पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ व्यवहारकाण्डम् यन्नामगोत्रैस्तत्तुल्यरूपं लेख्यं क्वचिद्भवेत् । अगृहीते धने तत्र कार्यो दिव्येन निर्णयः || (१) साक्षिणां स्वहस्तलिखिताद्यभावे चैतत् । अप. २।९२ (२) तत्तुल्यरूपं अविप्रतिपन्नलेख्यान्तरतुपरूपम् । अगृहीते धने प्रतिवादिनि दृढ इत्यर्थः । स्मृच. ६५ हारीतः संधिपत्रलक्षणम् संधिपत्रं तु विज्ञेयमर्थिप्रत्यर्थिनोर्यदा । परस्परानुमत्या च निर्मितं तु ससाक्षिकम् ॥ उत्तमर्णाधमण च साक्षिणौ लेखकस्तथा । समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा || लेख्य परीक्षा ऋणिस्वहस्त संदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः || (१) शुनी. ४/७४८-७४९ (यन्नामगोत्रैर्यलेख्यं तुल्यं लेख्यं यदा भवेत् ); अप. २।९२ रूपं लेख्यं (रूपसंख्या) अगृ (प्रगृ); स्मृच. ६५; पमा. १३८ यन्ना (स्वना); सवि. १२२; व्यसौ. ३९ तत्तुल्यरूपं ( मूलेन तुल्यं ); व्यप्र. ८५ स्तत्तुल्यरूपं (र्यलेख्यं तुल्यं ) होते (हीत); प्रका. ४२; समु. ४५ क्वचित् (कृतं ) . (२) सवि. ११६. (३) स्मृच. ५९; सवि. ११४ चैते (चैके) : १३७ च (द्रौ) नारदः; प्रका. ३८; समु.४१. (४) स्मृच.६ ३; प्रका. ४१; समु४४. (५) स्मृच.६२; पमा. १३१ सं... यत् (संदिग्धसहितं (१) साक्ष्यसंभवविषयं तु हारीतवचनम् ।

  1. मिता. २१९२

स्वहस्तकाज्जानपदं तस्मात्तु नृपशासनम् । प्रमाणतरमिष्टं हि व्यवहारार्थमागतम् ॥ (१) लेख्यानामन्योन्यविरोधे यत्प्रमाणतरं तदाह व्यासः – स्वहस्तकादिति । अप. २।९२ स्वहस्तकृतैरिति पूर्वोक्त क्रियायुपलक्षणार्थम् । यत्र पुनरस्ति ससाक्षिक स्वहस्तकृत लेख्यादौ साक्ष्यादिस्पष्ट निर्णायकं न तत्र लेख्यान्तरसादृश्यात् स्पष्टनिर्णायकेन निर्णयः । स्मृच.६३ यच्च काकपदाकीर्ण तल्लेख्यं कूटतामियात् । (२) जानपदपदेनात्र गोबलीवर्दन्यायात् स्वहस्त- बिन्दुमात्राविहीनं यत् संहितं चिरितं च यत् ॥ कृतादन्यदुच्यते । नृपशब्देन च लक्षणया शासनेतर- र्न मयैतत्कृतं लेख्यं कूटमन्येन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः || द्राजकीयम् । तेनान्यकृतं स्वहस्तकृतात् बलवत् तस्मा- दपि राजकीयं ततोऽपि शासनमित्यर्थः । बलवत्वं चोत्तरो- त्तरस्य कूटत्वासंभवतारतम्यतोऽववोध्यम् । अत एवो. पगताख्यलेख्यादसाक्षिकं स्वहस्तकृतम् । तस्माच्च ससा- क्षिकं स्वहस्तकृतं बलवदित्यवगन्तव्यम् । स्मृच.६६ ३ द्वित्रिलिपिज्ञः स्वकृतेन सलेख्येन युक्तिभिः । कुर्याद्धि सदृशं लेख्यं तस्माज्जानपदं शुभम् ॥ च तत्); नृप्र. १२; प्रका.४०; समु.४३. (६) अभा.६३; मिता. २१९२ लेख्यं (पत्रं ) मन्ये (मेते); अप. २ ९२ मन्ये (मेते); स्मृच. ६५; पमा. १३७ मर्थे (मथ) शेषं मितावत् ; सवि. १२१ मितावत् ; व्यउ.४५ मितावत्, पूर्वार्ध तु कात्यायनस्य; (२) यत्र लेख्ये सर्वथा कूटशङ्काऽनपगमः तत्र साध्यार्थनिर्णयो दिव्येनेति तात्पर्यार्थः । उदाहरणतयोक्त- स्वहस्तलेख्यस्यानादरणीयत्वात् । तेन स्वहस्तगोत्रचिह्ना- दिसंभवेऽपि प्रतिवादिनो दृढविप्रतिपच्या कूटशङ्का- नपगमो यत्र भवेत् तत्रापि दिव्येन निर्णयः । स्मृच.६५ व्यासः लेख्यप्रकारा: तलक्षणानि च 'चिरकं च स्वहस्तं च तथोपगतसंज्ञितम् । आधिपत्रं चतुर्थ च पञ्चमं क्रयपत्रकम् ॥ षष्ठं तु स्थितिपत्राख्यं सप्तमं संधिपत्रकम् । विशुद्धिपत्रकं चैवमष्टधा लौकिकं स्मृतम् ॥ नात्र संख्या विवक्षिता विभागपत्रादेरपि लौकिक- त्वात् । स्मृच.५९ २

  • अप.. सवि., व्यउ मितावत् ।

विता. १३३ लेख्यं ( पत्रं ) मन्येन (घ्ने तेन ); प्रका. ४२; समु. ४५. ( १ ) स्मृच. ५९; पमा १२६ चि ( ची ) क्रय (कार्य) चैवम्(चैव); प्रका.३८; समु. ४१. (२) व्यमा. ३३८; अप. २।९२ त्तु (च्च); व्यक. ६८ शासन (धारण); स्मृच. ६६; पमा.१३७ णत (णान्त); सवि. २२२; व्यसौ.६४; व्यप्र. १५१ पमावत् ; प्रका. ४३; समु. ४५ अपवत् ; विव्य. १६. (३) व्यमा.३३८ द्वित्रिलि(द्वित्रिर्लि) तेन स (तमन्यं); अप. २३१९२; व्यक. ६८; पमा १३७ (द्वित्रिलिपिशैः स्वकृतं न