पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः ३८५ कूटशासनमपि संभाव्येत । तस्माच्चिरन्तनो भोगः स्वत्व- अवश्यंभोग्याः तथा हि भवद्गौर्गर्भ गृह्णाति, कीदृशो- कार्यः स्वत्वस्य दानाद्यागेमसंभावनाया ज्ञापको हेतुर्न ! ऽस्या अतो भोगः ? भूमिस्तु सर्वदा फलदेति भोगलाभ- तु कारकः । अत एव भुक्तिः प्रमाणमध्ये पठिता - ‘लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् इति । न तु स्वत्वकारणमध्ये 'सप्तवित्तागमा ( मस्मृ. १०/१५५ ) इति 'श्रुतशौर्यतपः कन्या' ( मस्मृ. ४२२७ ) इत्यादौ च । अथवा यत्र बलादिभोगकारणं व्यमेतत् 'अनागममि'त्यादि, अत्रैव प्रकरणे पठितम् – 'अन्वाहितं हृतं न्यस्तं बलावष्टब्ध- याचितम् । अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना' इति । मन्तरेण न बन्धत्वसिद्धिः । तत्रापि कथंचिदुपेक्ष्य- माणस्य तु यच्छतः प्रथमभोगकाल एव यदि द्वितीये- न आधिग्राहकेण संनिकर्षादिना स्त्रीकृतः स्यादितरेण वा आद्यप्रमाणवता देशविप्रकर्षात्कार्यव्यासङ्ग्राद्वा न स्वीकृत: तदा विचार्यते, नेयता तदसिद्धिः । यदा तु गृहीताधि- रेव समनन्तरं राज्ञा प्रब्राजितो महान्तं व्याधिमाससाद, न वाऽस्यान्योऽर्थरक्षाद्यधिकृतः कश्चिदस्ति स चिरेणा- प्यागतः, सिद्धावपि निरुपधिप्रमाणकाले, लभत एव स्वीकृतमप्यन्येन । 1 ननु च 'आधि: सीमा' इत्यनेनैवायमर्थः सिद्धः । नं, उक्तस्य कालस्य त्रिपुरुषं यावद् भुङ्क्ते स एवार्थ: (१) । अयं तु तत उत्तरकालमपि निवृत्यर्थमारभते । तथा च 'बहून्यब्दशतानि' इत्यत्र वचनम् । अन्वाहितं यत्प्र कटमन्यथा प्रदर्श्यान्तर्हितमन्यदवस्थाप्यते, बन्धोपाहृतं रात्रौ संधिभेदच्छलादिना, बलावष्टब्धं प्रसह्येति वि- शेषः । शिष्टं प्रसिद्धम् | यदि त्रिपुरुषा भुक्तिः प्रमाणं, कस्तर्हि यदुक्तं 'पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी' इत्यस्यार्थः ! केचिदाहुः– ईयन्तं कालं भुञ्जानस्य सति लेख्यदोपादौ शक्ताभियुक्तादिकृतत्वं क्रमाक्षरविलोपा · · इत्येवमर्थमेव उच्यते (?) । संदिग्धरूपमपि लेख्य- मियता भोगकालेन निश्चीयते । अन्ये वाहुः यत्रैकं एव तामेव भूमिमेर्केस्य बन्धायार्पयति तामेव चापर- स्यैकस्य आद्यं प्रमाणमपरस्य पाश्चात्यम् । तत्र सत्यपि प्रामाण्यस्याद्यत्वे पाश्चात्यो विंशतिवार्षिको भोगो बल- वानेतच्चायुक्तम् । 'येनैव स्वीकृतो बन्धस्तथैव सः' 'आधे : स्वीकरणात् सिद्धिः' इति वचनात् । स्वीका रश्च भूमेर्भोगामिष्वँङ्ग एव तेनेदृशे विषये स्वल्पेनापि भोगकालेन बन्धसिद्धिः । एतदेवाभिप्रेत्योक्तम्– 'विद्य- मानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम्' इति ॥ विशेष ग्रहणं गवाश्वादावभुज्यमानेऽपि नासिद्धिर्यतः ते न प्र. १ राम. २ त्वत्रै ३ याचितान्वाहितं न्य. ४ (०). ५१ ६ किय. ७ सक्ता. ८ लेपादसत्यनयाभ्यामधमर्ण उ. ९ त्रैव ता. १० रेक. ११ भिलाषैव ते. १२ गमिति का. व्य. का. ४९ अन्ये तु भ्रातॄणां न्यूनाधिकविभक्तानां पुनर्विभागः समीकरणार्थ उक्तः, स विंशतिवर्षेभ्य ऊर्ध्व नास्ति इत्येवमर्थमिदमाहुः । एतावन्मात्रफलत्वे तत्रैवाभिधान- मुचितम् । सामान्याभिधानं तु प्रकरणोत्कर्षेणान्यविषय- तामपि ज्ञापयति । अपरे तु खिलीभूता भूमिर्येन क्षेत्रीकृता तत्र भूमि स्थानोपभोग उक्तः । स चेदेतावन्ति वर्षाणि न निग हीतः ततः क्षेत्रपितैव स्वामीत्येवमादिर्विशेषविषय इत्ये- माहुः । इह भवन्तस्त्वाः, यौ समानदेशौ समान- सामर्थ्यो समानस्त्रभावौ समानधनौ तत्प्रयोजनाव- परस्परसंबन्धिनौ तयोरन्यतरस्येतरेण भुज्यमान मियन्तम- वधि समक्षमुपेक्षमाणस्यास्त्येवे स्थावरेषु स्वाभ्यम् । किन्तु त्रिपुरुषभुक्तिविरोधात् नै सर्वेण सर्व समर्थनी- यम् । विरुद्धे ह्येते स्मृती । ते न किमपि कल्पनमर्हतः, येनास्ति च स्वाभ्यं, नास्ति चेत् किञ्चियुज्यते, तत एव व्यवस्था युक्ता । यद्यपि स्वत्वागमकारणानि बहूनि सन्ति दानविक्रय- बन्धकरणादीनि, तथाऽप्यनुपलभ्यमानकारणविशेषे विंशतिवार्षिकभोगेऽनन्तरादर्शितविषये बन्धरूपताऽभ्यु- पगन्तुं युक्ता, चञ्चलं भोग्यं च स्वत्वं, वस्त्वपचये तत्प्र. त्याहनु लभ्यते । ततश्च त्रिपुरुषा भुक्तिः सर्वस्य स्वमाः पादयति दान विक्रयसंभावनया यावत्येव सा वार्षिकी (?) भविष्यति, विंशतिवार्षिके तुं भोगे न किंचिदनुपपनम् । , १ तथा सूत्रक्षेत्र यन्त्रैश्च स्वामी भूमित्वेन स च विषय, २ स्यैव. ३ (०). ४ (०). ५ पु. १ ना.