पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् यत्रोभावप्यागममन्तरेण भोगमात्रबलात्प्रवृत्तौ तत्र पूर्वो भोगश्चिरन्तनोऽपि विंशतिवर्षभोगेन साम्प्रतिकेन निरु- पाधिना बाध्यते । दण्डापूपिकया आगमवतः इयत्कालो मोगः त्रिपुरुषागताया भुक्तेर्बाधक इत्युक्तं भवति । । भग्नं तद्व्यवहारेणेति । व्यवहारग्रहणं धर्मनिवृत्यर्थम् । तेन यदि कथञ्चिज्जानीते तदा जीयेत, तदापि त्वनेन उपधिना भुक्तं पूर्वस्वामिनस्तु उपधिभोगज्ञापने प्रमाणं नास्ति । तेन व्यवहारतो जीयते । तद्धम नास्ति तादृशेन भोगेनापंहरतः इति । तिष्ठत्वेतत् । मेधा (२) निधानस्वामी यदि बुद्धि विकलो न भवति बालो वा, अस्य च तस्मिन्नेव देशे व्यवस्थितस्यान्येन तदीयं भुज्यते तद्धनं व्यवहारेण भग्नं, स्वामिनस्तत्र विवादो न भवति । यतो भोक्तैव तद्धनमर्हति । व्यव हारेण भममिति वचनाद् धर्मेण तत् स्वामिन एव सर्वदा स्वम् । एवं चायं पूर्वशेष श्लोकः । *गोरा. (३) तथा च यत्परमार्थतः परकीयमेव व्यवहारेणै बार्जितं तत्प्रत्यवायभयादेव यथास्थानं गमयितव्यम् । Xअप. २२५ (४) विषये तस्य पुनः पुनर्ज्ञानविषये । +मवि. (५) जडादेस्तदपि सस्यादिकं न नश्यतीत्याह- अजड इति । अस्येदृराधनस्वामिनो विषये दर्शनविषये । +मच. (६) मिता. टीका -तद्धनं तदुत्पन्नं फलरूपम् । बाल. २।२४ (७) विषये निवारणयोग्ये देशे । +नन्द (८) अजडः स्पष्टवाक् बुद्धि विकलो न चेत्, पोगण्डो दशमावधि | , +भाच. आधिप्रीतिभोग्यादेर्भोगो न स्वत्वहेतु: आधिचोपनिधिश्चोभौ न कालात्ययमर्हतः ।

  • ममु. गोरावत् ।

x मिताक्षराकाराणां स्वाभिप्रायस्तु पश्यतोऽब्रुवतों' इति याशवहवयवचने (पृ. ३८९ ) द्रष्टव्यः | + शेषं गोरागतम् । (१) मस्मृ. ८/१४५; व्यमा. ३४९ अव (नाव) तां तो (दाप्तौ) मन (मुप); व्यक. ७३; स्मृसा. १०६; व्यचि.६८, १ दण्डपूर्विकया$त्रागतः इ. २ (०). ३ हर. ४ ते. ५ पहतः, अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ||. (१) आधिरुक्तार्थः । प्रीत्या भुज्यमानः उपनिधिस्तु वैस्त्रान्तर्हितो न्यासः । तौ चिरकालं न स्थाप्यौ । किं तर्हि ? प्राते काले मोक्षणीयौ । आधेर्माक्षणकालो द्वि- गुणीभूतं धनं तस्यातिक्रमस्तस्मिन्नपि कालेऽमोक्षणम् । उपनिधिरपि । यावता कालेन न अस्यावसरो भवति, मदीयमेवैतद्भोक्ताऽहमिति, स प्रत्याहरणकालः ततो- sधिकः कालः कालात्ययस्तं नार्हतः स न कर्तव्य इत्यर्थः । हेतुमाह । अवहार्यौ भवेतां ताविति । तौ हि दीर्घकाल- मवस्थिताबप्रत्याहियमाणौ हौनिं गच्छतः। तस्माद्विगुणी- भूतने आधिमोक्षणे प्रयतितव्यम् । मुहृदुपदेशोऽयं 'न त्वेवाधाविति । भूयसाऽपि कालेनं नापहारः । यतो वश्यति – 'आधिः सीमा बालधनमिति अतस्तस्यैवाय- मनुवादः । अन्ये त्वाधिविषयमुपदेशमिच्छन्ति । यो द्वेषेण द्विगु णीभूते धने कालं क्षपति, तत् त्रिलाभं धनं नाधिकं वर्धते । न चास्याधुनाऽन्यत्राधानवियौ स्तः, इह वृद्धिमत्रं मा लभतामित्यनेन मात्सर्येण, तत्रेदमुच्यते अवहाय भवेतां ताविति । अनया बुध्याऽमोक्षयतः स्वाम्यमस्य निवर्तते । यस्तु कथंचिदसति धने न मोक्षयति, तस्य विसर्गविक्रयो नस्त इति । अथवाऽपरोऽर्थः, सुखेनोपेक्षयति इति, रहस्तगतयोर्नाशशङ्कयोच्यते अवहार्यो भवेतामिति । मेधा. ( २ ) बन्ध: प्रीतिभोग्यश्च पदार्थः एतौ द्वौ कालाति- क्रमणं नार्हतः, अपि तु प्राप्ते काले स्वामिना प्रत्याहरणीयौ यस्मात्तस्मात्तौ दीर्घकालमन्यहंस्तावस्थितौ आधित्वोप- निधित्वात् साक्ष्याद्यभावेन हारयितुं शक्याविति । गोरा. (३) आधिबन्धकम् । उपनिधिरेव भोगार्थ समर्पितं क्षेत्रादि । न तु 'वासनस्थ मनाख्याये' त्यादिस्मृत्युपलक्षितः । तस्योपभोगानर्हत्वात् । कालात्ययः उक्तावधिकालाति ७५ श्चोभौ (श्चैवें); स्मृचि.१-१; व्यसौ. ६८. श्री (श्वेतौं); प्रका. ४५ अब (अप) मव (मपि); समु. ८७ अब (अप); विव्य. १९ श्चोभी (श्चैव) मव (मपि). १ शास्त्रान्तरवदन्तर्वित्तो न्यास:. २ ले द्वि. ३ व्यवहार्यावि तिस्थितम् ४ नेsधि ५ (०). ६ निस. ७ मुखे. ८ तथा शङ्क.