पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ तरगृहे दृश्यमानां गां स्वयं तक्रादि क्रीत्वोपयुआन उपे- क्षेत ? कथं वा बहुफलमारामम् ? कथं वा दासीं यौवन- स्थामन्वहं परिचारिकाम् ? गौमि. व्यप्र. १६६ (४) अतिभोगे तद्धानिरेवेत्यर्थः । वसिष्ठः भुक्तिविशेष एव स्वस्वहेतुः व्यवहारकाण्डम् पतृकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् । यज्ञादुपगमो वेणिस्तथा धूमशिखाऽष्टमी ॥ तंत्र भुक्तानुभुक्तदशवर्षम् । अन्यथाऽप्युदाहरन्ति । आधिः सीमा बालधनो निक्षेपोपनिधिः स्त्रियः । राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ।। सच्च संभोगेन ग्रहीतव्यम् । विष्णुः आध्यधिकारे भोगो गमकः ययोर्निक्षिप्त आधिस्तौ विवदेते यदा नरौ । भुक्तिर्यस्य जयस्तस्य बलात्कारं विना कृता । वृद्धिग्रहणं तु न भोगः । आधिं विनापि सत्वेन व्यभिचारात् । तेन भोगाभावे पूर्वाऽपि न बलवती किन्तु भोगयुतोत्तरैव प्रवलेति मिताक्षरापरार्कस्मृति चन्द्रिकामदनरत्नादिसर्वग्रन्थसिद्धान्तः । इदं चाधावेव । तत्र स्वत्वनाशपरस्वत्वयोरभावात् । प्रतिग्रहे ऋये च तयोः सत्वात् भोगरहिताऽपि पूर्वा बलवती दानमात्रेण सिद्धेति दिक् । विता. ११६ सागमो भोगः स्वत्वहेतुः सागमेन तु भोगेन भुक्तं सम्यग् यदा भवेत् । आहर्ता लभते तत्र नापहार्य तु तत्कचित् ॥ (१) वस्मृ. १६|१३ (ख)पैतृकं (य एकं) वेणि: (वीणैः) तु इष्टमी (यमी). (२) वस्मृ. १६१४-१५ (ख) (तत्र भुक्ते दशवर्ष मेवोदाह- रन्ति). (३) वस्मृ. १६।१६ ( ख ) बालधनो ( धिकं चैव ) संभोगेन हीयते ( राजा दातुमर्हति ). (४) वस्ट. १६/१६ क· पुस्तके नास्ति. (५) विस्मृ.५।१८० देते (देतां ) भुक्तिर्यस्य जय: (यस्य भूक्तिः फलं ); विता. ११६. (६) विस्मृ. ५/१८१ तु भो (च भो) ; व्यमा. ३४५ भोगे (भुक्ते) भुक्तं ... भवेत् (सम्यग् भुक्तं यदा तु यत् ) तत्र (तत्तु ) विष्णुकात्यायनी; ग्यक. ७० भवेत् (तु यत् ) तत्र (यत्र ) विष्णु- (१) सम्यगिति विंशतिवर्षपर्यन्तम् । व्यमा. ३४५ (२) आहर्ता भोक्ता । अपहार्यस्तद्धनस्वामी । ब्यचि.६४ निश्छिद्रत्वादिधर्मयुक्तः पितृभोग: स्वत्वहेतुः ' पित्रा भुक्तं तु यद्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत्।। भुक्तत्याचारेण निश्छिद्रत्वादिना । व्यचि.६५ ` त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ (१) लेख्यं शुद्धप्रमाणोपलक्षणम् । यथाविधीति शक्तस्य संनिहितस्य विरोधं विनेत्यर्थः । व्यमा. ३४१ (२) लेख्याभावेऽपि क्रयाद्यागमप्रकाशकप्रमाणा भावेऽपीत्यर्थः । स्मृच. ७२ कौटिलीयमर्थशास्त्रम् भुक्तिविशेष एव रूत्वहेतुः स्वस्वामिसंबन्धस्तु । भोगानुवृत्तिरुच्छिन्न- देशानां यथास्वं द्रव्याणाम् । यत् स्वं द्रब्यमन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनि- प्रोषितदेशत्यागराज्यविभ्रमेभ्यः । विंशतिवर्षो पेक्षितमनुवसितं वास्तु नानुयुञ्जीत । ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञामसंनिधौं परवास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधि- माधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रिय द्रव्याणि च । स्वस्वामिसंबन्ध इति सूत्रम् | स्वस्वामिनोः संबन्धः कात्यायनौ; व्यचि. ६४ यं (र्यः); नृप्र.९ भवेत् (तु यत्) तत्र (तत्तु); व्यसौ. ६५ भवेत् (तु यत् ). (१) विस्मृ. ५/१८२; स्मृसा. १०४; व्यचि. ६४ वाध्यो (वायो); नृप्र. ९; समु. ४९ न वाच्योऽसौ (sपि तत्प्राप्तं) हि (तु) स्मृत्यन्तरम्. (२) विस्मृ. ५ | १८३ तु (च) र्थ: (र्थ); व्यमा ३४१ विष्णुकात्यायना ; व्यक. ७० तां (तत्) विष्णुकात्यायनौ; स्मृच. ७२; स्मृसा. १०४; व्यचि. ६४; स्मृचि. ४९तु या (यदा); नृप्र. ९ ६:... यात् (र्थपुरुषान्विताम् ); चन्द्र १५४ यथाविधि ( यदा भुवि ); प्रका०४७; समु. ४९ स्मृतिः; विग्य. १६. (३) कौ. ३११६.