पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम अत्रोपपत्तिमाह --- द्वित्रीति । सलेख्येन समानेन ! लेख्थेन युक्तिभिश्चानेकलिपिज्ञेन कृतं स्वलेख्यं शुद्धिं न यातीत्यध्याहार्यम् । यतोऽसौ सदृशमपि कर्तु शक्नोति । तस्माजानपदं वरमित्यर्थः । अप. २।९२ अंप्रकाशात्साक्षियुक्तं लेखकाक्षरमुद्रितम् । लोकप्रसिद्धं स्वकृताद्वरमन्यकृतं शुभम् ॥ ' देशाध्यक्षादिना लेख्यं यत्र जानपदं कृतम् । समकालं पश्चिमं वा तत्र राजकृतं शुभम् ॥ समकालपश्चिमाभ्यां राजकृतमेव विशिष्यते । अप. २।९२ राँज्ञा तु स्वयमादिष्टः संधिविग्रहलेखकः । ताम्रपट्टे पटे वाऽपि विलिखेद्राजशासनम् || "क्रियाकारकसंबन्धं समासार्थक्रियान्वितम् || " संनिवेशं प्रमाणं च स्वहस्तं च लिखेत्स्वयम् । मतं मेऽमुकपुत्रस्य अमुकस्य महीपतेः ।। (१) क्रियाकारकयोः संबन्धो यस्मिन् शासने तत्तथो- क्तम् । समासार्थक्रियान्वितं संक्षिप्ताथपन्यासक्रियया समन्वितमित्यर्थः ।

  • स्मृच.५५
  • पमा स्मृचवत् ।

संल्लेख्येन युक्तितः) द्धि सधूशं (जानप); व्यसौ. ६४ स्वकृ- तेन स ( सुकृतमन्य) द्धि (द्वि); व्यप्र. १५१ (द्वित्रलिपिज्ञः स्वकृत- मन्यलिख्येत युक्तितः) द्धि (द्वि). (१) व्यमा. ३३८ वर (लेख); अप. २१९२ युक्तं (युतं ) स्व (सु); व्यक.६८ स्व ( सु ); पमा १३७ अप्र... साक्षि (अप्रकाशोत्साधि) प्रसिद्धं (प्रसादात्); व्यप्र. १५१. (२) व्यमा ३३८ यत्र (यत्तत्) (सकालं पश्चिमं वा तु तस्माद्राजकृतं शुभम् ); अप. २१९२; व्यक.६८; पमा.१३७ यत्र (पत्र); व्यसां.६४ माव; व्यप्र. १५१ दे... लेख्यं (देशाध्यक्षादिलिखितं ). (३) व्यक. ६२ विलि (प्रलि); स्मृच. ५५; पमा. १२२ विलि (प्रलि); स्मृचि. ४२ ४३; व्यसौ. ६०; व्यप्र. १४५ मादिष्ट: (मुद्दिष्ट:); व्यम. १३ दिष्ट: (दिष्ट); प्रका. ३५; समु. ३९. (४) स्मृच. ५५; पमा. १२२; व्यसौ. ६०; प्रका. ३५; समु. ३९. (५) स्मृच. ५६; पमा. १२३; व्यप्र. १४५ हस्तं च ( हस्तेन); व्यम. १३ व्यप्रवत् ; बाल. २१९१ उत्त.; प्रका. ३६ पू.., समु.४० अमु (अमु). ३७६ व्यप्र. १४५ (२) संनिवेशं प्रमाणं चेत्यस्य पूर्ववाक्ये प्रलिखेदि- त्यत्रान्वयः । नियमात् । समासासतदर्धाहर्नृपनामोपलक्षितम् । प्रतिग्रहीतृ जात्यादि सगोत्रब्रह्मचारिकम् ॥ संप्रदानयासावारणत्वावबोधकं जातिकुलशाखादि- कमपि लेखनीयमित्युत्तरार्धस्यार्थः । स्मृच.५६ स्थानं वंशानुपूर्व्य च देशं ग्राममुपागतम् । ब्राह्मणांस्तु तथा चान्यान्मान्यानधिकृतान् लिखेत् ।। कुटुम्बिनोऽथ कायस्थदूतवैद्यमहत्तरान् । म्लेच्छचण्डालपर्यन्तान् सर्वान् संबोधयन्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । दत्तं मयाऽमुकायाथ दानं सब्रह्मचारिणे ॥ षष्टिवर्षसहस्राणि दानच्छेदफलं तथा आगामि नृपसामन्तबोधनार्थं नृपो लिखेत् || अत एव दत्तापहारदोषप्रतिपादनमपि भाविनृप- प्रत्यायनार्थं तत्रावश्यकमित्यप्याह - षष्टिवर्षेति । पष्टिवर्षसहस्राणीत्यादि पुराणवचनप्रसिद्धम् । दाना- च्छेदयोः दानापहारयोः स्वर्गादिनरकादि फलं लेखये- द्राजेत्यर्थः । व्यप्र. १४५ - १४६ सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । ..... (१) स्मृच. ५५ मही (गृही); पमा.१२३ स्मृचवत् ; प्रका. ३५ स्मृचवत्; समु. ३९. (२) व्यक. ६२ पूर्ण्य च (पूर्वी च) देशं (देश); स्मृच. ५६; पमा.१२३ स्थानं ... व्यं (स्थानवंशादिपूर्व) देश (देश) था चा (थैवा); स्मृचि.४३ यं च (वं वा) स्तु (श्च); नृप्र. ११नं वंशा (नवंश्या); व्यसौ. ६० पूर्वाधं पमावत्, स्तु (श्च); प्रका. ३५; समु. ३९ वंशा ( वंश्या). ( ३ ) व्यक.६२; स्मृच. ५६; पमा १२३ म्लेच्छ (ते च); स्मृचि.४३ इमुकायाथ (स्वकार्यार्थ); व्यसौ. ६०; प्रका. ३५; समु. ३९ दूत (घृन). (४) स्मृच.५६ ष्टि (हिं); व्यप्र. १४५ दान (दाता) र्थ .... खेत् (याभिलेखयेत्); प्रका.३६ ष्टि (ष्टिं); समु. ३९ ष्टि (ष्टि) दान (दाना). (५) स्मृच. ५६; पमा १२३ भद्रः (चन्द्रः); सवि. ११२ (-) नृपा (नरा) प्रथमपाद:; प्रका.३६; समु.४०.