पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३७२ न तत् सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥ प्र॑युक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । न याचते च ऋणिकं तत्संदिग्धत्वमाप्नुयात् || ऋणिकमासन्नमाढ्यं चेति शेषः । स्मृच.६६ मुंद्राशुद्धं क्रियाशुद्धं पारम्पर्यानुमोदितम् । अदूषितं च स्पष्टं च क्रियाचिह्नविभावितम् । ईदृशं सिद्धिमाप्नोति शासनं नृपचिह्नितम् || क्रियाशुद्धं साक्ष्यनुगृहीतं पारम्पर्यानुमोदितं बहुभि- रनुमतम् । व्यक.६६ मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् । राजस्वहस्तसंशुद्धं शुद्धिमायाति शासनम || क्रियाशुद्ध मपशब्दानन्वयादिदोषरहितम् । स्मृच.६४ पश्चात्कारनिबन्धं यत्तद्यत्नेन विचारयेत् । यदि स्यागुक्तियुक्तं तु प्रमाणं लिखितं तदा || पश्चात्कारनिबन्धं पश्चात्काराख्यजयपत्रनिवेशित- मित्यर्थः । स्मृच. ६४ अन्यथा मूलतः • कार्य पुनरेव विनिर्णयेत् ॥ अंतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् । निवर्य तत्प्रमाणं स्यात् यत्नेनापि कृतं नृपैः ॥ दर्पणस्थं यथा बिम्बमसत्सदिव दृश्यते । तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥ (१) स्मृच.६६; पमा.१३५ शान्त ( शान्ति ) ( नैव याचेन ऋणिकं न तत्सिद्धिमवाप्नुयात् ); प्रका. ४३; समु. ४५ स्मृत्यन्तरम्. (२) व्यक.६६ ईदृ (यादृ); व्यसौ. ६३. (३) अप. २।८४; स्मृच.६४ राज (राज्ञः); सवि. १२१ इक (हित); प्रका. ४२ स्मृचवत्; समु.४४ स्मृचवत्. (४) व्यक.६६ युक्तियुक्तं तु ( प्रक्रियायुक्तं); स्मृच. ६४; व्यसौ.६३ बन्धं (बद्धं) तु (च); प्रक्रा.४१; समु.४४. (५) व्यक.६६ निर्ण (चिन्त); स्मृच.६४ मूल (दूर); व्यसौ. ६३; प्रका. ४१ ; समु.४४ स्मृचवत् (६) व्यक.६६ यत्ने (आत्म) नृपैः (नरैः); स्मृच,६४; ब्यसौ.६३ निवर्त्य तत् (विनिवर्त्य ) यत्ने (आत्म); प्रका. ४२; समु.४४. (७) ब्यमा ३३९ जनाः (नराः) ; व्यक. ६५ कुशला जना: (कृतिनो नरः); स्मृच.६५; नृप्र. १२ कुशला जनाः (कुटिला नराः); व्यप्र. १४८ नृप्रवत् ; प्रका. ४२; समु. ४५. 'निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिमानुयात् ।। दृष्टे पत्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि । ततो विंशतिवर्षाणि क्रान्तं पत्रं स्थिरं भवेत् ॥ शैक्तस्य संनिधौ बन्धो यस्य लेख्येन भुज्यते । वर्षाणि विंशतिं यावत् तत्पत्रं दोषवर्जितम् # || अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । येन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता ।। सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥

  • व्याख्यासंग्रहः भुक्तौ द्रष्टव्यः ।

(१) पमा. १३६; समु.४४. (२) व्यमा. ३४० टं (टान्) षं (षान्) क्रान्तं (क्रान्त); व्यक. ६ ६ क्रान्तं (क्रीतं); पमा. १३६ दृष्टे पत्रं (तथाऽदृष्टं ) क्रान्तं (क्रीतं) स्थिरं (स्थितं ); व्यचि.६३ ततो (तद्वा); ब्यप्र. १५०- १५१ क्रान्तं (स्थितं); समु.४४. (३) व्यमा. ३४०:३४६ बन्धो (योऽर्थो); मिता. २।२४ बन्धो (अर्थो) वर्षाणि विंशतिं यावत् (विंशद्वर्षाण्यतिक्रान्तं ); अप. २।९२ बन्धो (अर्था); उयक.६६; स्मृच. ६४ बन्धो (अर्थो) लेख्येन (लेख्ये न) : ६७ बन्धो (अर्थो) वर्षाणि विंशति यावत् (दशवर्षाण्यतिक्रान्तं ); पमा १३६ पत्रं ( परं) शेषं स्मृच- ६४ वत्; व्यचि. ६३, ६७; नृप्र. ९ तत्पत्रं... तम् (लेख्यं दोषविवर्जितम्) शेषं स्मृच६ ७१त् ; सवि. १२१ अपवत्

१२७मितावत् ; व्यप्र. १५१ मितावत् ; विता. १४५-१४६

मितावत् ; प्रका. ४२ अपवत् : ४४ स्मृच६ ७वत् ; समु. ४४ अपवत् ; विष्य.१६ बन्धो (अर्थो) लेख्येन (पत्रेण ) दोष- वर्जितम् (बलवत्तरम्). (४) मिता. २।२४ येन ( तेन); अप. २१९२ अथ ( तथा ) ( येन लेख्थेन तत्सिद्धं लेख्यं दोषविवर्जितम्); व्यक.६७ मितावत् ; स्मृच.६४ भुक्तः (भुक्तिः) (येन लेख्थेन तत्सिद्धिं लेख्यं दोषविवर्जितम्) स्मृत्यन्तरम् ; पमा १३६ श्चितः (श्चितम्) (तेन लेख्थेन तत्सिद्धं लेख्यं दोषविवर्जितम् ); सवि. १२१ आधि... श्चितः (आधेर्मुक्तेः स निर्णयः) उत्तरार्ध अप- वत्, स्मृत्यन्तरम् : १२८ आधि... श्चितः (आधिभुक्तिः सुनि- श्चिना) येन (तेन) लेख्य... जिंता ( लेख्यं तद्दोषवर्जितम्); व्यप्र. १५१ मितावत् ; विता. १४६ येन (तेन) लेख्य (आधि); प्रका. ४२ स्मृचवत्, स्मृत्यन्तरम्; समु.४४ सिद्धिः (शुद्धं ) लेख्य (लेख्यं) जिंता (र्जितम्). (५) मिता. २२४; अप. २ ९२ प्रव (प्रयो) ; व्यक.६१ पू. : ६७; स्मृच. ६० पू. : ६४ प्रव (प्रयो) तिः (तिम्) स्मृत्य-