पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० व्यवहारकाण्डम् समामासादिहीनं तु प्रमाणं न भवेत्पुनः ॥ मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः । स्त्रीभिर्बालाऽस्वतन्त्रैश्च कृतं लेख्यं न सिध्यति || ख्यापितं चेद्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् । तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृताहते || साक्षिदोषाद् भवेत् दुष्टं पत्रं वै लेखकस्य वा । धनिकस्योपधादोषात्तथा धारणिकस्य च ॥ दुष्प्रैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् । तत्पत्रमुपधादुष्टैः साक्षिलेखककारकैः ।। (१) धारणिककारकपदाभ्यां पत्रदातोच्यते । व्यमा. ३३८ व्यक. ६४ (२) उपधा भावदोषः । साक्षिलेखककर्तारः कूटतां यान्ति ते यथा । तथा दोषाः प्रयोक्तव्या दुप्रैलेख्यं प्रदुष्यति || गूढदोषोद्भावनप्रकारमाह कात्यायनः – साक्षीति । स्मृच.६२ ● भुक्तियुक्तोऽपि लेख्यदोपान्विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोपांस्तु नाप्नुयात् || र्न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा ।

  • अस्य व्याख्यासंग्रहो भुक्ताँ द्रष्टव्यः ।

(१) प्रका. ३६; समु. ४३. (२) स्व. ६२; सवि. ११९ पाधि (पथि); प्रका.४०; समु. ४३. (३) व्यक.६४ ख्या (स्था) तु (तत्) कृतादृते (हनाने); व्यसौ. ६१. (४) व्यमा. ३३८ भवेत् ( तु यत् ) धनि (ऋणि); अप. २१८९ रणि (रण); ब्यक्र.६४ वा (च) धारण (चाधन); स्मृच.६२ स्योपधा (स्यापि वा) रणि (रण ) च (वा); पमा. १३१ स्योपधा (स्यापि वै) धारणि (चारण); नृप्र. १२; व्यसौ. ६१ धादोपात (धा लख्यं); व्यप्र. १४८ वा (च) स्पोपधा (स्यापि वै); प्रका.४० स्मृचवत्; समु.४३. स्मृचवत्. (५) व्यमा. ३६८ टैर्दु ( टेर्दु ); व्यक. ६४ शुद्धं शुद्धैः (शुद्धैः शुद्धं); व्यसौ.६१-६२; व्यप्र.१४८ व्यकवत् . (६) व्यक.६५; स्मृच.६ २; पमा १३२ खक ( खन) ते यथा (वादिनः) प्रयो (प्रव); व्यसौ. ६. २ ते (ये); व्यप्र. १५० प्रयो (प्रव); प्रका. ४१ दुष्टै: (दुष्टं); समु ४३ . (७) व्यक. ६५; स्मृच. ७२; पमा. १४५; व्यचि. ६३; व्यत. २२२; उयप्र. १५० तु ना (अवा); सेतु. ११४; प्रका.४७; समु. ४८. . (८) अप. २१९२; व्यक. ६७; स्मृच. ६३; पमा. १३२; ध्यसौ. ६३; व्यप्र. १४९ ते तु (लेख्यं); प्रका. ४१; समु. ४३. एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ।। (१) अथवा आरूढलेखकेन न लिखितम रूढ साक्षिभिर्वा न दृष्टं दुष्टमित्युद्भावनीयमित्याह स एव - नेति । उक्तेनार्थेनेति शेषः । स्मृच.६२-६३ (२) कूटमप्रामाण्यशङ्काकलङ्कितमित्यर्थः । तस्माद् दुष्टलेख्यपरीक्षाऽवश्यापेक्षणीयेत्यभिप्रायः । व्यप्र. १४९ नातथ्येन प्रमाणं तु दोषेणैव तु दूपयेत् । मिथ्याभियोगे दण्ड्य: स्यात्साध्यार्थाच्चाऽपि हीयते XII एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते । विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् ||

  • येन ते कूटतां यान्ति साझिलेखककारकाः ।

तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् || तत्र यदीतरेग ते दोषा न परिहृतास्तदा लेख्यं दुष्टम् । परिहृताश्चेद्दुष्टमित्याह स एव येनेति । स्मृच.६३ धैनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् । भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् || (१) यत्तमर्गा भवदनुमतेन मयैतल्लिखितमिति प्रतिवादिनं न भावयेन्नाङ्गीकारयेदित्यर्थः । अप. २।८९ (२) कर्ता धनिकोऽधमर्गानुमत्या कृतमिति यदि न विभावयेत् न साधयेत्तदा न जानामीत्यधमर्गेन दूषितं लेख्यं कूटं भवेदित्यर्थः । स्मृच.६३ (३) न चेदित्यादेरयमर्थ:- कर्ता लिखनकर्ता धनि- काधमर्गसंप्रतिपच्या मवैतलिस्तिमिति यदि न विभाव येत्तदा तत्पत्रं कूटं भवेदप्रामाण्यशङ्कास्कन्दितं स्थादिति । व्यप्र. १४८ दैत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निहुते । पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ।। x व्याख्या स्थलादिनिर्देशश्च साक्षिप्रकरणे (पृ. ३३५ ) द्रष्टव्यः | (१) अप. २१९२; स्मृच.६३; पमा. १३२ पत्रदोषान् ( वक्तृदोपं ) बृहस्पति:; प्रका. ४०; समु. ४३ दोपान् (दोप). (२) स्मृच.६३ शुद्धं (शुद्धिं); पमा. १३३. बृहस्पतिः नका. ४१; समु.४३.. (३) अप. २१८९; व्यक. ६५; स्मृच. ६३. कृतं (कृति); सौ. ६२; व्यप्र. १४८; प्रका. ४१; समु.४३. (४) स्मृच.६३; पमा.१३३ वाच्यो ( वाचा) वा (च) बृहस्पतिः; प्रका. ४१; समु४४.