पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः ३९.३ कदेशसाधनेऽन्यैकदेशदापने निवेदितैकदेशस्य प्रागनि वेदितस्यादापनेऽपि न व्यवहारदार्शनां दोषस्तथात्रापीति । प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव लिखितं' इत्यादिवचनेन यथा यथापेक्षिततर्कसह कृतेनें- गच्छति' ॥ इति अत्रैवकारेण सिद्धस्य पुनरभिधानेन च सर्वत्र भोगस्यागमसापेक्षत्वमवगम्यत इति । मैवम्, आगम व्यतिरेकनिश्चयपरत्वात् नारदवचनस्य । एवं च त्रिपुरुष- भोगादेरागमसंदेहेऽपि प्रामाण्यम् । एवं च विंशतिवर्षा- दिभुक्तिरागमनिश्चयसापेक्षैव प्रमाणमिति व्यवस्थितम् । नन्वेवमपि 'पश्यतोऽब्रुवतो हानिः' इत्यादेः 'अध्यासना- समारभ्य भुक्तिर्यस्याविघातिनी । त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत्' इति वचनविरोधस्तदवस्थ एव । त्रिंशद्वर्षभुक्तेः प्रामाण्याभिधानेनार्थतो विंशतिवर्षभुक्तेः प्रामाण्य निरासादिति चेत्, न; 'पश्यतोऽब्रुवत' इत्यादे- नौरवभोगपरत्वात् बृहस्पतिवचनस्य च विघातिनीति शब्देन कलहताडनादिरूपविघाताभावविशिष्टाया रवयु क्ताया अपि भुक्तेः प्रामाण्यबोधकत्वात् । एवं च सर्वेषां वचनानां विषयभेदेन विरोधे परिहृतं दशवर्षादिभोगादीनां स्वत्वजनकत्वं तत्प्रमापकत्वं वा ? नाद्यः, प्रतिग्रहादेवि भोगस्य स्वत्वहेतुत्वबोधकाभावात् । नान्त्यः, भूयशोऽन्याय कृतभोगे व्यभिचारादिति । हन्तैवं त्रिपुरुषभोगेऽपि दीयतां दृष्टिः । यदि तु वचनबलात्तत्र छलव्यवहारेणैव निर्णयः । यद्वा त्रिपुरुषभोगप्रामाण्यप्रतिपादकवचनमेव तत्र स्वत्वो त्पत्तौ मानं तदा प्रकृतेऽपि तुल्यं, न त्वेवं षण्मासादि- भोगोऽपि न्यायतौल्येन प्रमाणं स्यादिति चेत् न, वाच- निकेऽर्थे न्यायानवकाशादिति दिक् । *वीमि. २।२९ मया तदयुक्तम् । 'छलं निरस्य' इत्यादिना व्यवहारदर्शि नामप्येतादृशविपये दोपावर्जनीयत्वात् 'निहुत' इत्यादि- वदत्र सत्तर्काभावाच्च । अस्मदुपपादितरीत्या तत्रापि तथानभ्युपगमाच्च । तच्च प्रपञ्चितं विशेषपरिभाषाप्रस्तावे | एवंविधां हि भूक्तिस्तूष्णींभूतस्य पश्यतः स्वामित्वे सति न घटते, किं तु भोक्तुरेव स्वामित्वे सति युज्यते इनि भवति तत्र भुक्तिः प्रमाणमिति पूर्व स्त्रयमेव स्वामि स्वत्वहानिपरस्वत्वोत्पत्तिपरत्वव्याख्यानेनास्य विरोधाच्च । न च तदप्येतदनुग्राहकतर्कप्रदर्शनेन व्यवहारस्थिति- परमेव न वस्तुगतिपरम् । व्यवहारहानिश्च भोक्ता यद्येव मुपन्यस्यति- अजडोऽयमपौगण्डोऽयमेतत्समक्षं भुज्यमानं क्षेत्रादि यद्येतदीयमनेन कुतो विंशतिवर्षावधि न प्रतिषिद्धम् ? अस्मिार्थे गुणोपेता बहवः साक्षिणः सन्तीति, तथोपन्यस्ते चायं निरुत्तरोऽवश्यं भवतीति वाच्यम् । अस्य सत्तर्कत्वाभावात् आगमप्रमाणानुप- न्यासेन मूलशैथिल्यात् । उपेक्षाहेत्वभावकृतव्यवहार- हानात्रपि वस्त्वनुसरणस्यावश्यकत्वात् । तथा च नारदः उपेक्षालिङ्गाभावकृतामेव व्यवहारहानिमाह न वस्त्व- भावकृताम् । 'उपेक्षां कुर्वतस्तस्य तूष्णीं भूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्त व्यवहारो न सिध्यति ॥ न च निरुत्तरताप्रयुक्तव्यवहारहानिशंकानिरासाय प्रत्यक्षं स्वीये वस्तुनि परेण भुज्यमाने तूष्णीं न स्थयमित्युप- देशार्थमिदं वचनं हीनादिलक्षणवदिति वाच्यम् । विंश त्यादिग्रहणस्यैवमानर्थक्यप्रसङ्गात् । ततोऽर्वांगपि व्यव- हारहानिशङ्कायास्तुल्यत्वात् । लेख्दोषोद्भावनमुत्तर- काले न कार्य ततोऽवक्त कार्यमित्येतदर्थं तद्ग्रहणमिति चेत् न, आध्यादिष्वपि विंशत्यायुत्तरकाले तदनुद्भा- बनस्य तुल्यतयैतदपवादत्वेनोत्तरवाक्यासंगतेः । तच्च लेख्यप्रस्ताषेऽभिहितम् । (९) [ मिताक्षरागतं- 'भुक्तेः स्वत्वे प्रमाणत्वं, नोत्पादकत्वम्' इतिमतमुपन्यस्य ] अत्राहापरार्क:- व्यवहारस्थितिमाश्रित्येदमुच्यते न धर्मगतिमिति पर स्वापहारप्रत्यवाय भीरुणा परेण पूर्वस्वामिने तदर्पणीयम् । सभापतिसभ्यादीनवं व्यवहाररीत्या तत आच्छिद्य तद- दानेऽपि न क्षतिः । अत एव मनुः -- 'अजडश्वेदपौ- गण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति' ।। व्यवहारेण भोक्तार्हतीति व्यवहारस्थिति मेषोक्तवान् । बृहस्पतिरपि 'सतापि लेख्येन' इत्याह । 'अनागमम्' इत्यादि नारदवचनं तु बहुतरधनभूमिविषय- मेकपुरुषनियमाभावनिश्चयविषयं वा । अत एव योगी- श्वरः - 'आगमस्तु कृतो येन' इत्युक्तवान् । तस्मात् 'निहुते • शेषं व्यतगतम् । ध्य. का. ५० ( अत्र मिताक्षराकाराणां 'न वस्तुहानिर्न व्यवहार- हानिरनेन' इति मतं प्रदर्थ ) अत्रेदं वक्तव्यम् । नष्टफलालाभे प्रतिषेधरूपापराध एव बीजं वचनं वा । नाद्यः । विंशत्यादिवर्षोपभोगवत्ततः प्रागपि समझभोगे..