पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः धनी धनस्वामी दशवर्षाणि यावत्प्रेक्षते न किञ्चिद्वक्ति, न राजनि व्यवहरति, न कुलसमक्षं भोक्तारं वदति 'मदीयमेतत्किमिति त्वया स्वयं भुज्यते इति, स दशभ्यो वर्षेभ्य उत्तरकालं न तल्लब्धुं स्वीकर्तुमर्हति, निव- र्ततेऽस्य स्वाम्यमिति यावत् | प्रेक्षणेन ज्ञेयतामात्रमुच्यते न प्रत्यक्षतैव । संनिधाविति वश्यामः । परैः न ज्ञाति- संबन्धिभिः । तथा च स्मृत्यन्तरम् – ' -'ज्ञातिसंबन्धिभि- बिना' इति । 'संबन्धिबान्धवैश्चैव भुक्तं यज्ज्ञातिभिस्तथा । न तद् भोगान्निवर्तेत भोगमन्यत्र कल्पयेत्' ॥ तक्ष्यु- क्तम् । अव्यवस्थैवं सति स्यात् । के ज्ञातयः ? के वा संबन्धिनः ? इति संबन्धमात्रग्रहणे न किंचिद् व्याव- र्त्यम् । तस्माद्येनान्यदीयं भुज्यते से पर एव भवति, किन्तु तथा तिब्दोऽनुवादमात्रमने॑र्थकः स्यात् । यस्य परस्यापि नै परव्यपदेशः स निरस्ते यथा भार्या- पती पितापुत्राविति । तत्र ह्यामव्यपदेशोऽस्ति 'अ ह वा एष आत्मनो यजाया आत्मा वै पुत्रनामासि' इति । तेन दम्पत्योः पितापुत्रयोर्न भोगाभोगौ कार- गम् । तेषामपि विभक्तधनानां भोगकाले प्राप्ते भोगो बाधक एव । भार्यया अपि स्त्रीधने भर्तृसकाशाद् गृहीते बन्धेन पत्युभांगे नासिद्धिः, सा ह्यत्यन्तपरवती, नोभयोर्विभागोऽस्ति, स्त्रीधनमपि तेनैव तस्याः परिपाल- नीयम् । 'राजस्त्रीश्रोत्रियद्रव्यादन्यत्र' इति च पठ्यते । एवमनेन स्वामिन उपेक्षमाणस्य स्वाम्यहानिरुक्ता | कस्य तर्हि तत्संभवतीत्येवमर्थमुत्तर श्लोकः । मेधा. ९ (२) यत्किञ्चिद्धनजातं समझमेवान्यैर्दशवर्षाणि भुज्यमानं धनस्वामी तूष्णीं प्रतीक्षते, किमेतन्मा मैवं भुङ्क्ष्वेति न प्रतिबध्नाति, नासौ तत्पुनर्न्यायेन स्वीक- र्तुमर्हति । ऋगोरा. व्यचि.६७ (३) दशेति भूमिन्नधनपरम् । (४) प्रीत्यादिव्यतिरेकेण परैर्दशवर्षाणि भुज्यमा- नम् । + व्यत.२२३ (५) प्रतिग्रहादि विना स्वत्वं नास्त्येव, किन्तु पूर्व- न्यायाधिगमलक्षणोऽभिधीयत इति सूत्रार्थः । स्वस्वामि संवन्धस्त्विति । अधिक्रियत इति शेषः । भोगानुवृत्ति- रिति । उच्छिन्नदेशानां उच्छिन्नसाक्षिकाणां, द्रव्याणां, यथास्वं यथायथं, भोगानुवृत्तिः अविच्छिन्नो भोगः, स्वत्वे प्रमाणं भवतीति वाक्यशेषः । यदिति । यत् स्वं स्वीयं द्रव्यं अन्यैर्भुज्यमानं, दश वर्षाणि उपेक्षेत, हीयेतास्य उपेक्षमाणस्य तद् द्रव्यं हीयेत । अन्यत्र बालेत्यादि । बालवृद्धव्याधितव्यसनि- प्रोषितानां द्रव्यं उपेक्षमाणानां न हीयेत, अबालादीना- मंपि द्रव्यं देशत्यागे राज्यविभ्रमे चोपेक्षमाणानां न हीयेत । 2 विंशतिवर्षोपेक्षितमिति । तथाविधं, अनुवसितं अविच्छिन्नाध्युषितं, वास्तु गृहं, नानुयुञ्जीत न प्रार्थयेत । इह वसितपदे संप्रसारणाकरणमार्षम् । तत्रापवादमाह- जातय इत्यादि । श्रीमू. नियमतः पुरुषद्वयभोगः स्वत्वहेतुः 'पत्रं विनाऽप्यागमेन पूर्वपुरुषाभ्यां भुक्तं लभेत । लभेत चतुर्थादिरिति शेषः । स्मृच.७३ मनुः भुक्तिविशेष: स्वत्वहेतु: यत्किञ्चिदश वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परस्तूष्णीं न स तल्लब्धुमर्हति ॥ (१) यत्किञ्चिदुज्यमान मिति व्यवहितेन संबन्धः धनीति संनिधानात्सामान्य निर्देशेऽपि भुज्यमानधनोपेक्षणं प्रतीयते । यत्किञ्चिदिति दासदासीसारासारभाण्डादि सर्व ग्राहयति । न हि तल्लोफेऽत्यन्तं धनमिति प्रसि- द्धम् । गोभूहिरण्याद्येव महाघे धनमिति प्रसिद्धतरम् । तेनायमत्र वाक्यार्थ:- यत्किंचिद्रव्यं परेण भुज्यमानं (१) स्मृच. ७३; प्रका.४७. (२) मस्मृ.८।१४७; व्यमा. ३४७ मनुनारदी; गौमि १२ ३४; दीक. ३३; स्टसा. १०६ क्ष (क्ष्य) मनुनारदी; व्यचि. ६७; व्यत. २२२ मनुनारदौ; चन्द्र. १५३ मनु- नारद्रौ; व्यसौ. ६८ मनुनारदौ; व्यप्र. १५७ यत्किचित् (यं कश्चिद्) स्तूष्णीं (रथ); सेतु.८८ मनुनारदौ; समु.४६; विच. १३६. १ अवस्थिते.

  • ममु. गोरावत् + सेतु. व्यतवत् ।

१ स्वमि. २ (०). ३ भोगो नि. ४ स एवं भ. ५ नर्थः कस्यापि न. ६ त्मन्यपि व्य. ७ प्तेऽभो.८ यया. 2. खा. १० ज्ञा स्त्री.