पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदा पुनः स्वहस्तनिहवेन लिखितं दूषयति, तदा तदा- रूढसाक्ष्यादितो दुष्टमदुष्टं वेति निश्चेतव्यम् । स्मृच.६३ कृताकृतविवादेषु सानिभिः पत्रनिर्णयः॥ सौक्षिग्रहणमुपलक्षणम्। ‘दूषिते' इत्यादि तेनैवोक्त- त्वात् । स्मृच.६३ दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् || साक्षिसंभव विषयमिदम् । मिता. २।९२ ' त्रिविधस्यापि लेख्यस्य भ्रान्तिः संजायते नृणाम् । ऋणि साक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ॥ ॲथ पञ्चत्वमापन्नो लेखकः सह साक्षिभिः । तत्स्वहस्तादिभिस्तेषां विशुध्येत न संशयः ॥ तेषां मृतसाक्ष्यादीनां तत्स्वहस्तादिभिः पत्रान्तर- प्रसिद्धस्वगोत्रवर्णसादृश्यप्रभृतिभिरित्यर्थः । स्मृच.६४ "ऋणिस्वहस्तसं देहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः || 'ऋणिस्वहस्त संदेहे' इत्युपलक्षणम् । साक्षिम्वहस्तसं देहे लेखकस्वहस्तसंदेहेऽपि वोद्धव्यः । स्मृसा. ९६ समुद्रे तु यदा लेख्ये मृताः सर्वेऽपि तत्स्थिताः । ( १ ) अर.२ १९२ विवादेषु (विचारे तु); स्मृच.६३; प्रका.४१ पु (न); समु.४४ प्रकावन्. (२) मिता. २१९२; स्मृच.६३ ते (के); सवि. १२०; व्यउ. ४५; विता. १३३; समु.४४. (३) व्यमा. ३३९ स्थापि (स्यच) नृणाम् (यदा) क्त्या (ः) त्ततः (त्ता) नारदः; व्यप्र. १४९. (४) व्यमा ३३९ ध्येत (ध्येत्तु); अप. २१९२; व्यक.६६ ( = ) नो (ने) ध्येनन (द्धिसत्र); स्मृच. ६४ ध्येत (द्धे तु); पमा. १३४ नो (न्ने) खफ: (ख) ध्येत (ध्ये); नृप्र. १२; व्यसौ. ६३ ध्येतन, (द्धिर्न च); व्यप्र. १४९ध्येन (द्धि: स्यात् ); प्रका ४२; समु.४४ सह साक्षिभिः (साक्षिभिः सइ). (५) उग्र प्रा. ३३९; अप. २ १९२ ( = ); व्यक.६६ ( = ); पमा १३४; दीक. ३९; स्मृसा. ९६ ( = ); स्मृचि. ४४ तो वा (तोऽपि) वा (च); नृप्र. १२; व्यत. २१९-२२० ऋणिस्वहस्त (स्वहस्तलेख्य) स्य वा (स्य च); चन्द्र. १३१ तो वा (तोऽपि); व्यसौ.६३ तो वा (तोडथ) वा (च); व्यप्र. १४९; सेतु. ११२ रन्यै: (वन्यै:) शेपं व्यत्तवत् . (६) अप. २१९२ ( = ) हेतु (पि) यदा ( तथा ) गं (णे); व्यक.६६ ( = ); स्मृच. ६४; १मा. १३४ द्वे तु ( द्वेऽपि ) ३७१ लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु वै ॥ (१) समुद्र राजमुद्रासहिते शासन इत्यर्थः । अप. २।९२ (२) प्रमाणं मुद्रादिभिरिति शेषः । स्मृच. ६४ यंत्र पञ्चत्वमापन्नो लेखकः सह साक्षिभिः । ऋणिको धनिकश्चैव नैव पत्रं प्रमाणयेत् || प्रत्यक्ष मनुमानेन न कदाचित्प्रबाध्यते । तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् । निर्णयः स्वधनार्थ हि पत्रं दूषयति स्वयम् || साक्षिणां वचोभिर्न पुनरधमर्णवचनतः तस्याशय- दोषसंभवादित्यर्थः । स्मृच.६३ 3 लिखितं लिखितेनैव साक्षिमत्स/क्षिभिर्हरेत् || प्रत्यर्थिलिखितं साक्षिरहितं लिखितान्तरेण तत्कृतेन, साक्षिमत्तु साक्षिभिरुद्धरेत् । अप. २१९२ कूँटोक्तौ साक्षिणां वाक्यात लेखकस्य च पत्रकम् । नयेच्छुद्धिं न यः कूटं स दाप्यो दण्डमुत्तमम् || (१) लेखकं प्रति कूटोक्तौ माक्षिणां वचनात्पत्रकं यां वादी शुद्धिं न नयेत्स उत्तमसाहसं दण्डयः । अप. २।९२ (२) साक्षिणां वाक्यं लेखकस्य पत्रं च प्रतिकूटो- क्तायुक्तविधया यो वादि कूटं शुद्धिं न नयेत् स उत्तमसाहसं दण्डय इत्यर्थः । + स्मृच.६५ (३) लेख्यकृटत्वाभिधाने यो लेख्यशुद्धिं न करोति स चन्द्र. १३३ दण्डयः । "लेख्यं त्रिंशत्समातीतमष्टा श्रावितं च यत् । + पमा स्मृचवन् । तत्स्थिताः (ते स्थिताः ) वै (च); व्यसौ.६३ मावत् ; प्रका. ४२ यदा (यथा); समु.४४. (१) व्यत. २२१ नैव (नैनं ) माण ( माप ) ; पत्रं (तच्च); सेतु. ११३. (२) अप. २१९२ यनि (यते); स्मृच.६३; समु. ४४. (३) अप. २।९२; पमा १३४. चन्द्र. १३२ प्रका.४१; स्मृच.६५ (४) अप. २१९२ दण्ड (दम); व्यक. ६७; क्यात् (क्यं); पमा.१३४ णां (गो) पू. : १३८ वयात् (क्यं ) येत् (चैत्) न यः (नयेत्); चन्द्र. १३३ अपवत् ; व्यसौ. ६३ येत् (वेत्) न यः (नयेत् ) दण्ड (दम); व्यप्र. १५० अपवत् ; विता. १३३ अपवत् ; प्रका.४३ स्मृचवत् ; समु. ४५ स्मृचवत् . (५) स्मृच.६६; पमा. १३५; चन्द्र. १५७ ष्टा (ष्ट); प्रका ४३; विव्य. १६.