पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् समामासतदर्धाहर्नामजात्यादिचिह्नितम् || कार्यबोधि सुसंबन्धं नत्याशीर्वादपूर्वकम् । स्वाम्यसेवकसेव्यार्थ क्षेमपत्रं तु तत्स्मृतम् || एमिरेव गुणैर्युक्तं स्वाधर्षकविबोधकम् । भाषापत्रं तु तज्ज्ञेयमथवाऽऽवेदनार्थकम् ॥ प्रदर्शितं वृत्तलेख्यं समासाल्लक्षणान्वितम् । समासात्कथ्यते चान्यच्छेषायव्ययबोधकम् ॥ व्याप्यव्यापक भेदैश्च मूल्यमानादिभिः पृथक् । विशिष्टसंज्ञितैस्तद्धि यथार्थैर्बहुभेदयुक् * ॥ समासतो लेख्यमुक्तं सर्वेषां स्मृतिसाधनम् || अनुभूतस्मारकं तु लिखितं ब्रह्मणा कृतम् || शासनार्थ ज्ञापनार्थ निर्णयार्थ तृतीयकम् । अतीतकाललिखितं न तत्स्यात् साधनक्षमम् | अप्रगल्भेण च स्त्रिया बलात्कारेण यत्कृतम् ॥ सद्भिर्लेख्यैः साक्षिभिश्च भोगैर्दिव्यैः प्रमाणताम् । व्यवहारे नरो याति चेहामुत्र प्राप्नुते सुखम् ॥ संग्रहकारः

राजकीयं जानपद लिखितं द्विविधं स्मृतम् ||

  • इतःपरं आयव्ययावान्तर निरूपणं सविस्तरमभिहितं,

तन्नात्र संगृहीतम् | (१) शुनी. २१३७६. (२) शुनी. ४ | ६६६. (३) शुनी. ४ | ३६९. (४) शुनी.४।६ ७५-७६. (५) शुनी. ४।६६ ७ (राज- कीयं लौकिकं च द्विविधं लिखितं स्मृतम् ); स्मृच. ५५; नृप्र. राजस्वहस्तचिह्वेन राजादेशेन संयुतम् युक्तं राजाभिधानेन मुद्रितं राजमुद्रया | सुलिप्यनपशब्दोक्तिसंपूर्णावयवाक्षरम् । शासनं राजदत्तं स्यात्संधिविग्रहलेखकैः ।। संधिविग्रहलेखकैलिखितमुक्तविधमन्यस्मै राजदत्तं शासनाख्यं स्यादित्यर्थः । एतञ्च शासनं न दानसिद्धयर्थं, • तस्य प्रतिग्रहेणैव सिध्दे: । किन्तु दत्तस्य स्थैर्यकरणार्थम् । स्थिरत्वेऽक्षयफलश्रुतेः । तथा हि 'रुणद्धि रोदसी चास्य यावत्कीर्तिस्तरस्विनी । तावत्किलायमध्यास्ते सुकृती वै- बुधं पदम्' || स्मृच.५६ चिरकं नाम लिखितं पुराणैः पौरलेखकैः । अर्थिप्रत्यर्थिनिर्दिष्ठैर्यथासंभवसंस्तुतैः ॥ स्वकीयै: पितृनामाद्यैरर्थिप्रत्यर्थिसाक्षिणाम् । प्रतिनामभिराक्रान्तमर्थिसाचिस्वहस्तवत् || स्पष्टावगमसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ ११; सत्रि. १११; व्यम. १२; बाल. २ ९१; प्रका. ३५. (१) स्मृच. ५६; व्यप्र. १४५ मुद्रितं (मण्डितं ); प्रका. ३६; समु.४० राजस्व (राश: स्व). (२) स्मृच. ५६ सु (स्व) नप (नय); व्यप्र. १४५; विता. ११९ प्यनप (व्यं नाप); प्रका ३६ सु ( स्व ) ; समु. ४० स्मृचवत्. (३) स्मृच. ५९, १३६; पमा.१२७ चि (ची) है: (ष्टं ) संस्तु (संस्कृ) पितृ (प्रति); नृप्र. ११ यथास्मृ (या- वत्स्मृ) शेषं पमावत्; प्रका. ३८, ८५; समु.४१.