्वत्वनाशः क्लप्स एव परस्वत्वोपभोगे चौरादिव- निष्क्रयरूपेण तत्प्रत्यर्पणमपि लोकप्रसिद्धत्वात् प्रसक्तं त्रिंशतिवर्षायुत्तरमपराध विशेषात् स्वामिनस्तदलाभमुखेन प्रतिषिध्यते स एव चास्य दण्डः । इतरत्सर्व वचनान्तरा विरुद्ध मेवेति । भवदेवस्तु ···- किमयं विंशतिवर्पाद्यवच्छिन्नोऽप्रतिरवो भोगो वचनावगतो भोक्तः स्वत्वं जनयति प्रमापयति षा ? नाद्यः । याजनादिवदस्य स्वत्वजनकत्वस्य लोक शास्त्रयोरप्रतीतत्वात् । नापि द्वितीयः । लिङ्गतया वा प्रमापकत्वमनुपपन्नतया वा ? न द्वयमपि । ईदृशभोगस्य स्वत्वेन सह कुत्रापि व्यातेरगृहीतत्वात् । अत एव न तस्य स्वत्वेन विनाऽनुपपत्तिरपि । तस्या अपि व्याति च्छायोपजीवकत्वात् । किं चानेन प्राचीनस्वत्वस्य सत एव प्रमापणमनुमानद्वारा तन्निरपेक्षतया वा ? न तावत् प्रथमः । स्मार्तकालीनस्यागमाभावनिश्चये तदनुमापक- त्वस्य बाधेनासंभवात् । प्रमाणान्तरेणागमनिश्चयेऽस्य सिद्धसाधने नानुमापकत्वाक्षेपकत्वयोरसंभवात् न द्वितीयः । व्यभिचाराच्च । ‘अन्यायेनापि यद्भुक्तम्' इति वचन- विरोधाच्च स्वस्यान्यायेन भोगासंभवात् । किं चेयमनुप- पन्नता स्त्रीराजाविधनगोचरापि संभवतीति । तत्र न कदाचिदपि भोगः प्रमाणमिति कुतः ? तस्मादेवं वाच्यम् । यदयं यथोक्तो भोगः पूर्वस्वामिनो भोक्त्रुद्देशेन त्यागात् तत्स्वत्वध्वंसमर्थापयति अनुमापयति वा ? न हि संभ- भति तन्न जहाति, परभोगश्चेहशे तस्मिन्वस्तुनि क्षम्यत ! G