पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८: (१) आघीयत इत्याधिर्बन्धकद्रव्यं गोभूहिरण्याद्य च्यते यच्चात्तमणाद्धनमादायते । उपनिधिः वस्त्रान्तरे- जान्तर्हितो न्यास उक्तः । यदप्रदर्शितरूपं सचिह्नं वस्त्रा दिना पिहितं निक्षिप्यते । प्रीतिभोग्यं तु युक्तमुपनिधि- शब्दवाच्यम् । तस्य निक्षेपग्रहणेनैव गृहीतत्वात् । सीमा मर्यादा । ग्रामादीनां बहुसाधारण्याद्धि तत्रोपेक्षा संभवति । गृहादीनां तु प्राकारपरिखादिरूपा द्वित्रिहस्तपरिमाणरूपा द्वयोः साधारणी याऽम्यतरेण कथंचिदुपजीव्पैमाना, स्वल्पत्याद्भोगस्य कश्चित्कियन्तं कालमुपेक्षेतापि, तत्रापि नै दानादि स्वत्वापगमहेतुं संभावयति । अतस्तत्पुत्राः पौत्रा वा गूढचिह्नादिना प्रशापित सौमत्वादाच्छिन्दन्त्येव । बालधनं दृष्टान्तार्थ, पोगण्डशब्दस्य दर्शितत्वादित्युक्तम् । स्त्रियो दास्यः | भार्या वा । नेतरस्याधनस्यापहार उक्तो 'धनस्य दशवार्षिकी' इति । व्यवहारकाण्डम् ननु च नेह धनमस्ति यत्किञ्चिदिति वस्तुमात्र- निर्देशोऽयम् । नैवं, धनीति संबन्धात् धनविषयतैव यत्किञ्चिदिति सामान्यशब्दस्य प्रतीयते । क एवमाह स्त्रियो न धनमिति । इच्छाविनियोज्ये द्रव्ये धनशब्दो वर्तते 'विनिमयादृते । अथास्मादेव स्त्रीधनात्स्वत्वमात्रो पलक्षणम् । धनोपमानेन पुमांसोऽपि भोगेन दासाः स्वीक्रियन्त एव | राजस्त्रं, देशेश्वरा राजानः तेषां धनम् । ते हि महाधनात्याच स्वयं धनमन्विच्छन्तोऽधि- कृतैरुक्तभेदादिभिर्निधनीक्रियन्ते तर्द्धनोपेक्षया। श्रोत्रिय- द्रव्यं श्रोत्रियधनाभियुक्तिः । मेधा ११ (२) सीमा चिह्ननिर्णीता । बालधन मिति पूर्वश्लोक नारदौ; स्मृच. ६९ स्वं च... श्यति (द्रव्यं नोपभोगेन नश्यति); पमा. १४८ आधि: (आधि) बाल (बल) शेषं स्मृचवत्; स्मृसा.१०७ न भोगेन प्रण (नोपभोगेनन) मनुनारदौ; व्याचे. ७१ न भो... ति (नोपभोगेन शाम्यति); स्मृचि. ५० व्यचिवत्, मनुनारदौ; सवि. १२९ सीमा बाल ( च सीमाऽऽत्म) निधिः (निधि) शेषं स्मृचवत् ; चन्द्र. १५३ व्यचिवत् ; व्यसौ. ६९ न भो...ति (नोपभोगेन सिध्यति); ब्यप्र. १६६ निधिः (निधी) शेषं स्मृसावत् ; प्रका. ४५ स्मृचवत्; समु.४७ स्मृच. वत् ; विव्य. २०. १ शास्त्रा. २ यमा. ३क्ष्य तत्रा. ४ (०). ५ सत्वा. ६ तः. ७ न्धेन विष. ८ इत्थं वि. ९ (०). १० दुश्चत्वा न्वयं धन. ११ विरुतभेदा. १२ दूनापे. व्यतिरेकः । स्त्रियोऽन्यपरिणीता दास्यश्च । आध्यादिक- मबालधनमपि न नश्यतीत्येतदर्थं बालधनोक्तिः। प्रण- श्यति भोक्तः स्वं भवति । मवि. (३) सीम्नि तत्रत्यचिह्नैः सुसाधनत्वमुपेक्षाकारणम् । स्त्रीष्वप्रागल्भ्यं, राजश्रोत्रिययोर्दृष्टादृष्टकार्यवैयग्यम् 1 अवशिष्टेषूपेक्षाकारणं व्यक्तम् । एवं संबन्धरूपोपेक्षा- कारणसंभवेऽप्यहानिः । स्मृच.६९ (४) उक्तेन दशवर्षभोगेन न स्वामिनो नश्यन्ति न भोक्तुः स्वत्वं भजन्ते । ममु. (५) श्रोत्रियग्रहणमन्यासक्तोपलक्षणार्थम् । पमा. १४८ (६) उक्तार्थे प्रतिप्रसवमाह - आधिरिति । सीमा चतुर्विधा वक्ष्यमाणा । बालधनं राजरक्षितातिरिक्तम् । राजस्वं करशुल्कादि । श्रोत्रियस्वं धनभूम्यादिमात्रम् । एषूत्पन्नं वृद्धिसस्थापत्याद्यपि न नक्ष्यतीति भावः ।

  1. मच.

(७) निक्षेपः ऋणार्थं परत्र निहितोऽर्थः । आध्युपनि- ध्योः स्वामिना प्राप्तकालात्प्राचीन भोगविषयोऽयमपवादो ग्राह्यः । अन्यथा 'आधिश्चोपनिधिश्चोभौ न काला- त्ययमर्हतः' इत्यनेन विरोधप्रसङ्गः स्यादिति । नन्द. आगमभोगविरोध प्रावल्यदौर्बल्ये 9 ' संभोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगम: कारणं तत्र न संभोग इति स्थितिः ॥ (१) यस्मिन् वस्तुनि गोवस्तुहिरण्यक्षेत्रादावन्यस्य भोगो दृश्यते अन्यस्य च रिक्थप्रतिग्रहादिरागम: स्वाम्या. पादकस्तत्रागमो बलवान्न भोगः । भोग एव संभोगः । कारणं स्वाम्ये तत्र इति स्थितिः एवमनादिव्यवस्था, न भोगमात्रेण स्वत्वम् । यादृशेन च स्वत्वं तत्पुरस्ताद् व्याख्यातम् । 'यत्किंचिद्दश वर्षाणि' इति वानेन विरोधः तत्रैव परिहृतः । मेधा. (२) यस्मिन् वस्तुनि भोगो दृश्यते, आगमः पुनः क्रयादिः न क्वचिदस्ति, तत्रागमः कारणं न संभोगोऽतश्च शुद्धागमस्य दशवर्षभोगेनापि कार्यसिद्धिः । +गोरा. (३) इत्यादीनि मन्वादिवचनानि स्वल्पकालभोगा- भिप्रायाणि । व्यमा. ३४२

  • शेषं ममुगतम् । + ममु. गोरावत् ।

(१) मस्मृ. ८/२००; ब्यमा. ३४२ दृश्यते यत्र ( यत्र दृश्येत); अप, २।२७ व्यमावत् ; समु. ४८ व्यमावत्,