पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः ३८७ दाशङ्कामस्यैवेयं न देवदत्तस्य, यतः प्रष्ठौहीन भोग्या, प्रीतिसंभोग्यश्चोपनिधिः । येन स्वकैः भोग्यं परिपाल्य- पुनर्भुज्यमानं दृष्टं, न पुनरुपनिधेरेतद्रूपं, भोग्यो ह्युप निधिः असद्भावाद्भोग्यस्य च कीदृशगुणमुपनिधित्वम् ? उपनिधेश्चासौ प्रतिषेधः । तस्मादुप निधिरूपातिक्रमादसति तस्मिन् प्रतिषेधे यत्नान्तरमुक्तम् | उष्ट्रादीनामपि दश.. वर्षाणि भुज्यमानानामवस्थान्तरापत्तिः । अतस्तत्रापि नोपनिधित्वम् | वहन्निति केचिदश्वविशेषणं मन्यन्ते । वृषस्य नायं विधिः । अपरे तु गर्दभाश्वतरार्थ मन्यन्ते । दम्यो बलीवर्दः । प्रयुज्यते, वाहनार्थ यो दीयते । Xमच. मूल्येन “संशोधयेति । अन्ये तु पुनः प्रतिषेधं विकल्पार्थ मन्यन्ते । एतद्व्यति- रेकेणान्यस्योपनिधेरस्ति कादाचित्कोऽपहारः । तेन यद्व- स्त्रादि प्रीत्या भुज्यते, यावत्परिक्षीणं तत्रास्त्येवापहारः। न हि प्री या गृहीते वस्त्रे परिक्षीणे स्वामिनोपेक्षिते "चिरकालेऽपि न तयोर्भोगात्स्वत्वमिति स्थितिः ॥ पुनरवसरोऽस्ति, देहि मे वस्त्रं विनाशितं त्वया तत्समेन ● संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । मेधा. धेनुरुष्ट्री वहनश्वो यश्च दम्यः प्रयुज्यते ॥ (१) प्रीतिरेव संप्रीतिः । तया हेनुभृतयोपभुज्यन्ते धेन्वादयस्ते न नश्यन्ति । पूर्वस्वामिसंबन्धहान्या भोक्तः स्वत्वापत्तिर्नाशः; स धेन्वादीनां प्रीत्या भुज्यमानानां न भवति । ननु च सर्वस्यैवोपनिवेर्भोगेनापहारो नास्ति, वक्ष्यति–‘निक्षेपोपनिधिः स्त्रिय' इति । को विशेषो धेन्वादीनाम् ? उच्यते; यत्र दशवर्षी भोगो न च स्वरूप नाशः, तत्र 'यत्किञ्चिदिति सामान्यवचनेन प्राप्तेऽपहारे उपनिधेः प्रतिषेधः; धेन्वादीनां तूपनिधित्वमेव नास्त्यतः प्रतिषेधस्य नायं विषय इति स्यादाशङ्का । आधान निमित्तो हि वेनुशब्दो यदि परसंवत्सरे धेनुः स्यात् परत उपसर्या, यदि गर्भमादध्याद्धेनुत्वमापद्येत, तदा जनये-

क्रमः । न कालात्त्रयमर्हतः,मोक्षणकालेऽवश्यं मोक्षणीया- वित्यर्थः । तत्र हेतुमाह -'अवहार्यौ भवेतामि' त्यादिना । तो हि चिरकालावस्थितौ भोक्तुरवहार्यो भवेतां, भोक्ता कदाचिदपहरेदपीत्यर्थः । +व्यक. ७३ (४) आधिग्रहणानन्तरमल्पमूल्याफ्तो तत्पूरकतया यत्नेन सह स्थाप्यते म उपनिधिः । कालात्ययं कालाति क्रमं नाशम् । अवहार्यो स्वामिना आनेतव्यौ । मवि. (५) नारदस्मृतिलक्षितौ च निक्षेपोपनिधी ताव्रेवात्रोप- निधिशब्देन गृह्येते । एतावाध्युपनिधी चिरकालावस्थिता- वपि न कालात्ययमर्हतः । यदैव स्वामिना प्रार्थितौ तदैव तस्यावहार्यौ समर्पणीयावित्यर्थः । ममु. (६) स्वाभिप्रार्थने सति मुदीर्घकालेऽपि उपनिधिरि वाधिरपि न नश्यतीति वार्थः । 'न त्वेवाधावि' त्यत्रा- त्ययाभावस्थोक्तत्वात् । + स्मृसा, व्यचि, नन्द व्यकगतम् । .* भाच वाक्यार्थो मविवत् । x शेषं ममुवत् । (१) समु.४७. (२) मस्मृ. ८ | १४६; व्यक.७४ प्रयुज्य (समर्प्य); स्मृच. ६९; पमा १४९; स्मृसा. १०७; व्यचि. ७१ कदा (कथं); स्मृचि. ११, ५०, सवि. १२९ यश्च ( यच्च); व्यसौ.६९; व्यप्र. १६५; यम. १५; प्रका.४५; समु. ४.७. १ सत्वा. २ धिश्चय. (२) दोग्ध्री गौरुष्ट्री वदंश्वाश्व एते प्रीत्या अन्योन्यं भुज्यमाना न कदाचिदपि स्वामिनोऽपहार्यन्ते । अश्वादि दमनार्थ दमनस्य दीयते । संप्रीत्या भुज्यमानानीति सामा- न्योपक्रमविशेषाभिधानम् ।

  • गोरा.

(३) एते दशवर्ध्वमपि न नश्यन्ति । धेनुर्दुह्यमाना गौः । वहन्नश्रो न त्ववहन् । दम्यो दमनीयो बलीवर्दो यः स्वयं दान्तः कृत्वा प्रयुज्यते हले । मवि. (४) 'यत्किचिदशवर्षाणि' इत्यनन्तरं भोगेन स्वत्व- हानिं वश्यति तदपवादार्थमिदम् । Xममु. (५) क्वचिदन्यत्रापि नष्टफलहान्यपवादो मनुनोक्तः- संप्रीत्येति । व्यप्र. १६५ आध्यादिभोगो न स्वत्वहेतुः आधि: सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति + ॥

  • नन्द गोरागतम् | मच. गोरागतं ममुगतं च ।

x शेपं गोरागतं मविगतं च । + अत्रत्यः गोविन्दराजीयग्रन्थः अशुद्धिसंदेहान्नोद्धृतः । (१) मस्मृ. ८१४९; व्यमा ३५१ आधि: सीमा बाल (दायसीमादाय) निधि: (निधि) मनुनारदौ; व्यक.७४ मनु- १ मानाम. २ वाहान्यस्य स्पन्दीयते ३तो. ४ तत्रत्येवोप ५ स्त्रे तस्योप. ६ क्षते. ७ संसाधयति.. .