पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् आधानसहितं पत्रमृणलेख्यनिवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेऽपि तद्विदुः || आधानमाधिः । मृतसाक्षि मृतसाक्षिकम् | अप. २।९२ प्राप्तं वा तेन यत् किञ्चिदेयं वाऽथ निरूपितम् । विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् || अपिशब्दो मृतसाक्षिकमित्यत्राप्यन्वेति । व्यप्र. १५१ नै दिव्यैः साक्षिभिर्वापि हीयते लिखितं कचित् । लेख्यधर्मः सदा श्रेष्ठो ह्यतो नाऽन्येन हीयते ॥ तंयुक्त प्रतिलेख्येन तद्विशिष्टेन वा सदा । लेख्यक्रिया निरस्येत न साक्षिशपथैः कचित् ।। अन्येन साक्ष्यादिना । स्मृच.६६ स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यक् भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ।। द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते । छन्नमन्येन वा रूढं संयतं चान्यवेश्मनि ॥ दत्ते वृत्तेऽथवा द्रव्ये क्वचिल्लिखितपूर्वके । एष एव विधिर्ज्ञेयो लेख्य शुद्धिविनिर्णये ।। न्तरम् ; पमा. १२८ पू.: १३६ तस्य (यस्य ) ; नृप्र. १२ पु.; सवि. १२१, १२८; व्यसौ.५८ पू.; व्यप्र. १४२ पू.: १५१ ति: (तिम्); व्यम. १२ पू.; विता. १४६; प्रका. ३९ पू.: ४२ स्मृचवत्; समु.४४ स्मृचवत्. (१) अप. २१९२ पत्रं (यत्र) लेख्य (लेख्यं ); व्यक.६७ स्वल्प (अल्प); स्मृच. ६४ स्मृत्यन्तरम्; पमा १३७ पत्रमृण लेख्य (यत्र ऋणं लेख्ये) मृत (मृतं ) ऽपि (पु); प्रका. ४२ स्मृत्य. न्तरम्; समु. ४४ सहितं (स्य हितं). (२) व्यक.६ ७ वा तेन यत् (वानेन ते); पमा १३७ तेन यत् (sनेन चेत् ) देयं वाइथ ( दानं चाप्य ) ; व्यप्र. १५१. (३) व्यमा.३१४ नदि (तद्दि) ख्य (ख्ये) ह्यतो (ोते ): अप. २१९२; व्यंक.६८; स्मृच.६६; स्मृसा. ११२ नो (यतो); सत्रि.१२३; व्यसौ. ६४; प्रका. ४३; समु. ४५. (४) अप. २।९२ युक्त ( युक्ति ); व्यक.६८ अपवत् ; स्मृच.६६ न साक्षिशपथै: (निरस्यान्येन न); सवि.१२३ व्यसौ. ६४ अपवत् ; प्रका.४३ स्मृचवत्; समु. स्मृचवत् ; ४५ सदा ( पुनः) शेषं स्मृचवत्. (५) स्मृच. ६५ ण्यङ्घ्रि (ण्यङ्ग); पमा. १३८ सस (अस); प्रका. ४३; समु.४५. (६) स्मृच. ६ ७; प्रका.४४; समु. ४६ छन्न (छिन्न). ३७३ पितामहः प्रमाणलेख्यं क्रयपत्रं च वादिभ्यामभ्यनुज्ञातं लेखकेन ससाक्षिकम् । लिखितं सर्वकार्येषु तत्प्रमाणं स्मृतं बुधैः || क्रीते क्रयप्रकाशार्थ द्रव्ये यत्क्रियते कचित् । विक्रेत्राऽनुमतं क्रेत्रा ज्ञेयं तत्क्रयपत्रकम् || प्रजापतिः लेख्यप्रकारा: तल्लक्षणानि च राजकीयं जानपदं लिखितं द्विविधं स्मृतम् । शासनं राजदूतादौ चिरकं स्यादृणादिषु ।। रौंज्ञा स्वहस्तचिह्रेन संधिविग्रहलेखकैः । लिखितं राजनामाङ्कं मुद्रितं राजमुद्रया || समामासतदर्धाहर्नामजात्यादिचिह्नितम् । स्पष्टवर्णक्रमोपेतमविलुप्तक्रमाक्षरम् || राजशासनमेतत्स्यादुत्तमं सर्वलेख्यतः ॥ धनी धनेन तेनैव परमाधिं नयेद्यदि । कृत्वा तदाधिलिखितं पूर्व चास्य समर्पयेत् || अन्वाधिपत्रमाह प्रजापतिः- - धनीति । पूर्व आधि- - पत्रम् । व्यप्र. १४२ लेख्यपरीक्षा राज्ञः कार्यो यत्नेन महता निर्णयो राजशासने । मुद्रालेखकाक्षरदर्शनात् ॥ मुद्रालेखकाक्षरयोदर्शनान्निर्णयाद्राजस्वहस्ततश्च नि- व्यप्र. १५० र्णय इत्यर्थः । लग्कूटत्वं सति दिव्यं प्रमाणम् "लेख्ये कूटत्वमापन्ने संदिग्धे कार्यनिर्णये । असत्कृत्य च तल्लेख्यमर्थे दिव्येन निर्णयः || (१) स्मृच. ६१; पमा १३०; प्रका. ४०; समु. ४३. (२) स्मृच. ६०; पमा १२८ त्राइनु (त्रनु); नृप्र. १२ पमा वत्; सवि. ११७ क्रेत्रा (कंतुः) वसिष्ठः; प्रका. ३८; समु. ४१. (३) प्रका. ३५; समु. ३९ दूता (दत्ता). (४) समु. ३९. (५) स्मृच.६० दाधि (दादि); पमा. १२८; नृप्र. १२; व्यप्र. १४२ ; व्यम. १२ तदा (तद); प्रका. ३८ दाधि (दावि). (६) व्यक. ६६; स्मृच. ६४ तो मु (तन्मु); सवि. १२१; चन्द्र. १३३ राश: (राशां); व्यसौ. ६३ चन्द्रवत् ; व्यप्र. १५०; व्यम. १३ चन्द्रवत् ; प्रका.४१ स्मृचवत्; समु. ४४ स्मृचवत् (७) समु. ४५.